Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne virāḍātmavarṇanaṃ nāma sargaḥ |
dvātriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athāgrasthabrahmaloke brahmaṇi dhyānaśālini |
nikṣiptākṣaśśanairdikṣu dṛṣṭavānamalaṃ hyaham || 1 ||
[Analyze grammar]

dvitīyamarkaṃ madhyāhne paścādabhyuditaṃ sphuṭam |
digdāhamiva digvaktre vanadāhamivācale || 2 ||
[Analyze grammar]

vahnilokamiva vyomni vaḍavāgnimivārṇave |
tato'paśyamahaṃ dīptaṃ sūryaṃ nairṛtadiṅmukhe || 3 ||
[Analyze grammar]

sūryaṃ yāmyaikadigbhāge sūryamagnikadiṅmukhe |
sūryamaindraikadigbhāge sūryamīśānadiṅmukhe || 4 ||
[Analyze grammar]

sūryaṃ kuberakakubhi sūryaṃ vāyavyadiktaṭe |
sūryaṃ vāruṇadigbhāge tena vismitavānaham || 5 ||
[Analyze grammar]

yāvadvicārayāmyāśu vidhivaidhuryamākulaḥ |
udabhūdbhūtalāttāvadarka aurva ivārṇavāt || 6 ||
[Analyze grammar]

ekādarśe'khilārkāṇāṃ pratibimbamivotthitam |
udabhūttrayamarkāṇāmambare diggaṇāmbare || 7 ||
[Analyze grammar]

taddvādaśaparīmāṇaṃ dīptaṃ vṛndaṃ vivasvatām |
sarvadikkaṃ dadāhoccaiśśuṣkaṃ vanamivānalaḥ || 8 ||
[Analyze grammar]

athodabhūjjagatṣaṇḍaśoṣaṇagrīṣmavāsaraḥ |
anagniragnidāho drāgadṛśyolmukagulmakaḥ || 9 ||
[Analyze grammar]

anagnināgnidāhena tena tāmarasekṣaṇa |
aṅgāni dāvadagdhāni svinnānīva mamābhavan || 10 ||
[Analyze grammar]

pradeśaṃ tamatha tyaktvā dūramārūḍhavānaham |
dṛḍhahastatalāghātahatakandukavannabhaḥ || 11 ||
[Analyze grammar]

apaśyaṃ gaganastho'hamuditaṃ caṇḍatejasam |
tapantaṃ dvādaśādityagaṇaṃ dikṣu daśasvapi || 12 ||
[Analyze grammar]

bṛhadbhaḍabhaḍārāvajvaladghanavanācalam |
mahākahakahāśabdakvathatsaptābdhiḍambaram || 13 ||
[Analyze grammar]

sajvālolmukanīrandhralokāntarapurāntaram |
jvālāghanaghaṭāṭopasindūrīkṛtaparvatam || 14 ||
[Analyze grammar]

ḍīyamānamahāṅgārasthiravidyutkakuptaṭam |
sphuratkaṭakaṭāṭopacaṭatpattanamaṇḍalam || 15 ||
[Analyze grammar]

vidaladbhūtalodbhūtadhūmadaṇḍaiśśilāghanaiḥ |
kācastambhasahasrāḍhyabhuvanāsthānamaṇḍapam || 16 ||
[Analyze grammar]

kvathadbhūtamahābhūtatārākrandātighargharam |
lokapālapurāpātasphuṭaccaṭacaṭodbhaṭam || 17 ||
[Analyze grammar]

tārāviśaraṇodgāravṛṣṭaratnadharātalam |
sarvasthalālayacaladdahyamānajanavrajam || 18 ||
[Analyze grammar]

sarvadikkānalaploṣagaṇadurdarśadiktaṭam |
uttaptāmbubharasvinnajalecaramahārṇavam || 19 ||
[Analyze grammar]

dharādharadarīrandhrabhramatkuṇḍalimaṇḍalam |
patatparvataniṣpiṣṭapluṣṭapattanamaṇḍalam || 20 ||
[Analyze grammar]

patatpacapacāśabdaśabditābdhyadrikuñjakam |
tapattāponnamadbhūtajvaritārṇavaparvatam || 21 ||
[Analyze grammar]

hṛdayasphoṭanissārapatadvidyādharāṅganam |
ākrandarodanaśrāntadravanniśśaraṇāmaram || 22 ||
[Analyze grammar]

nāgalokajvalajjvālāpātālottaptabhūtalam |
śuṣkārṇavaskhadāpaṅkavivṛttograjalecaram || 23 ||
[Analyze grammar]

aurveṇābindhanābhāvātproḍḍīyeva sahasradhā |
gatena śatadhotthāya gṛhītagaganāṅganam || 24 ||
[Analyze grammar]

athodabhūjjvalajjvālākiṃśukāṃśukaśobhitaḥ |
tāṇḍavāyeva kalpāgnistaralolmukamālyavān || 25 ||
[Analyze grammar]

tāraṃ paṭapaṭāṭopī raṭadbhaṭa ivodbhaṭaḥ |
jvālodbhujo dhūmrakaco jagajjīrṇakuṭīnaṭaḥ || 26 ||
[Analyze grammar]

jajvalurvanajālāni purāṇi nagarāṇi ca |
maṇḍaladvīpadurgāṇi jaṅgalāni sthalāni ca || 27 ||
[Analyze grammar]

sarvakhāni mahākāśamāśā daśa divaśśiraḥ |
śvabhrakūpāraghaṭṭāṭṭaghaṭṭanoḍḍāradiktaṭāḥ || 28 ||
[Analyze grammar]

śṛṅgāṇi siddhavṛndāni girayaḥ sāgarārṇavāḥ |
sarassarasyaḥ sarito devāsuranaroragāḥ || 29 ||
[Analyze grammar]

āśāśśanaśanāśabdaiḥ puruṣairaśivārciṣām |
āsan kṣveḍākurākṣasyo jvālājālojjvalordhvajāḥ || 30 ||
[Analyze grammar]

bhaṃ bhaṃ bhamiti bhāṅkārairbhīṣaṇairbhūribhasmabhiḥ |
jvālāśśvabhrādribhūmīnāṃ guhābhyaḥ pariniryayuḥ || 31 ||
[Analyze grammar]

jvālodarasthā aruṇāḥ samastā bhūtajātayaḥ |
sthalapadmodarālīnāmājahruśśriyamaśriyaḥ || 32 ||
[Analyze grammar]

sadyonissṛtaraktābhaiḥ sindūrāmbhodasundaraiḥ |
dhagdhagdhagiti gāyadbhirjvālājālairjagadgataiḥ || 33 ||
[Analyze grammar]

āsīd raktāṃśukaiḥ kīrṇaṃ sandhyābhrairiva vā nabhaḥ |
utphullakiṃśukavanairuḍḍīnairiva vāvṛtam || 34 ||
[Analyze grammar]

aurveṇa vāvṛtā āsanphullāśokavanā iva |
sthalābjavalitā rāvavirāvā iva cārṇavāḥ || 35 ||
[Analyze grammar]

nānāvarṇajvalajjvālādhūmavinyāsabandhavān |
rūḍhavān himavāndhātucitrasaudhatalaśriyam || 36 ||
[Analyze grammar]

anantavanavinyāsanavayauvanapāvakaḥ |
udayāstamayādribhyo vindhyo vidhuratāmagāt || 37 ||
[Analyze grammar]

aṅgārakalpaviṭapairjvālāvanavivalganaiḥ |
śarairīśa iva kṣubdhaḥ sahyo'sahyatvamāyayau || 38 ||
[Analyze grammar]

madhyamadhyakacatkārṣṇyaṃ bhramaddhūmālimālitam |
calajjvālābjamanilairmṛṣṭaṃ sara ivāmbaram || 39 ||
[Analyze grammar]

khe'drīṇāṃ śikharorvyo'gniśikhāśikharaśekharāḥ |
nanṛturnīrasā rāma nartakyaḥ ketukuntalāḥ || 40 ||
[Analyze grammar]

talāhitānalajvālā brahmāṇḍordhvakavāṭabhūḥ |
bharjanaprotphaladbhūtadhānāgādbhrāṣṭrabhūmikām || 41 ||
[Analyze grammar]

dvīpābdhikaṅkaṇaśreṇī mṛjjalāṅgāgnināruṇā |
hṛtprakoṣṭhe jagallakṣmyāḥ sāvatīrṇābhavattadā || 42 ||
[Analyze grammar]

śailāścaṭacaṭāsphoṭairvṛkṣāḥ kaṭakaṭāravaiḥ |
deśā halahalollāsairalaṃ vidalanaṃ yayuḥ || 43 ||
[Analyze grammar]

abdhayaḥ kvathitākārāḥ phenilollolamāṃsalāḥ |
vīcīkaratalāghātāṃścakrurarkamukhe nu khe || 44 ||
[Analyze grammar]

anyo'nyavellitairlolabhūtalāṅgāraparvatān |
jahrurvīcikarairmohajaḍāḥ prakupitā iva || 45 ||
[Analyze grammar]

āśākāśāśināmeṣāṃ guhāgulagulāravān |
prapannaśśabda āgneyo jvālābhaḍabhaḍodbhaṭaḥ || 46 ||
[Analyze grammar]

lokapālapurāpātabhagnāṅgārādibhittayaḥ |
diśo daśāpi vaivaśyamayurunmuktavṛttayaḥ || 47 ||
[Analyze grammar]

kāñcanadravasāndrārdradrumāṅgāraguhāgṛhaḥ |
śanaiḥ kharvākṛtirmerurāsīddhimamivātape || 48 ||
[Analyze grammar]

kṣaṇenaivānalāttasmāddhimavānvyadravaddrutaḥ |
sarvāntaśśītalaśśuddho durjanādiva sajjanaḥ || 49 ||
[Analyze grammar]

tasyāmapi daśāyāṃ tu malayo'malasaurabhaḥ |
āsīttyajatyudārātmā na nāśe'pyuttamaṃ guṇam || 50 ||
[Analyze grammar]

naśyannapi mahān hlādaṃ na khedaṃ samprayacchati |
candanaṃ dagdhamapyāsīdānandāyaiva jīvatām || 51 ||
[Analyze grammar]

na kadācana saṃyāti vastūttamamavastutām |
pralayānalanirdagdhamapi hema na naṣṭavat || 52 ||
[Analyze grammar]

dve hemanabhasī tasminna naṣṭe pralayānale |
tayoreva vapuśślāghyaṃ sarvanāśe'pyanāśayoḥ || 53 ||
[Analyze grammar]

nabho vibhutayānāśi hemotkṛṣṭatayākṣayam |
sattvamekaṃ sukhaṃ manye na rajo na ca vā tamaḥ || 54 ||
[Analyze grammar]

caladuccavanāpātavikīrṇāṅgāravarṣaṇaḥ |
dagdhābdādrirmahādhūmajālo'bhūdvahnivāridaḥ || 55 ||
[Analyze grammar]

rasanissaraṇārtānāṃ śūnyānāṃ sphāradehinām |
śuṣkānāṃ vyomaviṭapipattrāṇāṃ pātrarūpiṇām || 56 ||
[Analyze grammar]

vāridānāṃ savārīṇāṃ dagdhānāṃ pralayārciṣā |
jñaptyevājñānadoṣāṇāṃ dṛṣṭaṃ bhasmāpi na kvacit || 57 ||
[Analyze grammar]

na laṅghayati kailāsaṃ yāvadullasito'nalaḥ |
tāvattaṃ kalpakupito rudro netrāgninādahat || 58 ||
[Analyze grammar]

dāhasphuṭaddrumasthūlaśilācaṭacaṭāravāḥ |
laguḍopalaloṣṭaughairayudhyanteva bhūbhṛtaḥ || 59 ||
[Analyze grammar]

jvālā ghanaghaṭāṭopasāvataṃsācalābhidhāḥ |
babhurāvyomavikasatsthalapadmavanā iva || 60 ||
[Analyze grammar]

sargaḥ kadācidevāsīdityagātsmaraṇīyatām |
kalpāntaḥ sphārayanduḥkhānyagādasmaraṇīyatām || 61 ||
[Analyze grammar]

tāpopatāpaparamāḥ paramāraṇatatparāḥ |
vahnayo'pahnavaṃ cakrurjagatāmasatāmiva || 62 ||
[Analyze grammar]

vavuraśaninipātapiṇḍitāṅgāḥ kacadanalolmukakhaṇḍamuṇḍamālyāḥ |
pralayasamayavāyavo'nalāttā daladacalāśanipālayo lihantaḥ || 63 ||
[Analyze grammar]

vyālolasphuṭitānaladrumavanaprodbhūtabhasmoṣmaṇā dattābhrabhramadulmukāhativahatsāṅgāragaurārciṣaḥ |
bhraśyatpāvakaśṛṅgamadhyavivalajjvālālavaśyāmalā niśśeṣāgninikāśapūravapuṣo vegena vātā vavuḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 232

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: