Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
dīrghāyurārogyakulātivṛddhibhiryuktaḥ pumānrūpakulānvitaḥ syāt |
muhurmuhurjanmani yena samyakvrataṃ samācakṣva ca śītaraśmeḥ || 1 ||
[Analyze grammar]

pulastya uvāca |
tvayā pṛṣṭamidaṃ samyagakṣayasvargakārakam |
rahasyaṃ tu pravakṣyāmi yatpurāṇavido viduḥ || 2 ||
[Analyze grammar]

rohiṇīcaṃdraśayanaṃ nāmavratamihocyate |
tasminnārāyaṇasyārcāmarcayediṃdunāmabhiḥ || 3 ||
[Analyze grammar]

yadā somadine śuklā bhavetpaṃcadaśī kvacit |
athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate || 4 ||
[Analyze grammar]

tadā snānaṃ naraḥ kuryātpaṃcagavyena sarṣapaiḥ |
āpyāyasveti ca japedvidvānaṣṭaśataṃ punaḥ || 5 ||
[Analyze grammar]

śūdropi parayā bhaktyā pāṣaṃḍālāpavarjitaḥ |
somāya śāṃtāya namostu pādāvanaṃtadhāmneti ca jānujaṃghe |
ūrudvayaṃ cāpi jalodarāya saṃpūjayenmeḍhramanaṃgadhāmne || 8 ||
[Analyze grammar]

namonamaḥ kāmasukhapradāya kaṭiḥ śaśāṃkasya sadārcanīyaḥ |
tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṃkāya namobhipūjyā || 9 ||
[Analyze grammar]

namostu caṃdrāya mukhaṃ ca nityaṃ daṃtā dvijānāmadhipāya pūjyāḥ |
hāsyaṃ namaścaṃdramase'bhipūjyamoṣṭhau tu kaumodavanapriyāya || 10 ||
[Analyze grammar]

nāsā ca nāthāya varauṣadhīnāmānaṃdabījāya punarbhruvau ca |
netradvayaṃ padmanibhaṃ tatheṃdoriṃdīvaravyāsakarāya śaureḥ || 11 ||
[Analyze grammar]

namaḥ samastādhvarapūjitāya karṇadvayaṃ daityaniṣūdanāya |
lalāṭamiṃdorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ || 12 ||
[Analyze grammar]

śiraḥ śaśāṃkāya namo murārerviśveśvarāyātha namaḥ kirīṭaṃ |
padmapriye rohiṇīnāma lakṣmi saubhāgyasaukhyāmṛtasāgarāya || 13 ||
[Analyze grammar]

daivīṃ ca saṃpūjya sugaṃdhipuṣpairnaivedyadhūpādibhiriṃdupatnīm |
suptvā tu bhūmau punarutthito yaḥ snātvā ca viprāya haviṣyabhuktaḥ || 14 ||
[Analyze grammar]

deyaḥ prabhāte sahiraṇya vārikuṃbho namaḥ pāpavināśanāya |
saṃprāśya gomūtramamāṃsamannamakṣāramaṣṭāvatha viṃśatiṃ ca || 15 ||
[Analyze grammar]

grāsāṃśca trīnsarpiyutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtaṃ |
kadaṃbanīlotpalaketakāni jātiḥsarojaṃ śatapatrikā ca || 16 ||
[Analyze grammar]

amlānapuṣpāṇyatha siṃduvāraṃ puṣpaṃ punarbhāratamallikāyāḥ |
śuklaṃ ca puṣpaṃ karavīrapuṣpaṃ śrīcaṃpakaṃ caṃdramase pradeyam || 17 ||
[Analyze grammar]

śrāvaṇādiṣu māseṣu kramādetāni sarvadā |
yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim || 18 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ |
vratāṃte śayanaṃ dadyācchayanopaskarānvitam || 19 ||
[Analyze grammar]

rohiṇīcaṃdramithunaṃ kārayitvā tu kāṃcanam |
caṃdraḥ ṣaḍaṃgulaḥ kāryo rohiṇī caturaṃgulā || 20 ||
[Analyze grammar]

muktāphalāṣṭakayutāṃ sitanetrasamanvitām |
kṣīrakuṃbhopari punaḥ kāṃsyapātrākṣatānvitām || 21 ||
[Analyze grammar]

dadyānmaṃtreṇa pūrvāhṇe śālīkṣuphalasaṃyutām |
śvetāmatha suvarṇāsyāṃ raupyakhurasamanvitām || 22 ||
[Analyze grammar]

savastrabhājanāṃ dhenuṃ tathā śaṃkhaṃ ca bhājanam |
bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitaṃ || 23 ||
[Analyze grammar]

caṃdroyaṃ viprarūpeṇa sabhārya iti kalpayet |
yathā te rohiṇī kṛṣṇa śayanaṃ na tyajedapi || 24 ||
[Analyze grammar]

somarūpasya vaitadvanna me bhedo vibhūtibhiḥ |
yathā tvameva sarveṣāṃ paramānaṃdamuktidaḥ || 25 ||
[Analyze grammar]

bhuktirmuktistathā bhaktistvayi caṃdra dṛḍhāstu me |
iti saṃsārabhītasya muktikāmasya cānagha || 26 ||
[Analyze grammar]

rūpārogyāyuṣāmetadvidhāyakamanuttamam |
idameva pitṝṇāṃ ca sarvadā vallabhaṃ nṛpa || 27 ||
[Analyze grammar]

trailokyādhipatirbhūtvā saptakalpaśatatrayam |
caṃdralokamavāpnoti punarāvṛttidurlabham || 28 ||
[Analyze grammar]

nārī vā rohiṇīcaṃdraśayanaṃ yā samācaret |
sāpi tatphalamāpnoti punarāvṛttidurlabham || 29 ||
[Analyze grammar]

iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanamiṃdukīrtanena |
matimapi ca dadāti sopi śaurerbhavanagataḥ paripūjyatemaraughaiḥ || 30 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe rohiṇīcaṃdraśayanavrataṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: