Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

virāḍātmavarṇanaṃnāma sargaḥ |
ekatriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tasmin kalpe tu saṅkalpe tasya yadvapurāsthitam |
śṛṇu tatra vyavastheyaṃ vicitrācārahāriṇī || 1 ||
[Analyze grammar]

paramaṃ yaccidākāśaṃ tadvirāḍātmano vapuḥ |
ādyantamadhyarahitaṃ laghu tvasya vapurjagat || 2 ||
[Analyze grammar]

saṅkalparacito brahmā svāṇḍaṃ saṅkalpanātmakam |
vapuṣaḥ parito bhāsvatpaśyatyākāśameva tat || 3 ||
[Analyze grammar]

brahmātmaiṣa sa saṅkalpaḥ svamaṇḍamakaroddvidhā |
taijasaṃ taijasākāraḥ puṣṭaḥ puṣṭaṃ vihaṅgavat || 4 ||
[Analyze grammar]

aṇḍasyaikaṃ nabho dūraṃ gataṃ sambuddhavānasau |
dūre'dhaḥ saṃsthitaṃ bhāgaṃ vyatiriktaṃ ca nātmanaḥ || 5 ||
[Analyze grammar]

brahmāṇḍabhāga ūrdhvastho virājaśśira ucyate |
adhobhāgo'sya pādākhyo nirantaṃ madhyamatra kham || 6 ||
[Analyze grammar]

dūraṃ viyuktayoḥ sandhiḥ khaṇḍayorativistṛtā |
anantā vyomalekheti śyāmā śūnyā ca dṛśyate || 7 ||
[Analyze grammar]

dyaustālu vipulaṃ tasya tārā rudhirabindavaḥ |
saṃvidvātalavā dehe surāsuranarādayaḥ || 8 ||
[Analyze grammar]

dehe'ntaḥ krimayastasya bhūtapretapiśācakāḥ |
lokāntarāṇi randhrāṇi suṣirāṇyasya dehake || 9 ||
[Analyze grammar]

brahmāṇḍakhaṇḍamasyādho vistṛtaṃ pādayostalam |
jānumaṇḍalarandhrāṇi pātālakuharāṇyadhaḥ || 10 ||
[Analyze grammar]

jalaiśśalaśalāyantī suṣirānekarandhrikā |
bhūrantramaṇḍalī lolā samudradvīpaveṣṭanā || 11 ||
[Analyze grammar]

jalairguḍaguḍāyantyo nadyo nāḍyaḥ saradrasāḥ |
jambudvīpaṃ hṛdambhojamasya hemādrikarṇikam || 12 ||
[Analyze grammar]

kukṣayaḥ kakubhaśśūnyā yakṛtplīhādayo'calāḥ |
mṛdvyaḥ snigdhāḥ paṭākārā medaso jālikā ghanāḥ || 13 ||
[Analyze grammar]

candrārkau locane tasya brahmaloko mukhaṃ smṛtam |
tejaḥ somo'sya kathitaśśleṣmā prāleyaparvataḥ || 14 ||
[Analyze grammar]

agnilokastathaurvāgniḥ pittamasyātidussaham |
vātaskandho mahāvātāḥ prāṇāpānā hṛdi sthitāḥ || 15 ||
[Analyze grammar]

kalpadrumavanānyasya sarpavṛndāni ca kvacit |
lomajālānyanantāni vanānyupavanāni ca || 16 ||
[Analyze grammar]

ūrdhvaṃ brahmāṇḍakhaṇḍaṃ tu samastamurumastakam |
brahmāṇḍaprāntarandhrārcirasya dīptā śikhotthitā || 17 ||
[Analyze grammar]

svayameva manastena mano nāsyopayujyate |
ātmaiva bhājyatāmeti kila kasya kathaṃ kutaḥ || 18 ||
[Analyze grammar]

svayamevendriyāṇyeṣa tenānyatrāstitā kṛtā |
yatastatkalpanāmātramevendriyagaṇaḥ kila || 19 ||
[Analyze grammar]

avayavāvayavinorivehendriyacittayoḥ |
na manāgapi bhedo'sti naikyamekaśarīrayoḥ || 20 ||
[Analyze grammar]

tasya tānyeva kāryāṇi jagatāṃ yāni kānicit |
saṅkalpā eva puṃvṛttyā calantyā rūṣitadvitāḥ || 21 ||
[Analyze grammar]

jāgate tasya vijñeye nānye'sya mṛtijanmanī |
sa evedaṃ jagattasmātsaṅkalpātmāsti netarat || 22 ||
[Analyze grammar]

tatsattayā jagatsattā tanmṛtyaiva jaganmṛtam |
yādṛśī spandamarutoḥ sattaikā tādṛśī tayoḥ || 23 ||
[Analyze grammar]

jagadvirājoḥ sattaikā pavanaspandayoriva |
jagad yatsa virāḍeva yo virāṭ tajjagatsmṛtam || 24 ||
[Analyze grammar]

jagadbrahmā virāṭ ceti śabdāḥ paryāyavācakāḥ |
saṅkalpamātramevaite śuddhacidvyomarūpiṇaḥ || 25 ||
[Analyze grammar]

rāmaḥ |
saṅkalpātmā virāḍeva khamevākṛtimāgatam |
astu nāma svadehāntaḥ kathaṃ brahmaiṣa tiṣṭhati || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā dhyānena dehāntastiṣṭhasi tvaṃ yathāsthitam |
tathāste nijadehe'ntaḥ saṅkalpātmā pitāmahaḥ || 27 ||
[Analyze grammar]

nṛṇāṃ tathā ca mukhyānāṃ śrīryā brahmapurodare |
utpattiputrikādehapratibimbopamāsti sā || 28 ||
[Analyze grammar]

yatra tvamapi dehāntaḥ kartuṃ śaknoṣyalaṃ sthitim |
saṅkalpātmā vibhustatra brahmā kiṃ na kariṣyati || 29 ||
[Analyze grammar]

bīje'ntaḥ sthāvare hyāste padārtho yatra jaṅgamaḥ |
kiṃ nāste tatra dehe'ntarnije citkalpanātmakaḥ || 30 ||
[Analyze grammar]

sākāro gaganātmāstu nirākāraṃ khamastu vā |
āste bahirathāntaśca bhinne bāhyāntare na hi || 31 ||
[Analyze grammar]

ātmārāmaḥ kāṣṭhamaunī najaḍo'pi dṛṣajjaḍaḥ |
ahaṃ tvamityādimayo virāḍātmani tiṣṭhati || 32 ||
[Analyze grammar]

āveṣṭitojjhitalatātṛṇadārupuṃvaducchabdamamburayavacca vicopitāṅgaḥ |
nānāvidhe hi viharannapi kāryajāle tajjñaśśilājaṭharaśāntamanaska eva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 231

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: