Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śivaśaktivarṇanaṃ nāma sargaḥ |
dvicatvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti nṛtyati sā devī dīrghairdordaṇḍamaṇḍalaiḥ |
parispandātmakairvyoma kurvāṇā ghanakānanam || 1 ||
[Analyze grammar]

kriyāsau nṛtyati tathā citiśaktiranāmayā |
asyā vibhūṣaṇaṃ śūrpakuṇālapaṭalādikam || 2 ||
[Analyze grammar]

śaraśaktigadāprāsamusulāsiśilādi ca |
bhāvābhāvapadārthaughakalākālakramādi ca || 3 ||
[Analyze grammar]

citspando'ntarjagaddhatte kalpaneva puraṃ hṛdi |
saiva vā jagadityeva kalpanaiva yathā puraṃ || 4 ||
[Analyze grammar]

pavanasya yathā spandastathaivecchā śivasya sā |
yathāspando'nilaśśāntaḥ praśāntecchastathā śivaḥ || 5 ||
[Analyze grammar]

amūrto mūrtamākāśe śabdāḍambaramānilaḥ |
yathā spandastanotyevaṃ śivecchā kurute jagat || 6 ||
[Analyze grammar]

nṛtyantyātha yadā tatra tayā tasminparāmbare |
kākatālīyayogena saṃrambhavaśataḥ svayam || 7 ||
[Analyze grammar]

nikaṭasthaśśivaḥ spṛṣṭaḥ sa manāṅmātramantikāt |
vāḍavo'gniḥ svanāśāya vahantyevāmbulekhayā || 8 ||
[Analyze grammar]

spṛṣṭamātre śive tasmiṃstataḥ paramakāraṇe |
pravṛttā prakṛtirgantuṃ sā śanaistanutāṃ tadā || 9 ||
[Analyze grammar]

anantākāratāṃ tyaktvā sampannā girimātrikā |
tato nagaramātrāsau tataśca drumasundarī || 10 ||
[Analyze grammar]

tato vyomasamākārā śivasyaivākṛtiṃ tataḥ |
sā praviṣṭā saricchāntasaṃrambheva mahārṇavam || 11 ||
[Analyze grammar]

eka evābhavadatho śivayā parivarjitaḥ |
śiva eva śive śānte ākāśe śamaśobhitaḥ || 12 ||
[Analyze grammar]

rāmaḥ |
bhagavañchivasaṃspṛṣṭā sā śivā parameśvarī |
kimarthamāgatā śāntimiti me brūhi tattvataḥ || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
sā rāma prakṛtiḥ proktā śivecchā parameśvarī |
jaganmāyeti vikhyātā spandaśaktirakṛtrimā || 14 ||
[Analyze grammar]

sa paraḥ prakṛteḥ proktaḥ puruṣaḥ pāvanākṛtiḥ |
śivarūpadharaśśāntaḥ paramākāśaśaktimān || 15 ||
[Analyze grammar]

bhramati prakṛtistāvatsaṃsāre bhramarūpiṇī |
spandamātrātmikā secchā cicchaktiḥ parameśvarī || 16 ||
[Analyze grammar]

yāvanna paśyati śivaṃ nityatṛptamanāmayam |
ajaḍaṃ padamādyantavarjitaṃ tarjitadvayam || 17 ||
[Analyze grammar]

saṃvinmātraikadharmatvātkākatālīyayogataḥ |
saṃviddevī śivaṃ spṛṣṭvā tanmayyeva bhavatyalam || 18 ||
[Analyze grammar]

prakṛtiḥ puruṣaṃ spṛṣṭvā prakṛtitvaṃ samujjhati |
tadantarekatāṃ gatvā nadī rūpamivārṇave || 19 ||
[Analyze grammar]

āpagā hi payomātrā saṅgatārṇava eva sā |
yadā tadā tamevāśu prāpya tatraiva līyate || 20 ||
[Analyze grammar]

citiśśivecchā sā devaṃ tamevāsādya śāmyati |
janmasthānaṃ śilāṃ prāpya tīkṣṇā dhārā yathāyasī || 21 ||
[Analyze grammar]

puṃsaśchāyā nijā chāyāṃ praviṣṭasya śarīrakam |
yathāśu praviśatyeva prakṛtiḥ puruṣaṃ tathā || 22 ||
[Analyze grammar]

cetitvā cinnijaṃ bhāvaṃ puruṣākhyaṃ sanātanam |
bhūyo bhramati saṃsāre neha tattāṃ prayāti hi || 23 ||
[Analyze grammar]

sādhurvasati cauraughe tāvad yāvadasau na tam |
parijānāti vijñāya na tatra ramate punaḥ || 24 ||
[Analyze grammar]

dvaite tāvadasadrūpe ramate'numate citiḥ |
paraṃ paśyati no yāvattaṃ dṛṣṭvā tanmayī bhavet || 25 ||
[Analyze grammar]

citi nirvāṇarūpaṃ tatprakṛtiḥ paramaṃ padam |
prāpya tattāmavāpnoti saridabdhāvivābdhitām || 26 ||
[Analyze grammar]

tāvadvimohavaśataścitirākuleṣu sargeṣu saṃsarati janmadaśāśriteṣu |
yāvanna paśyati paraṃ tamathāśu dṛṣṭvā tatraiva majjati ghanaṃ madhunīva bhṛṅgī || 27 ||
[Analyze grammar]

samprāpya kastyajati nāma tadātmatattvaṃ prāpyānubhūya ca jahāti rasāyanaṃ kaḥ |
śāmyanti yena sakalāni nirantarāṇi duḥkhāni janmamṛtimohamayāni rāma || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 242

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: