Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne viśvarūpavarṇanaṃ nāma sargaḥ |
ekacatvāriṃśaduttaradviśatatamaḥ sargaḥ |
rāmaḥ |
anantaraṃ mune brūhi kālī kimiva nṛtyati |
kiṃ śūrpahalakuddālamusulādisrajāṃ dhṛtiḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
sa bhairavaścidākāśaśśiva ityabhidhīyate |
ananyāṃ tasya tāṃ viddhi spandaśaktimanāmayām || 2 ||
[Analyze grammar]

yathaikaṃ pavanaspandāvekamauṣṇyānalau yathā |
cinmātraṃ spandaśaktiśca tathaivaikātma sarvadā || 3 ||
[Analyze grammar]

spandena lakṣyate vāyurvahnirauṣṇyena lakṣyate |
tatspandamayyā śaktyaivaṃ lakṣyate nānyathā kila || 4 ||
[Analyze grammar]

śivaṃ brahma viduśśāntamavācyaṃ vāgvidāmapi |
spandaśaktistadicchedaṃ dṛśyābhāsaṃ tanoti sā || 5 ||
[Analyze grammar]

sākārasya narasyecchā yathā vā kalpanāpuram |
karotyevaṃ śivasyecchā karotīdamanākṛteḥ || 6 ||
[Analyze grammar]

saiṣā citiriti proktā cetyonmukhatayoditā |
saiṣoktā vāsanānāmnī vāsanāddṛśyasaṃvidaḥ || 7 ||
[Analyze grammar]

saiṣā jīvakalā proktā jīvanājjīvanaiṣaṇā |
prakṛtitvena sargasya svayaṃ prakṛtitāṃ gatā || 8 ||
[Analyze grammar]

dṛśyābhāsānubhūtīnāṃ karaṇātprocyate kriyā |
vāḍavāgniśikhākārā śoṣācchuṣketi kathyate || 9 ||
[Analyze grammar]

caṇḍitvāccaṇḍikā proktā sotpalotpalavarṇataḥ |
jayā jayaikaniṣṭhatvātsiddhā siddhisamāśrayāt || 10 ||
[Analyze grammar]

jayantī ca jayātproktā vijayā vijayāśrayāt |
proktāparājitā vīryāddurgā durgraharūpataḥ || 11 ||
[Analyze grammar]

oṅkārasāraśaktitvād sāreti parikīrtitā |
gāyatrī gāyanātmatvātsāvitrī prasavasthiteḥ || 12 ||
[Analyze grammar]

saraṇātsarvadṛṣṭīnāṃ kathitaiṣā sarasvatī |
gaurī gaurāṅgadehatvādbhavadehānuṣaṅgiṇī || 13 ||
[Analyze grammar]

suptānāmatha buddhānāmammātroccāraṇāddhṛdi |
nityaṃ trailokyabhūtānāmametīndukalocyate || 14 ||
[Analyze grammar]

śivayorvyomarūpatvādasitaṃ lakṣyate vapuḥ |
nabho hi māṃsametābhyāṃ dṛṣṭikṛṣṭaṃ vilokyate || 15 ||
[Analyze grammar]

āste nabho nabhasyeva tena tau nabhasi sthitau |
nabhonibhāvabhūtāṅgāvacchau vyomna ivāgrajau || 16 ||
[Analyze grammar]

hastapādāṃsamūrdhnāṃ yadbahutvālpatvabhedataḥ |
nānātvaṃ halaśūrpādisragdharatvaṃ ca tacchṛṇu || 17 ||
[Analyze grammar]

sā hi kriyā bhagavatī parispandaikarūpiṇī |
dadyātsnāyācca juhuyādityādyugraśarīriṇī || 18 ||
[Analyze grammar]

citiśaktiranādyantā tathābhātātmanātmani |
sākāśarūpiṇī śāntā dṛśyaśrīḥ spandarūpiṇī || 19 ||
[Analyze grammar]

devyāstasyā hi yāḥ kālyā nānābhinayavartanāḥ |
tā imā brahmaṇaḥ sargajarāmaraṇarītayaḥ || 20 ||
[Analyze grammar]

kriyāsau grāmanagaradvīpamaṇḍalamālikāḥ |
spandātkaroti dhatte'ntaḥ kalpitāvayavātmikāḥ || 21 ||
[Analyze grammar]

kālī kamalinī kālī kriyā brahmāṇḍakālikā |
dhatte svāvayavībhūtāṃ dṛśyalakṣmīmimāṃ hṛdi || 22 ||
[Analyze grammar]

na kadācana ciddevī nirdṛśyāvayavā kvacit |
śivatvavyatirekeṇa śivataiva vidṛśyatā || 23 ||
[Analyze grammar]

yathāṅgaṃ śūnyatā vyomnaḥ spandanaṃ mātariśvanaḥ |
jyotsnāyāśśaityamaṅgaṃ hi dṛśyamevaṃ citeḥ kriyā || 24 ||
[Analyze grammar]

śivaṃ śāntamanāyāsamavācyaṃ viddhi nirmalam |
na manāgapi tatrāsti staimityātspandadharmatā || 25 ||
[Analyze grammar]

sā kriyaiva tathārūpā satī bodhavaśād yadā |
vyāvṛttyaiva tathaivāste śiva ityucyate tadā || 26 ||
[Analyze grammar]

citiśakteḥ kriyādevyāḥ pratiṣṭhānaṃ yadātmani |
tathābhūtasthitereva tadaiva śiva ucyate || 27 ||
[Analyze grammar]

devyāḥ kriyāyāścicchakteḥ kharūpiṇyā mahākṛteḥ |
kalpitākāradhāriṇyā ananyāvayavā ime || 28 ||
[Analyze grammar]

sargāḥ sajanatāvargā lokā ālokabhāsurāḥ |
sadvīpasāgarāḥ pṛthvyaḥ savanāvanayo'drayaḥ || 29 ||
[Analyze grammar]

sāṅgopāṅgāstrayo vedāḥ savidyāsthānagītayaḥ |
savidhipratiṣedhārthāḥ saśubhāśubhakalpanāḥ || 30 ||
[Analyze grammar]

sadakṣiṇāgnayo yajñāḥ puroḍāśājyaśaṃsinaḥ |
kuṇālolūkhalabṛsīśūrpayūpādisaṃyutāḥ || 31 ||
[Analyze grammar]

saṅgrāmāḥ sāyudhagrāmāḥ saśūlaśaraśaktayaḥ |
sabhusuṇḍigadāprāsahayebhabhaṭabhāsurāḥ || 32 ||
[Analyze grammar]

jātayo bhūtasaṅghānāṃ caturdaśa surādikāḥ |
caturdaśābdhidvīporvyastathā lokāścaturdaśa || 33 ||
[Analyze grammar]

rāmaḥ |
citeḥ kālīśarīriṇyāḥ sargā ye'ṅge sthitāstathā |
te kimātmani satyāḥ syurutāsatyā vadeti me || 34 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāmāsau kila cicchaktistayā yaccoditaṃ tathā |
tatpracetitamevāntaḥ satyaṃ cedamivākhilam || 35 ||
[Analyze grammar]

na tatprabimbitaṃ bāhyānmakurapratibimbavat |
satyaṃ tadantarevāsti citernāsatyamarthataḥ || 36 ||
[Analyze grammar]

cidrūpasya tathāpyantaḥ satsaṅkalpapuraṃ bhavet |
dṛḍhadhyānādviśuddhāyāściterbhavatu mā katham || 37 ||
[Analyze grammar]

ādarśe'stvatha vā svapne sargaḥ saṅkalpane'stu vā |
sa ātmanyarthakāritvātsatya ityeva me matiḥ || 38 ||
[Analyze grammar]

mama nārthāya sa iti vakṣi cettatkathaṃ na te |
deśāntaragatāḥ sarve bhavantyarthāya samprati || 39 ||
[Analyze grammar]

yathā deśāntaragrāmastadgatasyārthakṛdbhavet |
sarve tathaite tadbhāvaṃ gatasyārthāya niścayāt || 40 ||
[Analyze grammar]

yad yathābhūtasarvārthakriyākāri pradṛśyate |
tatsatyamātmano'nyasya naiva tattāmupeyuṣaḥ || 41 ||
[Analyze grammar]

tasmāccicchaktikośasthāḥ sarvāḥ sargaparamparāḥ |
satyā ātmani tadbhāvaṃ gatasyānyasya nākhilāḥ || 42 ||
[Analyze grammar]

bhūtabhavyabhaviṣyatsthāḥ saṅkalpasvapnapūrgaṇāḥ |
sarve satyāḥ paraṃ tattvaṃ sarvātma kathamanyathā || 43 ||
[Analyze grammar]

cālitasya yathā gāḍhanidrasya svapnapattanam |
na luṭhatyeva luṭhitamityapyanumitaṃ sphuṭam || 44 ||
[Analyze grammar]

tathā calantyā luṭhitaṃ tasyā dehagataṃ jagat |
na luṭhatyeva makurapratibimbamiva sthitaṃ || 45 ||
[Analyze grammar]

sa trailokyamahārambhaḥ satyo'pi bhrāntimātrakam |
bhrāntimātrasya ke nāma luṭhanāluṭhane vada || 46 ||
[Analyze grammar]

kadā svapnapuraṃ satyaṃ kadā svapnapuraṃ mudhā |
kadā svapnapuraṃ bhagnaṃ kadā svapnapuraṃ sthitaṃ || 47 ||
[Analyze grammar]

bhrāntirna kevalaṃ saiva dṛśyaśrīryāvadagragām |
tvaṃ viddhīmāmapi bhrāntiṃ jagallakṣmīmavāstavīm || 48 ||
[Analyze grammar]

saṅkalpane manorājye svapne saṅkathane bhrame |
yathā purānubhavanaṃ trailokyānubhavastathā || 49 ||
[Analyze grammar]

ahamiti jagaditi svāntarbhrāntiriyaṃ prakacatīva citeḥ |
paramākāśakṛśāṅgyāśśāmyati nipuṇaṃ parijñātā || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 241

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: