Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne dṛśyaprakāśatvapratipādanaṃ nāma sargaḥ |
saptacatvāriṃśaduttaradviśatatamaḥ sargaḥ |
rāmaḥ |
anantaraṃ vada brahmañjaganti bhavatā tadā |
bhūmaṇḍalānāṃ hṛdaye kaccitdṛṣṭāni vā na vā || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
parātmajāgratsvapnorvīmaṇḍalaughātmanā mayā |
tato'nubhūtaṃ hṛdaye dṛṣṭaṃ ca parayā dṛśā || 2 ||
[Analyze grammar]

yāvattathaiva sarvatra jagajjālamavasthitam |
sarvaṃ dṛśyamayaṃ śāntamapi dvaitamayātmakam || 3 ||
[Analyze grammar]

jaganti santi sarvatra sarvatra brahma saṃsthitam |
sarvaṃ śūnyaṃ paraṃ śāntaṃ sarvamārambhamantharam || 4 ||
[Analyze grammar]

sarvatraivāsti pṛthvyādi sthūlaṃ tacca na kiñcana |
cidvyomaiva yathā svapnapuraṃ paramajaṃ na tat || 5 ||
[Analyze grammar]

nehānānāsti no nānā na nāstitvaṃ na cāstitā |
ahamityeva naivāsti yatra tatra kuto'stu kim || 6 ||
[Analyze grammar]

anubhūtamapīdaṃ sadahamityādidṛśyakam |
nāstyeva yadi vāpyasti tadbrahmājamanāmakam || 7 ||
[Analyze grammar]

yatsvapnapuramevedaṃ sargādāveva vinnabhaḥ |
astitānāstite tatra kīdṛśe kva kutaḥ sthite || 8 ||
[Analyze grammar]

yathāhaṃ dṛṣṭavāṃstāni jagantyavanirūpadhṛt |
tathā mayā jalībhūya dṛṣṭaṃ tādṛśameva tat || 9 ||
[Analyze grammar]

vāridhāraṇayā vāri bhūtvā jaḍamivājaḍam |
samudramandireṣvantaściraṃ gulagulāyitam || 10 ||
[Analyze grammar]

tṛṇavṛkṣalatāgulmavallīnāṃ stambhanāḍiṣu |
mṛdvalakṣitamārūḍhaṃ tavāṅgeṣviva yūkayā || 11 ||
[Analyze grammar]

sarvotthānopamā stambhe tacchede valayopamā |
mṛdvyā karṇāhigatyeva racanābhre kṛtodare || 12 ||
[Analyze grammar]

vallītamālatālādipallaveṣu phaleṣu ca |
viśramya puṣṭayākṛtyā rekhāviracanaṃ kṛtam || 13 ||
[Analyze grammar]

mukhenāviśya hṛdayamṛtuvaidhuryadhāriṇā |
vṛtā vidhuritā bhuktā lūnā deheṣu dhātavaḥ || 14 ||
[Analyze grammar]

suptaṃ pallavatalpeṣu prāleyakaṇarūpiṇā |
tulyakālamaśeṣeṣu dikṣu sarvāsvakhedinā || 15 ||
[Analyze grammar]

nānāhradanadīgehagāmināviratādhvanā |
viśrāntaṃ setusuhṛdaḥ prasādena kvacitkvacit || 16 ||
[Analyze grammar]

vidā vidanusandhānājjaḍena tadanāśrayāt |
jalāśayeṣūllasitaṃ jalenāvartavṛttinā || 17 ||
[Analyze grammar]

mayā duṣkṛtinevordhvācchilāstambhena bhūbhṛtām |
sāvartavṛttinā śvabhrapāteṣu śatadhā gatam || 18 ||
[Analyze grammar]

dhūmarūpeṇa nirgatya dārubhyo gaganārṇave |
kaṇaratnena nīlarkṣamaṇāvāvartinā sthitam || 19 ||
[Analyze grammar]

viśrāntamabhrapīṭheṣu vidyudvanitayā saha |
bhinnendranīlanīlena śeṣāṅgeṣviva śauriṇā || 20 ||
[Analyze grammar]

paramāṇumaye sarge piṇḍarūpeṣvalakṣitam |
sthitamantaḥ padārtheṣu brahmaṇevābilātmanā || 21 ||
[Analyze grammar]

prāpya jihvāṇubhiḥ saṅgamanubhūtiḥ kṛtottamā |
yā nātmano na dehasya manye jñānasya kevalam || 22 ||
[Analyze grammar]

na mayā na ca dehena nānyenāsvāditātma yat |
tadantarvidhṛtaṃ śaityamajñānāya tadapyasat || 23 ||
[Analyze grammar]

sarvarturasarūpeṇa nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatālaye || 24 ||
[Analyze grammar]

caturdaśaprakārāṇāṃ bhūtānāmaṅgasandhiṣu |
uṣitaṃ cetaneneva jaḍenāpyajaḍātmanā || 25 ||
[Analyze grammar]

śīkarotkararūpeṇa rathamāruhya mārutam |
āmodeneva vihṛtaṃ vimalavyomavīthiṣu || 26 ||
[Analyze grammar]

rāma tasyāmavasthāyāṃ paramāṇukaṇaṃ prati |
anubhūtamaśeṣeṇa yathāsthitamidaṃ jagat || 27 ||
[Analyze grammar]

ajaḍena jaḍeneva mayā jalatayā tayā |
antaḥ sarvapadārthānāṃ jñātājñātena saṃsthitam || 28 ||
[Analyze grammar]

jagatāṃ tatra lakṣāṇi nāśotpādaśatāni ca |
mayā dṛṣṭāni rūḍhāni kadalīdalapīṭhavat || 29 ||
[Analyze grammar]

evaṃ jagaccājagadvā sākāraṃ vā nirākṛti |
cinmātragaganaṃ sarvamākāśādhikanirmalam || 30 ||
[Analyze grammar]

na kaścana tvaṃ na ca kiñcanedaṃ śuddhaḥ paro bodha idaṃ vibhāti |
sa cāpi no kiñcana nāpi śūnyamākāśamevāsi viśaṅkamāssva || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 247

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: