Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne śivasvarūpavarṇanaṃ nāma sargaḥ |
catvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
cinmātraparamākāśa eṣa yaḥ kathito mayā |
eṣo'sau śiva ityuktastadā rudraḥ pranṛtyati || 1 ||
[Analyze grammar]

yāsau tasyākṛtirnāsāvākṛtiḥ kṛtināṃ vara |
taccinmātraghanaṃ vyoma tathā kacati tādṛśam || 2 ||
[Analyze grammar]

mayā dṛṣṭaṃ tadākāśameva śāntaṃ tadākṛti |
mayaiva tatparijñātaṃ nānyaḥ paśyati tattathā || 3 ||
[Analyze grammar]

yathā nāma sa kalpāntaḥ sa rudraḥ sā ca bhairavī |
māyāmātraṃ tathā sarvaṃ parijñātamalaṃ mayā || 4 ||
[Analyze grammar]

cidvyomaiva paraṃ śūnyaṃ sanniveśena netarat |
tathā saṃlakṣyate rāma bhairavākāratāṃ gatam || 5 ||
[Analyze grammar]

vācyavācakasambandhaṃ vinā bodho na jāyate |
yasmāttasmāttvayi mayā dṛṣṭamevaṃ pravarṇitam || 6 ||
[Analyze grammar]

yadeva vācyupārūḍhametad rāma tadeva te |
rūḍhādhibhautikadṛśaḥ kṣaṇātsatyātmatāṃ gatam || 7 ||
[Analyze grammar]

na bhairavī sā naivāsau bhairavo naiva sa kṣayaḥ |
samastameva tadbhrāntimātraṃ cidvyoma bhāsate || 8 ||
[Analyze grammar]

svapnanirmāṇapuravatsaṅkalparaṇavegavat |
kathārthasārtharasavanmanorājyavilāsavat || 9 ||
[Analyze grammar]

yathā svapnapuraṃ svacche vyomni mauktikadhīryathā |
yathā keśoṇḍukaṃ vyomni tathā cidbhāti cidghane || 10 ||
[Analyze grammar]

cinmātrākāśamevācchaṃ kacati svātmanātmani |
yathā nāma tathābhāti tadātmaiva jagattayā || 11 ||
[Analyze grammar]

yathā cidvyomni kacati sva evātmā jagattayā |
tathā kacati tattatra kalpāntaśivanartanam || 12 ||
[Analyze grammar]

śivayorevamākāro nirākāro'ṅga varṇitaḥ |
adhunā śṛṇu vakṣye te nṛttasyānṛttatāsthitim || 13 ||
[Analyze grammar]

cetanaṃ cetanāddhetoḥ kiñcitsaṃspandanaṃ vinā |
kvacitsthātuṃ na śaknoti vastvavastutayā yathā || 14 ||
[Analyze grammar]

svabhāvāccetanaṃ tasmād rudratvena tathā sthitam |
hemeva rūpakatvena sanniveśavilāsinā || 15 ||
[Analyze grammar]

yannāma cetanaṃ yatra tadavaśyaṃ svabhāvataḥ |
spandadharmi bhavatyeva vastutā hi svabhāvajā || 16 ||
[Analyze grammar]

yaḥ spandaścidghanasya svaśśivasyāsya sa eva naḥ |
svavāsanāveśavaśānnṛttamityeva rājate || 17 ||
[Analyze grammar]

ataḥ sa kalpāntaśivo rudro raudrākṛtirdrutam |
yannṛtyati hi tadviddhi cidghanaspandanaṃ nijam || 18 ||
[Analyze grammar]

rāmaḥ |
prāmāṇikadṛśā dṛśyamidaṃ nāstyeva vastutaḥ |
yadi vāstyeva tatsarvaṃ kalpānte pravinaśyati || 19 ||
[Analyze grammar]

tatkalpāntamahāśūnye etasminparamāmbare |
kathaṃ kiṃ nāma vā cetyaṃ cettā cetati cidghanaḥ || 20 ||
[Analyze grammar]

vasiṣṭhaḥ |
etadeva tadāpyaṅga dvaitaikyāmbhodaśāntaye |
yadi cinmātranabhasaścetyamasti na kiñcana || 21 ||
[Analyze grammar]

na kiñciccetati tataḥ kvacitkaścitkadācana |
sarvaṃ śāntaṃ dṛṣanmaunaṃ vijñānaghanamambaram || 22 ||
[Analyze grammar]

yaccedaṃ cetyate nāma tatsvabhāvo'sya valgati |
citsvabhāvasya śāntasya svasattāyāmavasthiteḥ || 23 ||
[Analyze grammar]

yathā svapne cidevāntaḥ purapattanavadbhavet |
purādi na tu tatkiñcidvijñānākāśameva tat || 24 ||
[Analyze grammar]

ātmanātmani cicchūnyaṃ jñātāraṃ jñeyamapyalam |
tathādisargādārabhya vetti svaṃ kacanaṃ ca tat || 25 ||
[Analyze grammar]

svayamantaḥ kacatkāntiścidākāśaḥ svabhāvakhe |
ayaṃ so'hamayaṃ ca tvaṃ karotītyādikalpanam || 26 ||
[Analyze grammar]

tasmānna dvaitamastīha na caikyaṃ na ca śūnyatā |
na cettā cetanaṃ caiva maunameva na tacca vā || 27 ||
[Analyze grammar]

na cetati kvacitkiñcitkaściccetyādyabhāvataḥ |
tena cettāpi nāstyeva maunameveti śiṣyate || 28 ||
[Analyze grammar]

nirvikalpasamādhirhi siddhāntaḥ sarvavāṅmaye |
tacca jīvaddṛṣanmaunaṃ tūṣṇīmevāta āsyatām || 29 ||
[Analyze grammar]

kurvannijaṃ prakṛtameva yathāpravāhamācārajālamacalaḥ paramārthamaunāt |
nirmānamohamadabhedamanaṅgajīvamākāśakośaviśadāśaya śāntamāssva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 240

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: