Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
pādapānāṃ vidhiṃ brahmanyathāvadvistarādvada |
vidhinā yena karttavyaṃ pādapāropaṇaṃ budhaiḥ || 1 ||
[Analyze grammar]

ye ca lokāḥ smṛtā yeṣāṃ tānidānīṃ vadasva me |
pulastya uvāca |
pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu || 2 ||
[Analyze grammar]

taṭākavidhivatsarvaṃ samāpya jagatīśvara |
ṛtviṅmaṃḍapasaṃbhāramācāryaṃ cāpi tadvidhaṃ || 3 ||
[Analyze grammar]

pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ |
sarvauṣadhyudakaiḥ siktāndadhyakṣatavibhūṣitān || 4 ||
[Analyze grammar]

vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet |
sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanaṃ || 5 ||
[Analyze grammar]

aṃjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā |
phalāni sapta cāṣṭau vā kāladhautāni kārayet || 6 ||
[Analyze grammar]

pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃtānyadhivāsayet |
dhūpotra gugguluḥ śreṣṭhastāmrapātreṣvadhiṣṭhitān || 7 ||
[Analyze grammar]

saptadhānyasthitānkṛtvā vastragaṃdhānulepanaiḥ |
kuṃbhānsarveṣu vṛkṣeṣu sthāpayitvāvanīśvara || 8 ||
[Analyze grammar]

pūjayitvā dināṃte ca kṛtvā balinivedanam |
yathāvallokapālānāmiṃdrādīnāṃ vidhānataḥ || 9 ||
[Analyze grammar]

vanaspateradhivāsa evaṃ kāryo dvijātibhiḥ |
tataḥ śuklāṃbaradharānsauvarṇakṛtamekhalān || 10 ||
[Analyze grammar]

sakāṃsyadohāṃ sauvarṇaśṛṃgābhyāmatiśālinīṃ |
payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm || 11 ||
[Analyze grammar]

tatobhiṣekamaṃtreṇa vādyamaṃgalagītakaiḥ |
ṛgyajuḥsāmamaṃtraiśca vāruṇairabhitastadā || 12 ||
[Analyze grammar]

taireva kuṃbhaiḥ snapanaṃ kuryurbrāhmaṇapuṃgavāḥ |
snātaḥ śuklāṃbaradharo yajamānobhipūjayet || 13 ||
[Analyze grammar]

gobhirvibhavataḥ sarvānṛtvijaḥ sasamāhitān |
hemasūtraiḥ sakaṭakairaṃgulīyaiḥ pavitrakaiḥ || 14 ||
[Analyze grammar]

vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ |
kṣīrābhiṣecanaṃ kuryādyāvaddinacatuṣṭayam || 15 ||
[Analyze grammar]

homaśca sarpiṣā kāryo yavaiḥ kṛṣṇatilairapi |
palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ || 16 ||
[Analyze grammar]

dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ |
yadyadiṣṭatamaṃ kicittattaddadyādamatsarī || 17 ||
[Analyze grammar]

ācārye dviguṇaṃ dattvā praṇipatya kṣamāpayet |
anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ || 18 ||
[Analyze grammar]

sarvānkāmānavāpnoti padaṃ cānantamaśnute |
yaścaivamapi rājendra vṛkṣaṃ saṃsthāpayedbudhaḥ || 19 ||
[Analyze grammar]

sopi svarge vasedrājanyāvadiṃdrāyutatrayam |
bhūtānbhavyāṃśca manujāṃstārayedromasaṃmitān || 20 ||
[Analyze grammar]

paramāṃ siddhimāpnoti punarāvṛttidurlabhām |
ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ || 21 ||
[Analyze grammar]

sopi saṃpūjyate devairbrahmaloke mahīyate |
aputrasya ca putritvaṃ pādapā eva kurvate || 22 ||
[Analyze grammar]

tīrtheṣu piṃḍadānādīnropakāṇāṃ dadaṃti te |
yatnenāpi ca rājeṃdra aśvatthāropaṇaṃ kuru || 23 ||
[Analyze grammar]

sa te putrasahasrasya kṛtyamekaḥ kariṣyati |
dhanī cāśvatthavṛkṣeṇa aśokaḥ śokanāśanaḥ || 24 ||
[Analyze grammar]

plakṣo yajñapradaḥ proktaḥ kṣīrī cāyuḥpradaḥ smṛtaḥ |
jaṃbukī kanyakādātrī bhāryādā dāḍimī tathā || 25 ||
[Analyze grammar]

aśvattho roganāśāya palāśo brahmadastathā |
pretatvaṃ jāyate puṃso ropayedyo vibhītakam || 26 ||
[Analyze grammar]

aṃkole kulavṛddhistu khādireṇāpyarogitā |
niṃbaprarohakāṇāṃ tu nityaṃ tuṣyeddivākaraḥ || 27 ||
[Analyze grammar]

śrīvṛkṣe śaṃkaro devaḥ pāṭalāyāṃ tu pārvatī |
śiṃśapāyāmapsarasaḥ kuṃde gaṃdharvasattamāḥ || 28 ||
[Analyze grammar]

tiṃtiḍīke dāsavargā vaṃjule dasyavastathā |
puṇyapradaḥ śrīpradaśca caṃdanaḥ panasastathā || 29 ||
[Analyze grammar]

saubhāgyadaścaṃpakaśca karīraḥ pāradārikaḥ |
apatyanāśakastālo bakulaḥ kulavarddhanaḥ || 30 ||
[Analyze grammar]

bahubhāryā nārikelā drākṣā sarvāṃgasuṃdarī |
ratipradā tathā kolī ketakī śatrunāśinī || 31 ||
[Analyze grammar]

evamādi nagāścānye ye noktāstepi dāyakāḥ |
pratiṣṭhāṃ te gamiṣyaṃti yaistu vṛkṣāḥ praropitāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 28

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: