Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne jalaparamāṇvantargatajagadvarṇanaṃ nāma sargaḥ |
aṣṭacatvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tato'hamabhavaṃ tejastejodhāraṇayeddhayā |
candrārkatārakāgnyādivicitrāvayavānvitam || 1 ||
[Analyze grammar]

nityaṃ sattvapradhānatvātprakāśākṛtirājavat |
sarvadṛśyamṛte sarvacaurāddhvāntātpratāpayuk || 2 ||
[Analyze grammar]

dīpādibhiścaraiḥ snigdhairdaśāśatavihāribhiḥ |
pratyakṣīkṛtasarvārthaṃ pratigehaṃ surājavat || 3 ||
[Analyze grammar]

lokālokena hṛṣitaiḥ pratyakṣādyāṃśuromabhiḥ |
paraprakāśaikaratairdūrotkṣiptāsitāmbaram || 4 ||
[Analyze grammar]

andhakārasya dainyasya samastaguṇanāśinaḥ |
adṛśyaṃ dṛśyamaniśaṃ sarvasya guṇaśālinaḥ || 5 ||
[Analyze grammar]

tamastamālaparaśuḥ paraśuddhikaraṃ padam |
suvarṇamaṇimāṇikyamuktādijanajīvitam || 6 ||
[Analyze grammar]

śuklakṛṣṇāruṇādīnāṃ bhittyaṅgotsaṅgaśāyinām |
putrāṇāmiva varṇānāṃ sarveṣāṃ dehadaḥ pitā || 7 ||
[Analyze grammar]

ghanasnehadaśaṃ pṛthvyā rakṣitānilavedhanam |
gṛhaṃ prati ghanānandairdhṛtadīpakaputrakam || 8 ||
[Analyze grammar]

dṛṣṭaṃ pātālakeṣvīṣattamorūpiṣu pāvanam |
ardhadṛṣṭaṃ rajorūpe bhūtale bhūtamālite || 9 ||
[Analyze grammar]

sattvātmasu mahāsattvaṃ nityasthaṃ devasadmasu |
jagajjīrṇakuṭīdīpaḥ kūpo'ndhatamaso mahān || 10 ||
[Analyze grammar]

digvadhūvimalādarśo niśānīhāramārutaḥ |
sattvaṃ candrārkavahnīnāṃ kuṅkumālepanaṃ divaḥ || 11 ||
[Analyze grammar]

kedāraṃ dinasasyānāṃ tamo'mbūnāmavagrahaḥ |
nabhaḥkācabṛhatpātrakṣālanāmbu samullasat || 12 ||
[Analyze grammar]

sattāpradatayārthānāṃ prakāśakatayāpi ca |
cinmātraparamārthasya sahodara ivānujaḥ || 13 ||
[Analyze grammar]

kriyākamalinībhānurbhūtalodarajīvitam |
rūpālokamanaskāracamatkāre citiryathā || 14 ||
[Analyze grammar]

nabhastalagatāsaṅkhyanakṣatramaṇimālitaḥ |
dinartuvatsarāvarto vāḍavāgnyādiphenilaḥ || 15 ||
[Analyze grammar]

candrārkāditaraṅgo'ntarajaḍo'paṅkilo mahān |
bṛhadbrahmāṇḍakhātastho nityamekārṇavo'kṣayaḥ || 16 ||
[Analyze grammar]

hemādiṣu suvarṇatvaṃ narādiṣu parākramaḥ |
kācakacyaṃ ca ratnādiṣvarkādiṣvavabhāsanam || 17 ||
[Analyze grammar]

jyotsnā mukhendubimbeṣu pakṣmalekṣaṇalakṣmasu |
sravatsnehāmṛtāpūro hāsaḥ sauhārdabhāsanam || 18 ||
[Analyze grammar]

kapolabāhunetrākṣibhrūkarālakalāsakaḥ |
nijo'jeyatayā jāto vilāsaḥ kāminījane || 19 ||
[Analyze grammar]

tṛṇīkṛtatribhuvanaṃ capeṭāsphoṭitadviṣam |
śirassu vajrīkaraṇaṃ vīryaṃ siṃhādicetasi || 20 ||
[Analyze grammar]

kaṭukaṅkaṭakuṭṭākakhaḍgasaṅghaṭṭaṭāṅkṛteḥ |
paṭusphuṭāsphoṭaraṭi bhaṭeṣvaṭanamudbhaṭam || 21 ||
[Analyze grammar]

deveṣu dānavāritvaṃ surāritvaṃ surāriṣu |
sarvabhūteṣu saujastvamunnāmaḥ sthāvarādiṣu || 22 ||
[Analyze grammar]

atha hema bhavanbhāsvāṃstatrāhamanubhūtavān |
jagadākāśakośeṣu teṣu tāmarasekṣaṇa || 23 ||
[Analyze grammar]

digantadaśakāstīrṇaiḥ karajālairjagatkhagam |
gṛhṇadadryaṅgamarkatvaṃ grāmavaddṛṣṭabhūtalam || 24 ||
[Analyze grammar]

vyomotpale kośacakraṃ vāḍavaṃ timirārṇave |
brahmāṇḍasadane dīpo vṛkṣo dinaphalāvaleḥ || 25 ||
[Analyze grammar]

rasāyanahradākāramindutvaṃ vadanaṃ divaḥ |
niśāniśācarīhāso vikāso rajanīdiśām || 26 ||
[Analyze grammar]

jagallāvaṇyalakṣmīnāṃ sarvāsāmupamāspadam |
rajanīrohiṇīnārīkairavāṇāṃ paraṃ priyam || 27 ||
[Analyze grammar]

netravṛndaṃ khaśakrasya dyulatāpuṣpajālakam |
svargaukomaṣakavyūhaṃ tārakāpaṭalaṃ pṛthu || 28 ||
[Analyze grammar]

vaṇiṅmārge vaṇigghastatalatolanadolitam |
ratnatvaṃ jalakallolahastāndolitamabdhibhiḥ || 29 ||
[Analyze grammar]

abdābdhau śapharāvartamabdāge mañjarīgaṇaḥ |
abdādrau dāvadahano vaidyutaṃ dyotanaṃ tarau || 30 ||
[Analyze grammar]

dārudāruṇadurvāraṃ dīptaṃ jvalanacālanam |
yajñāgnidāhakalpāntavisphoṭakaṭhināravam || 31 ||
[Analyze grammar]

kacatkāñcanamāṇikyamuktāmaṇimayaṃ mahaḥ |
tamastāṃ nītamākṣipya pāṇḍityamiva pāmaraiḥ || 32 ||
[Analyze grammar]

viśrāntaṃ stanatuṅgeṣu muktāhāratayā mayā |
asuroragagandharvanaranāyakayoṣitām || 33 ||
[Analyze grammar]

pādāhatiśataṃ mārge tilakatvaṃ vadhūmukhe |
khadyotena mayā labdhaṃ paśyāvasthāsu cāpalam || 34 ||
[Analyze grammar]

kvacidvidyuttayābhreṣu śapharyevārṇaveṣviha |
khastheṣu vihṛtaṃ cāru vāryāvartavirāviṣu || 35 ||
[Analyze grammar]

kvaciddīpatayā nīpakalikākomalāṅgayā |
antaḥpureṣu kāntānāṃ suratālokanaṃ kṛtam || 36 ||
[Analyze grammar]

kvacitkajjalajālasya jvālātvena kacākṛteḥ |
khe'ntarnilīnaṃ kūrmāṅgasaṅgheneva svakoṭare || 37 ||
[Analyze grammar]

kalpānteṣu kvacitsarvajagadgrāsaghanaśramāt |
khe kajjalāsite līnaṃ ruddhe'bhra iva vidyutā || 38 ||
[Analyze grammar]

kvacidākalpamāpīya vaḍavāgnitayā jalam |
jagatsu gaganeneva na tṛptaṃ jalarāśiṣu || 39 ||
[Analyze grammar]

kvacidulmukadantena mayā jvālābhujātmanā |
viloladhūmāvartograkuntalenākulaujasā || 40 ||
[Analyze grammar]

purapalvalavāheṣu kavalīkṛtajantunā |
kṛtāṣṭakārāḥ kāṣṭhādipadārthāsvādanoditāḥ || 41 ||
[Analyze grammar]

hatena śastrapāṣāṇairayaḥpiṇḍādivāsinā |
hantṛdāhārthamudgīrṇāḥ kaṇāḥ kopalavāḥ kvacit || 42 ||
[Analyze grammar]

kvacinmahāśilākośe pāṣāṇamaṇinā mayā |
samastabhūtādṛśyena sthitaṃ yugaśatānyapi || 43 ||
[Analyze grammar]

rāmaḥ |
mune tasyāmavasthāyāmanubhūtaṃ tvayā sukham |
uta duḥkhamiti brūhi bodhāya mama mānada || 44 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā yāti naraḥ supto jaḍatāṃ cetano'pi san |
cidvyoma gacchaddṛśyatvaṃ tathā jāḍyaṃ pracetati || 45 ||
[Analyze grammar]

ātmānaṃ cetati brahma pṛthvyādīva yadā tadā |
suptaṃ jaḍamivāste'ntaḥ syādasya na tadanyathā || 46 ||
[Analyze grammar]

vastutastvasya khorvyādi nāsadrūpaṃ na sanmayam |
draṣṭṛdṛśyamivābhāti brahmaivaitatsamaṃ sthitam || 47 ||
[Analyze grammar]

etatsatyaṃ parijñānaṃ yasyotpannamakhaṇḍitam |
na tasya pañcabhūtāni na draṣṭṛdṛśyavibhramaḥ || 48 ||
[Analyze grammar]

tadā mayaivaṃ śuddhena tatkṛtaṃ brahmarūpiṇā |
brahmarūpādṛte kiñcidetatkartuṃ na yujyate || 49 ||
[Analyze grammar]

yadā sarvamidaṃ dṛśyaṃ jñātaṃ brahma nirāmayam |
tadā brahmapadasthena mayātmaivaivamīkṣitaḥ || 50 ||
[Analyze grammar]

yadā punarahaṃ pañcabhūtānītyeva bhāvayan |
bhavāmi jaḍa evāhaṃ tadā cetāmi kiṃ kila || 51 ||
[Analyze grammar]

supto'smīti dṛḍhaṃ bhāvaṃ buddhavāṃścetano'pi san |
naidramevaityalaṃ jāḍyaṃ na sa cetati kiñcana || 52 ||
[Analyze grammar]

yastu prajñāprabuddhātmā dehastasyādhibhautikaḥ |
śāmyatyudeti vimalo bodhātmaivātivāhikaḥ || 53 ||
[Analyze grammar]

ātivāhikadehena tena bodhātmanāṇunā |
bṛhatā vā yathākāmaṃ nirvāṇātmā sa tiṣṭhate || 54 ||
[Analyze grammar]

bodhadehena hṛdayaṃ śilānāmapyabhedinā |
praviśyāśu viniryāti yāti pātālamambaram || 55 ||
[Analyze grammar]

tasmānmayā purā rāma bodhadehena tattadā |
tathā kṛtamanantena cinmayavyomarūpiṇā || 56 ||
[Analyze grammar]

vajrapāṣāṇapātālanabho'ntaragamāgamān |
kurvatastādṛśasyāśu na vighna upajāyate || 57 ||
[Analyze grammar]

bodhamātraśarīreṇa yāvadāste jaḍeṣvasau |
padārtheṣu tathābhūtastāvattatrāvatiṣṭhate || 58 ||
[Analyze grammar]

svecchayaiva calitvātha tato'nyatra prayāti cet |
tattatraiva sthitiṃ yāti tathaivāṅga matiryathā || 59 ||
[Analyze grammar]

bodhamātraṃ vidurdehamātivāhikamavyayam |
idānīṃ tvaṃ tameveha buddho'nubhavasi svayam || 60 ||
[Analyze grammar]

cinmātravyomarūpo'smītyarkādāviti bodhataḥ |
ātmaivāstamupānītaḥ sannevāsannivātmanā || 61 ||
[Analyze grammar]

sthitaṃ svapnādijagati tamasevāsateva vā |
āvṛteneva vānyāsāmalabhyena satā dṛśām || 62 ||
[Analyze grammar]

taraṅgalekhayāṅgārasaritaḥ svāṅgalagnayā |
manorājyaśriyevāśu protpannastabdhadehayā || 63 ||
[Analyze grammar]

kajjalālikayā vahnivipine puṣpaśobhayā |
phullatsthalāmbujāsārakiṃśukāśokarūpayā || 64 ||
[Analyze grammar]

vitatārambhayāpyuccairjvālājālatayeddhayā |
utthāyotthāya valitaṃ khalalakṣmyeva lolayā || 65 ||
[Analyze grammar]

tejastayāpi paramāṇukaṇodare'pi dṛṣṭetthamevamiha rāma mayā jagacchrīḥ |
anyā ca sā na ca cidambarataḥ parasmātsvapne purācalagaṇo'tra nidarśanaṃ vaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 248

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: