Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manohariṇopākhyānaṃ nāma sargaḥ |
tryuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
paramārthaphale jñāte bhukte pariṇatiṃ gate |
bodhe'tha sa bhavatyāśu paramārtho manomṛgaḥ || 1 ||
[Analyze grammar]

kvāpi sā mṛgatā yāti prakṣīṇasnehadīpavat |
paramārthadaśaivāste tatrānantāvabhāsinī || 2 ||
[Analyze grammar]

dhyānadrumaphalaprāptau bodhatāmāgataṃ manaḥ |
vajrasārāṃ sthitiṃ dhatte cchinnapakṣa ivācalaḥ || 3 ||
[Analyze grammar]

manastā kvāpi saṃyāti tiṣṭhtatyacchaiva bodhatā |
nirvācyā nirvibhāgāntā sarvā sarvātmikā satī || 4 ||
[Analyze grammar]

aviviktatayā cittasattā bodhatayoditā |
anādyantā bhavatyacchaprakāśaphaladāyinī || 5 ||
[Analyze grammar]

svayameva tatastatra nirastasakalaiṣaṇam |
anādyantamanāyāsaṃ dhyānamevāvaśiṣyate || 6 ||
[Analyze grammar]

yāvannādhigataṃ brahma na viśrāntaṃ pare pade |
tāvattanmananatvena na dhyānamavagamyate || 7 ||
[Analyze grammar]

paramārthaikatāmetya na jāne kva mano gatam |
kva vāsanāḥ kva karmāṇi kva harṣāmarṣasaṃvidaḥ || 8 ||
[Analyze grammar]

kevalaṃ dṛśyate yogī gato dhyānaikaniṣṭhatām |
sthito vajrasamādhāne vipakṣa iva parvataḥ || 9 ||
[Analyze grammar]

virasākhilabhogasya praśāntendriyasaṃvidaḥ |
nīrasāśeṣadṛśyasya svātmārāmasya yoginaḥ || 10 ||
[Analyze grammar]

krameṇa vigaladvṛtterbalādviśrantimīyuṣaḥ |
arthāyātaṃ samādhānaṃ kena nāma nivāryate || 11 ||
[Analyze grammar]

tāvadviṣayavairasyaṃ bhāvayatyucitāśayaḥ |
na paśyatyeva tānyāvadbhogāṃścitranaro yathā || 12 ||
[Analyze grammar]

apaśyañjāgatānarthānnirvāsanatayātmavān |
balādvajrasamādhāne tvanyeneva niveśyate || 13 ||
[Analyze grammar]

prāvṛṣīva nadīpūro yaḥ samādhirupasthitaḥ |
balādeva tamāyātaṃ bhūyaścalati no manaḥ || 14 ||
[Analyze grammar]

sarvārthaśītalatvena balāddhyānaṃ yadāgatam |
jñānādviṣayavairasyaṃ sa samādhirhi netaraḥ || 15 ||
[Analyze grammar]

dṛḍhaṃ viṣayavairasyameva dhyānamudāhṛtam |
tadeva paripākena vajrasāraṃ bhavatyalam || 16 ||
[Analyze grammar]

yadetadbhogavaitṛṣṇyaṃ dhyānamaṅkuritaṃ hi tat |
tadeva pīṭhabandhena bhavati skandhabandhuram || 17 ||
[Analyze grammar]

samyagjñānaṃ samucchūnaṃ yadaivojjhitavāsanam |
dhyānaṃ bhavati nirvāṇamānandātparamāgatam || 18 ||
[Analyze grammar]

asti cedbhogavaitṛṣṇyaṃ kimanyaddhyānadurdhiyā |
nāsti cedbhogavaitṛṣṇyaṃ kimanyaddhyānadurdhiyā || 19 ||
[Analyze grammar]

dṛśyasvadanamuktasya samyagjñānavato muneḥ |
nirvikalpaṃ samādhānamavirāmaṃ pravartate || 20 ||
[Analyze grammar]

yasmai na svadate dṛśyaṃ sa sambuddha iti smṛtaḥ |
na svadante yadā bhogāḥ samyagbodhastadoditaḥ || 21 ||
[Analyze grammar]

yasya svabhāvaviśrāntiḥ kathaṃ tasyāsti bhogitā |
asvabhāvo hi bhogitvaṃ tatkṣaye tatkathaṃ kutaḥ || 22 ||
[Analyze grammar]

śrutipāṭhajapānteṣu samādhinirato bhavet |
samādhivirataśśāntaśśrutipāṭhajapāñchrayet || 23 ||
[Analyze grammar]

nirvāṇamāsīta nirastakhedaṃ samastaśaṅkāstamayābhirāmam |
suṣuptasomyaṃ samaśāntacittaṃ śaradghanābhogaviśuddhamantaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 203

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: