Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manovipadvarṇanaṃ nāma sargaḥ |
dvyuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti viśrāntimāneṣa manohariṇako'rihan |
tatraiva ratimāyāti na yāti viṭapāntaram || 1 ||
[Analyze grammar]

etāvatātha kālena sa vivekadrumaḥ phalam |
antassthaṃ paramārthātma śanaiḥ prakaṭayatyalam || 2 ||
[Analyze grammar]

dhyānadrumaphalaṃ puṇyaṃ tadasau svamanomṛgaḥ |
adhassthitaḥ prāntagataṃ tasya paśyati sattaroḥ || 3 ||
[Analyze grammar]

ārohati tato vṛkṣaṃ tadāsvādayituṃ phalam |
anyagardhaparityāge vitatādhyavasāyavān || 4 ||
[Analyze grammar]

vivekarasamākrāmanvṛttīstyajati bhūgatāḥ |
uttamaṃ padamāsādya bhūyo nādhaḥ samīhate || 5 ||
[Analyze grammar]

tenottamaphalārthena saṃskārānprāktanānasau |
vivekapadamārūḍhastyajatyahiriva tvacam || 6 ||
[Analyze grammar]

hasatyuccaiḥ padārūḍhamātmānamavalokayan |
etāvantamahaṃ kālaṃ kṛpaṇaḥ ko'bhavaṃ tviti || 7 ||
[Analyze grammar]

karuṇādiṣu teṣvastabhramaśśākhāntareṣu saḥ |
lobhavyālamadhaḥ kurvan samrāḍiva virājate || 8 ||
[Analyze grammar]

hṛdayendorghanaśreṇīrmukhābjatimirāvalīḥ |
kṛṣṇāyaśśṛṅkhalāstṛṣṇā dinānudinamujjhati || 9 ||
[Analyze grammar]

upekṣate na samprāptaṃ nāprāptamabhivāñchati |
somasomyo bhavatyantaśśītalaḥ sarvavṛttiṣu || 10 ||
[Analyze grammar]

śāstrārthapallaveṣveva niṣaṇṇātmāvatiṣṭhate |
unnatāvanatāpātā adhaḥ paśyañjagadgatīḥ || 11 ||
[Analyze grammar]

bhīmadrumalatotkīrṇapuṣpaprakaradanturāḥ |
prāktanīḥ svāḥ sthalīḥ paśyan hasatyantarvarākatām || 12 ||
[Analyze grammar]

teṣu tatskandhadeśeṣu tayoḍḍīnaviḍīnayā |
hāriṇyā viharan gatyā rājeva parirājate || 13 ||
[Analyze grammar]

putradārakalatrāṇi mitrāṇi ca dhanāni ca |
janmāntarakṛtānīva svapnajānīva paśyati || 14 ||
[Analyze grammar]

rāgadveṣabhayonmādamānamohamahārtayaḥ |
naṭasyevāsya dṛśyante śītalāmalacetasaḥ || 15 ||
[Analyze grammar]

unmattaceṣṭitākārā hasatyapi puro'satīḥ |
taraṅgabhaṅgurādhārāḥ saṃsārasarito gatīḥ || 16 ||
[Analyze grammar]

na sa cetayate kāścil lokadāradhanaiṣaṇāḥ |
apūrvapadaviśrānto jīvanneva yathā śavaḥ || 17 ||
[Analyze grammar]

kevalaṃ kevale śuddhe bodhātmani mahonnatau |
dattadṛṣṭiḥ phale tasmindūraṃ samadhirohati || 18 ||
[Analyze grammar]

smṛtvā smṛtvāpadaḥ pūrvāḥ santoṣāmṛtapoṣitaḥ |
arthānāmapyanarthānāṃ nāśe na paritapyate || 19 ||
[Analyze grammar]

vyavahāreṣu kāryeṣu bhogasampādakeṣvapi |
paramudvegamāyāti sanidra iva bodhitaḥ || 20 ||
[Analyze grammar]

dīrghādhvaga ivodārāmanāratamabādhitām |
ciraṃ maurkhyaśramākrānto viśrāntimabhivāñchati || 21 ||
[Analyze grammar]

niśśvāsabodhito'pyagniranindhana ivātmani |
śvāsamātrabhrame'pyantaratiṣṭhanneva śāmyati || 22 ||
[Analyze grammar]

āpatantīṃ balādeva padārtheṣvaratiṃ śanaiḥ |
na śaknoti nirākartuṃ vṛṣṭimabhracyutāmiva || 23 ||
[Analyze grammar]

tāṃ mahāpadavīṃ gacchanparamārthaphalapradām |
bhūmiṃ kāmapyupāyāti vacasāmapyagocarām || 24 ||
[Analyze grammar]

kuto'pyaceṣṭiteṣveva samprāpteṣu vidhervaśāt |
bhogeṣvaratimāyāti pāntho marumahīṣviva || 25 ||
[Analyze grammar]

ghūrṇan kṣīva ivānandī suptaḥ saṃsāravṛttiṣu |
antaḥpūrṇamanā maunī kāmapi sthitimṛcchati || 26 ||
[Analyze grammar]

sa tādṛgrūpatāmetya paramārthaphalasya tat |
kramānnikaṭamāpnoti khago'rkapadavīmiva || 27 ||
[Analyze grammar]

tatastadakhilā buddhīrvihāya viyatā samaḥ |
gṛhṇātyathāsvādayati bhuṅkte'tha paritṛpyati || 28 ||
[Analyze grammar]

sakalārthaparityāgāddinānudinamātatāt |
śuddhasvabhāvaviśrāntiḥ paramārthāptirucyate || 29 ||
[Analyze grammar]

bhedabuddhau vilīnāyāṃ bodha evāvaśiṣyate |
śuddhamekamanādyantaṃ tadbrahmeti vidurbudhāḥ || 30 ||
[Analyze grammar]

lokaiṣaṇāviraktena tyaktadāraiṣaṇena ca |
dhanaiṣaṇāvimuktena tasminviśramyate pade || 31 ||
[Analyze grammar]

pareṇa pariṇāmena mithaścitparamārthayoḥ |
tāpena himalekheva bhedabuddhirvilīyate || 32 ||
[Analyze grammar]

tajjñasyākliṣṭamuktasya svabhāvaṃ susamaṃ vinā |
sthitiḥ sragdāmakasyeva na sambhavati kācana || 33 ||
[Analyze grammar]

yathāprakaṭitāṅgāntaḥ saṃsthitā sālabhañjikā |
na satī nāsatī stambhe tathā viśvasthitiḥ pare || 34 ||
[Analyze grammar]

dhyānaṃ na śakyate kartuṃ na caitadupayujyate |
abodhena vibuddhastu svayamatraiva tiṣṭhati || 35 ||
[Analyze grammar]

ātyantikī virasatā yasya dṛśyeṣu dṛśyate |
sa buddho nāprabuddhasya dṛśyatyāge hi śaktatā || 36 ||
[Analyze grammar]

dṛśyasya bodhatābodho yo bodhādaparikṣayaḥ |
sa samādhānaśabdena kathyate susamāhitaiḥ || 37 ||
[Analyze grammar]

draṣṭṛdṛśyaikatārūpaḥ pratyayo manaso yadā |
udetyekasamādhāne tadā viśrāmyati svayam || 38 ||
[Analyze grammar]

svabhāvo dṛśyavairasyameva tattvavido janāḥ |
dṛśyasvadanamevāhuratattvajñatvamuttamāḥ || 39 ||
[Analyze grammar]

atajjñasyaiva viṣayāḥ svadante na tu tadvidaḥ |
na hi pītāmṛtāyāntaḥ svadate kaṭu kāñcikam || 40 ||
[Analyze grammar]

vitṛṣṇasyātmaniṣṭhatvādeṣaṇātrayamujjhataḥ |
jñasyāpyanicchato dhyānamarthāyātaṃ pravartate || 41 ||
[Analyze grammar]

bodhaḥ sphurati tṛṣṇāyāṃ saiva yasya na vidyate |
tasya svaṃ rūpamutsṛjya kvāsau tiṣṭhati kaḥ katham || 42 ||
[Analyze grammar]

jñasyānādhārako'dhyeyo bodho neyattayā bhavet |
ananto'sāvatṛṣṇasya nirvibhāgoditaḥ svayam || 43 ||
[Analyze grammar]

anantamapatṛṣṇasya svayameva pravartate |
dhyānaṃ galitapakṣasya saṃsthānamiva bhūbhṛtaḥ || 44 ||
[Analyze grammar]

śuddhabodhātmani jñatvādasamāhitatoditā |
labhyate na samiddhe'gnau bukapuṣpamiva sthitam || 45 ||
[Analyze grammar]

paraṃ viṣayavaitṛṣṇyaṃ samādhānamudāhṛtam |
āhṛtaṃ yena tannūnaṃ tasmai nṛbrahmaṇe namaḥ || 46 ||
[Analyze grammar]

nūnaṃ viṣayavaitṛṣṇye pariprauḍhimupāgate |
śaknuvanti nihantuṃ na dhyānaṃ sendrāḥ surāsurāḥ || 47 ||
[Analyze grammar]

paraṃ viṣayavaitṛṣṇyaṃ vajradhyānaṃ prasādhyatām |
bhede vigalite jñānādanyānandatṛṇena kim || 48 ||
[Analyze grammar]

mūrkhastho viśvaśabdārtho na tajjñaviṣayo yathā |
tajjñastho viśvaśabdārtho na mūrkhaviṣayastathā || 49 ||
[Analyze grammar]

tajjñājñayostayoścaiva sthitayorviśvayoryathā |
yatraikībhūya kacanaṃ tatra viśramyatāṃ budhāḥ || 50 ||
[Analyze grammar]

bodhabhūmiṣu siddhānāmarthānāṃ vāvivekinām |
sattāsatte dvayaikye ca nirṇīte neha kenacit || 51 ||
[Analyze grammar]

upāya ekaśśāstrārtho dvitīyo jñasamāgamaḥ |
dhyānaṃ tṛtīyo nirvāṇe śreṣṭhastvatrottarottaraḥ || 52 ||
[Analyze grammar]

jīvādarśo mitho rūpaṃ gṛhṇātyeṣāṃ mahadvapuḥ |
jagatyudeti saṅghaṭṭādaviśeṣaṃ same'same || 53 ||
[Analyze grammar]

jñātapūrvāparāśeṣajagadaṣṭāpadasthiteḥ |
ekasiddhau dvayoḥ siddhirbhogavaitṛṣṇyadā yayoḥ || 54 ||
[Analyze grammar]

mativātyā dhuto vyomni dagdho jñānāgninākhilaḥ |
jagattūlaḥ pare śānte na jāne kvāśu gacchati || 55 ||
[Analyze grammar]

citrāgnineva bodhena tena jāḍyaṃ na śāmyati |
nirmūlāpi jagadbhrāntiryenāśu na vilīyate || 56 ||
[Analyze grammar]

yathājñasya jagajjñaptirapajñānātpradīpyate |
tathā jñasya parijñānāttadajñaptiḥ pradīpyate || 57 ||
[Analyze grammar]

tajjñasya trijagajjñaptiśabdārtharahitā sthitā |
yathā sthithaiva trijagajjñaptiścitra ivoditā || 58 ||
[Analyze grammar]

śūnyatveneva racitā svapnatveneva nirmitā |
bhāsate bhāmayīvācchā jagajjñaptirjñacetasi || 59 ||
[Analyze grammar]

nūnaṃ bodhe virūḍhasya nāhantā na jagatsthitiḥ |
bhāsate paramābhāsarūpiṇaḥ kāpyavasthitiḥ || 60 ||
[Analyze grammar]

bodhābodhātmakaṃ cittaṃ bhāti śuṣkārdrakāṣṭhavat |
bodhādekaṃ jagadbhāvairjāḍyānnānātvamāgatam || 61 ||
[Analyze grammar]

mitho'bodhādvivadati maitrīṃ bhajati bodhataḥ |
ya evāsyādhiko bhāgastanmayatvena tiṣṭhati || 62 ||
[Analyze grammar]

buddhaḥ saṃstattvamāvetti jagato'bhāvabhāvayoḥ |
jāgratsvapnasuṣuptānāṃ svabhāvamiva turyagaḥ || 63 ||
[Analyze grammar]

vāsanaiva manaḥ seyaṃ svavicāreṇa naśyati |
avastutvādato mokṣe nātmanāśaḥ pravartate || 64 ||
[Analyze grammar]

dhyānadrumātsvayamanalpamupoḍhapākātkālena bodhamupayātavataḥ krameṇa |
bhuktvā rasāyanaphalaṃ parabodhamādyamitthaṃ manohariṇako nigaḍādvimuktaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 202

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: