Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
taṭākārāmakūpeṣu vāpīṣu nalinīṣu ca |
vidhiṃ vadasva me brahmandevatāyataneṣu ca || 1 ||
[Analyze grammar]

ke tatra ṛtvijo viprā vedī vā kīdṛśī bhavet |
dakṣiṇābalayaḥ kālaḥ sthānamācārya eva ca || 2 ||
[Analyze grammar]

dravyāṇi kāni śastāni sarvamācakṣva suvrata |
pulastya uvāca |
śṛṇu rājanmahābāho taṭākādiṣu yo vidhiḥ || 3 ||
[Analyze grammar]

purāṇeṣvitihāsoyaṃ paṭhyate rājasattama |
prāpya pakṣaṃ śubhaṃ śuklaṃ saṃprāpte cottarāyaṇe || 4 ||
[Analyze grammar]

puṇyehni vipraiḥ kathite kṛtvā brāhmaṇavācanam |
aśubhairvarjite deśe taṭākasya samīpataḥ || 5 ||
[Analyze grammar]

caturhastāṃ samāṃ vedīṃ caturaśrāṃ caturmukhīm |
tathā ṣoḍaśahastaḥ syānmaṃḍapaśca caturmukhaḥ || 6 ||
[Analyze grammar]

vedyāstu parito gartāratnimātrāstrimekhalāḥ |
nava saptātha vā paṃca ṛjuvaktrā nṛpātmaja || 7 ||
[Analyze grammar]

vitastimātrā yoniḥ syātṣaṭsaptāṃguli vistṛtā |
gartāśca hastamātrāḥ syustriparvocchritamekhalāḥ || 8 ||
[Analyze grammar]

sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ |
aśvatthoduṃbaraplakṣavaṭaśākhākṛtāni tu || 9 ||
[Analyze grammar]

maṃḍapasya pratidiśaṃ dvārāṇyetāni kārayet |
śubhāstatrāṣṭahotāro dvārapālāstathāṣṭa vai || 10 ||
[Analyze grammar]

aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ |
sarvalakṣaṇasaṃpūrṇānmaṃtrajñānvijiteṃdriyān || 11 ||
[Analyze grammar]

kulaśīlasamāyuktānsthāpayedvai dvijottamān |
pratigarteṣu kalaśā yajñopakaraṇāni ca || 12 ||
[Analyze grammar]

vyajane cāsanaṃ śubhraṃ tāmrapātraṃ suvistaram |
tatastvanekavarṇāsyurbalayaḥ pratidaivatam || 13 ||
[Analyze grammar]

ācāryaḥ prakṣipedbhūmāvanumaṃtrya vicakṣaṇaḥ |
aratnimātro yūpaḥ syātkṣīravṛkṣavinirmitaḥ || 14 ||
[Analyze grammar]

yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā |
hemālaṃkāriṇaḥ kāryāḥ paṃcaviṃśati ṛtvijaḥ || 15 ||
[Analyze grammar]

kuṃḍalāni ca haimāni keyūrakaṭakāni ca |
tathāṃgulipavitrāṇi vāsāṃsi vividhāni ca || 16 ||
[Analyze grammar]

dadyātsamāni sarveṣāmācārye dviguṇaṃ smṛtam |
dadyācchayanasaṃyuktamātmanaścāpi yatpriyam || 17 ||
[Analyze grammar]

sauvarṇau kūrmamakarau rājatau matsyaḍuṇḍubhau |
tāmrau kuṃbhīramaṃḍūkā vāyasaḥ śiṃśumārakaḥ || 18 ||
[Analyze grammar]

evamāsādya tatsarvamādāveva viśāṃpate |
śuklamālyāmbaradharaḥ śuklaṃgaṃdhānulepanaḥ || 19 ||
[Analyze grammar]

sarvauṣadhyudakaiḥ sarvaiḥ snāpito vedapāragaiḥ |
yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ || 20 ||
[Analyze grammar]

paścimadvāramāsādya praviśedyāgamaṃḍapam |
tato maṃgalaśabdena bherīṇāṃ niḥsvanena ca || 21 ||
[Analyze grammar]

rajasā maṃḍalaṃ kuryātpaṃcavarṇena tattvavit |
ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham || 22 ||
[Analyze grammar]

caturaśraṃ tu parito vṛttaṃ madhye suśobhanam |
vedyāścoparitaḥ kṛtvā grahānlokapatīṃstataḥ || 23 ||
[Analyze grammar]

saṃnyasenmaṃtrataḥ sarvānpratidikṣu vicakṣaṇaḥ |
kalaśaṃ sthāpayenmadhye vāruṇaṃ maṃtramāśritam || 24 ||
[Analyze grammar]

brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ |
vināyakaṃ ca vinyasya kamalāmaṃbikāṃ tathā || 25 ||
[Analyze grammar]

śāṃtyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ |
puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam || 26 ||
[Analyze grammar]

kuṃbhāṃśca ratnagarbhāṃstānvāsobhiḥ pariveṣṭayet |
puṣpagaṃdhairalaṃkṛtya dvārapālānsamaṃtataḥ || 27 ||
[Analyze grammar]

yajaddhvamiti tānbrūyādācāryamabhipūjayet |
bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau || 28 ||
[Analyze grammar]

sāmagau paścime sthāpyāvuttareṇa atharvaṇau |
udaṅmukho dakṣiṇato yajamāna upāviśet || 29 ||
[Analyze grammar]

yajadhvamiti tānbrūyādyājakānpunareva tān |
utkṛṣṭamaṃtrajāpyena tiṣṭhadhvamiti jāpakān || 30 ||
[Analyze grammar]

evamādiśya tānsarvānsaṃdhukṣyāgniṃ samaṃtravit |
juhuyādāhutīrmaṃtrairājyaṃ ca samidhastathā || 31 ||
[Analyze grammar]

ṛtvigbhiścaiva hotavyaṃ vāruṇaireva sarvataḥ |
grahebhyo vidhivaddhutvā tatheṃdrāyeśvarāya ca || 32 ||
[Analyze grammar]

marudbhyo lokapālebhyo vidhivadviśvakarmaṇe |
śāntisūktaṃ ca raudraṃ ca pāvamānaṃ ca maṃgalam || 33 ||
[Analyze grammar]

japecca pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak |
śākraṃ raudraṃ ca saumyaṃ ca kauśmāṃḍaṃ jātavedasam || 34 ||
[Analyze grammar]

sauraṃ sūktaṃ japeyuste dakṣiṇena yajurvidaḥ |
vairājaṃ pauruṣaṃ sūktaṃ sauparṇaṃ rudrasaṃhitam || 35 ||
[Analyze grammar]

śaiśavaṃ paṃcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca |
vāmadevyaṃ bṛhatsāma rauravaṃ ca rathaṃtaram || 36 ||
[Analyze grammar]

gavāṃ vrataṃ vikīrṇaṃ ca rakṣoghnaṃ ca yamaṃ tathā |
gāyeyuḥ sāmagā rājanpaścimadvāramāśritāḥ || 37 ||
[Analyze grammar]

ātharvaṇāścottarataḥ śāṃtikaṃ pauṣṭikaṃ tathā |
japeyurmanasā devamāśritā varuṇaṃ prabhum || 38 ||
[Analyze grammar]

pūrve dyurabhito rātrāvevaṃ kṛtvādhivāsanam |
gajāśvarathavalmīka saṃgamādvrajagokulāt || 39 ||
[Analyze grammar]

mṛdamādāya kuṃbheṣu prakṣipedoṣadhīstathā |
rocanāṃ ca sasiddhārthāṃ gaṃdhānguggulumeva ca || 40 ||
[Analyze grammar]

snāpanaṃ tasya karttavyaṃ paṃcagavyasamanvitaṃ |
pūrvaṃ karturmahāmaṃtrairevaṃ kṛtvā vidhānataḥ || 41 ||
[Analyze grammar]

ativāhya kṣapāmevaṃ vidhiyuktena karmaṇā |
tataḥ prabhāte vimale saṃjāte tu śataṃ gavāṃ || 42 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭyathavā punaḥ |
paṃcāśadvātha ṣaṭtriṃśatpaṃcaviṃśati vā punaḥ || 43 ||
[Analyze grammar]

tataścāvasaraprāpte śuddhe lagne suśobhane |
vedaśabdaiḥ sagaṃdharvairvādyaiśca vividhaiḥ punaḥ || 44 ||
[Analyze grammar]

kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet |
sāmagāya ca sā deyā brāhmaṇāya viśāṃpate || 45 ||
[Analyze grammar]

pātrīmādāya sauvarṇī paṃcaratnasamanvitām |
tato nikṣipya makarānmatsyādīṃścaiva sarvaśaḥ || 46 ||
[Analyze grammar]

dhṛtāṃ caturbhirvipraiśca vedavedāṃgapāragaiḥ |
mahānadījalopetāṃ dadhyakṣatavibhūṣitām || 47 ||
[Analyze grammar]

uttarābhimukhāṃ nyubjāṃ jalamadhye tu kārayet |
ātharvaṇena susnātāṃ punarmāyāṃ tathaiva ca || 48 ||
[Analyze grammar]

āpohiṣṭheti maṃtreṇa kṣiptvāgatya ca maṃḍapaṃ |
pūjayitvā sadasyānvai baliṃ dadyātsamaṃtataḥ || 49 ||
[Analyze grammar]

punardināni hotavyaṃ catvāri rājasattama |
caturthīkarma karttavyaṃ deyaṃ tatrāpi śaktitaḥ || 50 ||
[Analyze grammar]

kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca |
ṛtvigbhyastu samaṃ dadyānmaṃḍapaṃ vibhajetpunaḥ || 51 ||
[Analyze grammar]

hemapātrīṃ ca śayyāṃ ca viprāya ca nivedayet |
tataḥ sahasraṃ viprāṇāmathavā'ṣṭaśataṃ tathā || 52 ||
[Analyze grammar]

bhojanīyaṃ yathāśakti paṃcāśadvātha viṃśatiḥ |
evameṣa purāṇeṣu taṭākavidhirucyate || 53 ||
[Analyze grammar]

kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca |
eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca || 54 ||
[Analyze grammar]

maṃtratastu viśeṣaḥ syātprāsādodyānabhūmiṣu |
ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayaṃbhuvā || 55 ||
[Analyze grammar]

svalpeṣvekāgnivatkāryo vittaśāṭhyavivarjitaiḥ |
prāvṛṭkāle sthitaṃ toyamagniṣṭomasamaṃ smṛtam || 56 ||
[Analyze grammar]

śaratkālasthitaṃ yatsyāttaduktaphaladāyakam |
vājapeyātirātrābhyāṃ hemaṃte śiśire sthitam || 57 ||
[Analyze grammar]

aśvamedhasamaṃ prāhurvasaṃtasamaye sthitam |
grīṣmepi yatsthitaṃ toyaṃ rājasūyādviśiṣyate || 58 ||
[Analyze grammar]

etānmahārāja viśeṣadharmānkaroti corvyāmatiśuddhabuddhiḥ |
sa yāti brahmālayameva śuddhaḥ kalpānanekāndivi modate ca || 59 ||
[Analyze grammar]

anekalokānvicaransvarādīnbhuktvā parārdhadvayamaṅganābhiḥ |
sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyogabalena bhūyaḥ || 60 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe taṭākapratiṣṭhāvidhirnāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 27

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: