Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

puṣkarāvartāḍambaraṃ nāma sargaḥ |
catustriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athāvanipayastejaḥpavanānāṃ yugakṣaye |
jāte paramasaṅkṣobhe babhūvāsmiñjagattrayam || 1 ||
[Analyze grammar]

tāpiñchavipinoḍḍītinibhabhasmābhrabhāsuram |
mahārṇavamahāvartavṛttidhūmavivartanam || 2 ||
[Analyze grammar]

līnajvālālavollāsahelāṭimiṭimāraṭi |
skannabāṣpābhrasambhārapūrṇalokāntarāntaram || 3 ||
[Analyze grammar]

ucchaladdīrghajhāṅkāraiśchamacchamamayātmakaiḥ |
tūryairunnamadāsāravisārijayaghoṣaṇam || 4 ||
[Analyze grammar]

bhramadbhasmābhadhūmrābhraṃ bṛhatkalpābhrasambhramam |
bāṣpābhravibhramodbhrāntaṃ śīkarogrābhravṛndavat || 5 ||
[Analyze grammar]

brahmāṇḍabhittibhāṅkārabhīṣaṇairmātariśvanaḥ |
prasarairambaroḍḍīnadagdhendrādipurotkaram || 6 ||
[Analyze grammar]

jalānilānalollāsasphuṭatkoṭiśatāśmanām |
pravighaṭṭanaṭāṅkārairjaḍībhūtāntakaśruti || 7 ||
[Analyze grammar]

nabhasstambhanibhābaddhadhārānīrandhravarṣaṇaiḥ |
karṣaṇaiḥ kalpavallīnāṃ chamacchamaghanadhvani || 8 ||
[Analyze grammar]

gaṅgā taraṅgikā yeṣāṃ tādṛśaiḥ saritāṃ gaṇaiḥ |
abhrairiva nabho bhīmaiḥ pūryamāṇākhilārṇavam || 9 ||
[Analyze grammar]

tāpiñchapattravṛndasthapuṣpagucchasamopamaiḥ |
tapadbhirarkairālīḍhapītakalpābhramaṇḍalam || 10 ||
[Analyze grammar]

vahadgirisaridvyūḍhaśikharidvīpapattanam |
kalpānilaghanakṣobhakṛtaparvatakuṭṭanam || 11 ||
[Analyze grammar]

grahatārāgaṇairugrairvyagrairvigrahadurgrahaiḥ |
patadbhirdviguṇālātalatamāvartapātibhiḥ || 12 ||
[Analyze grammar]

arṇavotthajalādrīndrasaṅghaṭṭāsphoṭaghaṭṭitam |
mahāpralayaparyastaparvataprāntakuṭṭitam || 13 ||
[Analyze grammar]

ghanaśātkṛtabāṣpābhraiḥ kalpābhrairapi meduraiḥ |
andhīkṛtārkajālāṃśutamonibiḍamantharam || 14 ||
[Analyze grammar]

viśīrṇavasudhāpīṭhakhaṇḍakhaṇḍairgalattaṭaiḥ |
uhyamānairluṭhacchailapattanaiḥ saṅkaṭārṇavam || 15 ||
[Analyze grammar]

ūrmyadryunnayanacchinnaghanairghargharamārutaiḥ |
samudraghoṣairgambhīranirghātairbhagnadiktaṭam || 16 ||
[Analyze grammar]

brahmāṇḍakuḍyakroḍāgrakuṭṭakaiḥ kaṭuṭāṅkṛtaiḥ |
kalpābhravikaṭāsphoṭairghaṭṭitaikārṇavāraṭi || 17 ||
[Analyze grammar]

svargapātālabhūlokakhaṇḍakhaṇḍairvimiśritaiḥ |
yathāsvabhāvaṃ tiṣṭhadbhirmarudbhugnairvṛtāmbaram || 18 ||
[Analyze grammar]

mṛtārdhamṛtadagdhārdhadagdhāṅgairdevadānavaiḥ |
anyo'nyadarśanādvātavellitairbhramitāyudham || 19 ||
[Analyze grammar]

kalpāntapavanodbhrāntairlokāntarajarattṛṇaiḥ |
ārabdhārjunavātākhyastambhamuddhūmabhasmabhiḥ || 20 ||
[Analyze grammar]

uhyamānaśilājālaprahāraviluṭhattaṭaiḥ |
patallokāntaraistāraṭuṣkārakaṭuṭāṅkṛtam || 21 ||
[Analyze grammar]

vātodvyūḍhagirivrātaguhābhāṅkārabhāsuram |
patadbhirvihitāvartaṃ lokapālapurīpuraiḥ || 22 ||
[Analyze grammar]

kṛtakarkaśanirhrādairasurairiva mārutaiḥ |
uhyamānavanavyūhaprotavātāyanairvṛtam || 23 ||
[Analyze grammar]

puramaṇḍaladaityāgnisuranāgavivasvatām |
nikurumbaṃ dadhadvyomni maṣakānāmivoccayam || 24 ||
[Analyze grammar]

naśyannagavarābhogabhāgairbhagnasurālayaiḥ |
āvartaghargharārāvairjalamūrdhvamadho'nalam || 25 ||
[Analyze grammar]

kurvajjalādriniṣpeṣairdikpālapurakuṭṭanam |
nipataddevadaityendrasiddhagandharvapattanam || 26 ||
[Analyze grammar]

kuṭṭanaṃ parvatādīnāṃ praśāntāṅgārarūpiṇām |
vātaiḥ kurvatpadārthānāmāsāraṃ rajasāmiva || 27 ||
[Analyze grammar]

purāṇyamaradaityānāṃ bhramadbhittīni śātayat |
ratnaiḥ khanakhanāyanti payāṃsīva payasvatām || 28 ||
[Analyze grammar]

pūrṇāmbaraṃ paripatallokasaptakamandiraiḥ |
cakrāvṛttyā bhramadrūpairaparaiḥ sāgarairiva || 29 ||
[Analyze grammar]

hemasphaṭikavaiḍūryasasāramaṇimandiraiḥ |
divaḥ patadbhirākīrṇamudyajjhaṇajhaṇasvanaiḥ || 30 ||
[Analyze grammar]

utpeturdhūmabhasmābdāḥ peturdhārāpurotkarāḥ |
unmamajjustaraṅgaughā mamajjurbhūtalādrayaḥ || 31 ||
[Analyze grammar]

āvartaghargharārāvā mithovidalanodyatāḥ |
jughūrṇurarṇavāḥ kīrṇāḥ parṇavatprauḍhaparvatāḥ || 32 ||
[Analyze grammar]

krandacchiṣṭāmaragaṇaṃ dalatsajjīvabhūtakam |
bhramatketuśatotpātaṃ duṣprekṣamabhavajjagat || 33 ||
[Analyze grammar]

mṛtārdhamṛtayā bhūtasantatyānilalolayā |
abhūnnīrandhramākāśaṃ jīrṇaparṇasavarṇayā || 34 ||
[Analyze grammar]

jagadāsītpatacchṛṅgasthūladhāraughanirbharam |
bhraśyadbṛhadgiripuravrātapūrṇasaricchatam || 35 ||
[Analyze grammar]

śāmyacchamaśamāśabdaśatasaṅgihutāśanam |
calābdhivalanādolālolaśailasarittaṭam || 36 ||
[Analyze grammar]

tṛṇarāśisarinnyāyamiśradvīpārṇavotkaram |
atyantadūradigvyomakṣaṇajvālāmahāvanam || 37 ||
[Analyze grammar]

varṣaśāmyaddhutāśotthabhasmāmodapatatsuram |
bhūtapūrvajagadbhūtaṃ parivismṛtasargakam || 38 ||
[Analyze grammar]

nirargalollasannādaṃ sārgalopaśamakramam |
sargalobhollasaccheṣaṃ vargalokavivarjitam || 39 ||
[Analyze grammar]

anārataviparyāsakārimārutanirdhutam |
bījarāśimivājasraṃ pūyamānaṃ punaḥ punaḥ || 40 ||
[Analyze grammar]

ulmukānyo'nyaniṣpeṣavahni cūrṇasuvarṇajaiḥ |
rajobhirvivṛtairhemakuṭṭimākāśakoṭaram || 41 ||
[Analyze grammar]

bhūmaṇḍalabṛhatkhaṇḍairbhraṣṭaiḥ sadvīpasāgaraiḥ |
pūrṇasaptamapātālaṃ luṭhatpātālamaṇḍalaiḥ || 42 ||
[Analyze grammar]

āsaptamasutālāntamāmahītalaparvatam |
āvyomaikārṇavībhūtaṃ pūrṇaṃ pralayavāyubhiḥ || 43 ||
[Analyze grammar]

ekārṇavo'tha vavṛdhe śanaiśśīghraṃ saricchataiḥ |
bhuvane jaḍakallolaiḥ kopo mūrkhāśaye yathā || 44 ||
[Analyze grammar]

musulopamayā pūrvaṃ tataḥ stambhanibhāṅgayā |
tatastāladrumākāradhārayāsārasārayā || 45 ||
[Analyze grammar]

tato nadīpravāhograjalapātaikapātayā |
saptadvīpamahīpīṭhasamamedurameghayā || 46 ||
[Analyze grammar]

vahnirvidāhakṛdvṛṣṭyā śamamabhyāyayau tathā |
śāstrasajjanasaddṛṣṭyā maurkhyamāpatpradaṃ yathā || 47 ||
[Analyze grammar]

ūrdhvādharasthaparivṛttapadārthajātamantaḥkvaṇatkhanakhanāyitaśailamajjam |
brahmāṇḍakoṭaramabhūdvidhuraṃ kubālalīlāvilolamiva bilvaphalaṃ viśuṣkam || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 234

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: