Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mahākalpāntāgnivarṇanaṃ nāma sargaḥ |
trayastriṃśaddviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha kalpāntamaruti vahatyavadhutācale |
balenāmbhodhikallolairnabhasyāvartakāriṇi || 1 ||
[Analyze grammar]

samudreṣu vimudreṣu maryādollaṅghane ghane |
aghaneṣu ghaneṣvambudāridryopadravadrute || 2 ||
[Analyze grammar]

bhūtale bhūtaleśāṃśavarjite vahnibharjite |
pātālamapi pātāle gate kimapi kālataḥ || 3 ||
[Analyze grammar]

divi cāvidyamānāyāṃ viśīrṇe sargavargake |
loke vyapagatāloke śokaukasi kakubgaṇe || 4 ||
[Analyze grammar]

kuto'pyākāśakuharāddṛptadaityagaṇā iva |
puṣkarāvartakā meghāścakrurgulagulāravam || 5 ||
[Analyze grammar]

brahmavisphoṭitasvāṇḍakuḍyavisphoṭanodbhaṭam |
anyo'nyāsphālanottālamattārṇavaravābilam || 6 ||
[Analyze grammar]

lokāntarapurodgīrṇaghanakolāhalolbaṇam |
patatkulācalaskandhabaddhograravaghargharam || 7 ||
[Analyze grammar]

brahmāṇḍaśaṅkhajaṭharapūraṇāvartamantharam |
svarlokarodhaḥpātālatalātatisagulmakam || 8 ||
[Analyze grammar]

samastadūradigbhittihelāhananaharṣulam |
mahāpralayasammattapānakāpānatarṣulaṃ || 9 ||
[Analyze grammar]

prasṛtapralayākhyendramattairāvaṇabṛṃhitam |
ākalpakṣubdhameghābdhinirhrādamiva sambhṛtam || 10 ||
[Analyze grammar]

mahāpralayasaṅkṣubdhakṣīrodamathanāravam |
brahmāṇḍogrāraghaṭṭe'sminvāryantramiva sāravam || 11 ||
[Analyze grammar]

athāsmin sati kalpāgnau sthitimeti kathaṃ ghanaḥ |
iti vismitavānasmi dṛśaṃ digdaśake'tyajam || 12 ||
[Analyze grammar]

yāvanna kvacidevābhraṃ paśyāmyāśāsu kevalam |
taranti taralāsphālamulmukāśanivṛṣṭayaḥ || 13 ||
[Analyze grammar]

tena jvalanatāpena bahuyojanakoṭiṣu |
padārthā bhasmatāṃ yānti dūre dikṣu daśasvapi || 14 ||
[Analyze grammar]

anantaraṃ kṣaṇādvyomni dūre'hamanubhūtavān |
ūrdhvataśśītalaṃ vātamadhastādvānalopamam || 15 ||
[Analyze grammar]

etāvati nabhomārge dūre kalpāmbudāḥ sthitāḥ |
yasteṣāmagnitāpānāṃ viṣayo na ca maddṛśām || 16 ||
[Analyze grammar]

atha vāruṇadigbhāgādāyayau kalpamārutaḥ |
yasmiṃstṛṇavaduhyante vindhyameruhimādrayaḥ || 17 ||
[Analyze grammar]

tena jvālācalāḥ prāntaḍīnāṅgāravihaṅgamāḥ |
lololmukavanākrāntā jagmuragnidiśaṃ drutam || 18 ||
[Analyze grammar]

sandhyābhrasadṛśākārāsteruraṅgāravāridāḥ |
bhremurbhasmabharābhrāṇi protāṅgārarajāṃsi khe || 19 ||
[Analyze grammar]

sa jvālācalasaṅghāto dṛṣṭo'naladiśaṃ vrajan |
hemādrīṇāṃ sapakṣāṇāmanīkaṃ dravatāmiva || 20 ||
[Analyze grammar]

dharādrimaṇḍalābhoge'somyāṅgārabharātmani |
jvālācalaghane yāte bhāti tejasi bhāsvatām || 21 ||
[Analyze grammar]

arṇaveṣvanalārṇassu kvathanotphālavāriṣu |
vaneṣvasmṛtaparṇeṣu dīptāgnitaruvāriṣu || 22 ||
[Analyze grammar]

brahmalokasthanātheṣu lokapālapureṣvadhaḥ |
sāṅganābālavṛddheṣu dagdheṣu nipatatsu khāt || 23 ||
[Analyze grammar]

kalpāntānalapadminyā brahmāṇḍograsarovare |
jvālāpallavaśālinyāḥ sabījāyāḥ saholmukaiḥ || 24 ||
[Analyze grammar]

analātmasu mūleṣu nāgeṣu ca nageṣu ca |
āpātālaṃ nimagneṣu mahatyaṅgārakardame || 25 ||
[Analyze grammar]

uṣṭrasainyamivālakṣyagatirmannikaṭaṃ nabhaḥ |
āyayāvañjanaśyāmaḥ kalpāmbudagaṇaḥ kṣaṇam || 26 ||
[Analyze grammar]

sthirakalpānalajvālātulyavidyunmayācalaḥ |
ekakoṇakaviśrāntasaptāmbudhipayobharaḥ || 27 ||
[Analyze grammar]

bhittibhāsuranīhārabhāranirbharadiktaṭaḥ |
brahmāṇḍakuḍyanibiḍamaṇḍalāsphoṭapaṇḍitaḥ || 28 ||
[Analyze grammar]

kalpānte kṣubhito'mbhodhirvartulāvartavṛttimān |
taḍijjalecaraḥ sphāranirhrādaḥ khamivāgataḥ || 29 ||
[Analyze grammar]

mṛto dagdho niśānāthaloko dviguṇaśītalaḥ |
anyamākāramāśritya paralokamivāgataḥ || 30 ||
[Analyze grammar]

himasambhārarūpeṇa himācalamivākhilam |
jāḍyastambhitaniśśeṣajalakāṣṭhācalaṃ dadhat || 31 ||
[Analyze grammar]

atha brahmāṇḍavisphoṭakaṭhināsphāṭitāmbaram |
prākkṛtvodbhaṭatuṣkāraṃ kaṣṭā vṛṣṭiḥ papāta ha || 32 ||
[Analyze grammar]

agnidāhavanākāśavidyudunmeṣabhīṣaṇā |
caṭadguḍaguḍāsphoṭasphuṭadbrahmāṇḍamaṇḍalā || 33 ||
[Analyze grammar]

pṛṣatotkaraśītkāraśatakṣveḍākṣayāravā |
śītaśīkaranīhārabhittibandhamayāmbarā || 34 ||
[Analyze grammar]

rodomaṇḍapavaiḍūryastambhasambhārabhāsuraiḥ |
dhārāsārairdharādhairyaśailaśātanaśālinī || 35 ||
[Analyze grammar]

dharācaṭacaṭāsphoṭasphuṭadaṅgārapattanā |
garjanorjitasampātapatallokāntarākulā || 36 ||
[Analyze grammar]

sā babhūvātha sāṅgārajagadgehavilāsinī |
kṛtapratyudgamā bāṣpaśriyājvalanayā bhuvaḥ || 37 ||
[Analyze grammar]

jvālālavollalanaḍambaramambaraṃ tadvyūḍhasthalābjadalajālamivālamāsīt |
dhārā bhramadbhramarapaṅktinibhāstadāsaṃstatra sphuracchiśiraśīkarapakṣipuñjāḥ || 38 ||
[Analyze grammar]

udyadbṛhaccaṭacaṭāravapūritāśo bhīmo'bhavatsa salilānalasannipātaḥ |
durvāravairiviṣamo mahatāṃ balānāṃ saṅgrāma ugra iva hetihatograhetiḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 233

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: