Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sāmyāvabodho nāma sargaḥ |
caturuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
saṃsārabhārasuśrāntaḥ saṅkaṭeṣu luṭhattanuḥ |
yo'bhivāñchati viśrāntiṃ tasya kramamimaṃ śṛṇu || 1 ||
[Analyze grammar]

pūrvaṃ vivekakaṇikā yadāsya hṛdi jāyate |
saṃsāranirvedamayī kāraṇādvāpyakāraṇāt || 2 ||
[Analyze grammar]

tadāśrayati sacchāyān sādhūnunnatiśālinaḥ |
adhvaśramaharāṃstāpatapto mārgatarūniva || 3 ||
[Analyze grammar]

dūre pariharatyajñānyajñayūpānivādhvagaḥ |
snānadānatapoyajñān karoti vibudhānugaḥ || 4 ||
[Analyze grammar]

peśalaṃ cānurūpaṃ ca vyavahāramakṛtrimam |
lokyamāhlādanaṃ dhatte candrabimbamivāmṛtam || 5 ||
[Analyze grammar]

paraprajñānugo bhāvaḥ parārthaparipūrakaḥ |
pavitrakarmarasikaḥ ko'pi somyaḥ pravartate || 6 ||
[Analyze grammar]

navanītasthalīvācchā snigdhā mṛdvī manoharā |
janaṃ sukhayati svādvī tadīyā navasaṅgatiḥ || 7 ||
[Analyze grammar]

śītalāni pavitrāṇi caritāni vivekinaḥ |
indorivāṃśujālāni janaṃ śītalayantyalam || 8 ||
[Analyze grammar]

na tathodyānaṣaṇḍeṣu puṣpaprakarahāriṣu |
viśramyate vītabhayaṃ yathā sādhusamāgame || 9 ||
[Analyze grammar]

mandākinīpayāṃsīva saṅgatāni vivekinām |
prakṣālayanti pāpāni prayacchanti viśuddhatām || 10 ||
[Analyze grammar]

vivekiṣu virakteṣu saṃsārottaraṇārthiṣu |
janaśśītalatāmeti himahāragṛheṣviva || 11 ||
[Analyze grammar]

nanu nāgaratodārā yā vivekini vidyate |
suragandharvakanyāsu sā navāsu na vidyate || 12 ||
[Analyze grammar]

prajñā prasādamāyāti kramāducitakarmaṇaḥ |
antaḥ karoti śāstrārthamarthaṃ makurabhūriva || 13 ||
[Analyze grammar]

satprajñonnatimāyāti śāstrārtharasaśālinī |
vivekinī vilāsena kadalīva mahāvane || 14 ||
[Analyze grammar]

antarevāśu vahati sarvārthānpratibimbitān |
ādarśavadaśeṣeṇa prajñā nairmalyaśālinī || 15 ||
[Analyze grammar]

sādhusaṅgamaśuddhātmā śāstrārthaparimārjitaḥ |
prājño bhātyuddhṛtaṃ vahneragniśaucamivāṃśukam || 16 ||
[Analyze grammar]

kacatkāñcanakāntena vimalālokakāriṇā |
bhuvanaṃ bhāskareṇeva bhāti sādhuḥ svacetasā || 17 ||
[Analyze grammar]

tathānugacchati prājñaśśāstrasādhusamāgamau |
yathātyantānuṣaṅgeṇa tāvevāśu bhavatyayam || 18 ||
[Analyze grammar]

kramātsajjanatāmetya śāstrārthabharabhāvitaḥ |
bhāti bhogānadhaḥ kurvanpañjarādiva nirgataḥ || 19 ||
[Analyze grammar]

bhogābhigamadaurbhāgyaṃ dinānudinamujjhatā |
tena tatkulamābhāti tārācakramivendunā || 20 ||
[Analyze grammar]

abhogakṛpaṇā kāpi navaivāsya pravartate |
mukhe kāntirapūrvaiva candre rāhau mṛte yathā || 21 ||
[Analyze grammar]

tṛṇīkṛtatrijagatāṃ mahatāmabhidheyatām |
sa yāti kalpaviṭapī nabhasīva divaukasām || 22 ||
[Analyze grammar]

bhogānāṃ dveṣaṇenāntarlajjamāno manasvyapi |
bhogānāmanyasampattyā paramaṃ parituṣyati || 23 ||
[Analyze grammar]

svā evopahasatyantastaraṇī taralakriyāḥ |
khedasmeramukho jātīrjātismara ivādhamāḥ || 24 ||
[Analyze grammar]

atha taṃ draṣṭumāyānti sauhārdenaiva sādhavaḥ |
bhūmāvivoditaṃ candraṃ vismayotphullalocanāḥ || 25 ||
[Analyze grammar]

nityānādṛtabhogo'sau tamapyucitayā dhiyā |
prāptamapyucitārambhaṃ bhogaṃ na bahu manyate || 26 ||
[Analyze grammar]

pūrvaṃ saṃsṛtivairasyamantarevoditātmanaḥ |
jāyate jīrṇajāḍyasya pākādiva śarattaroḥ || 27 ||
[Analyze grammar]

tataḥ sajjanasamparkamudarkaśreyase svayam |
karoti svasthatāgṛdhnurbhiṣagāśrayaṇaṃ yathā || 28 ||
[Analyze grammar]

tenodāramatirbhūtvā śāstrārtheṣu nimajjati |
mahānmahāprasanneṣu sarassviva mahāgajaḥ || 29 ||
[Analyze grammar]

sajjano hi samuttārya vipadbhyo nikaṭasthitam |
niyojayati sampatsu svālokeṣviva bhāskaraḥ || 30 ||
[Analyze grammar]

parasvādānaviratiḥ pūrvameva pravartate |
vivekino nijārtheṣu santoṣaścopajāyate || 31 ||
[Analyze grammar]

parasvādānavirataḥ santoṣāmṛtanirbharaḥ |
vivekī kramaśaḥ svārthānapyupekṣitumicchati || 32 ||
[Analyze grammar]

dadāti kaṇapiṇyākaśākānyapi hi yācate |
tenaivābhyāsayogena svamāṃsāni dadātyasau || 33 ||
[Analyze grammar]

nūnaṃ viralacintānāṃ vivekamanudhāvatām |
maurkhyaṃ laghutvamāyāti dhāvatāmiva goṣpadam || 34 ||
[Analyze grammar]

parārthādānaviratiṃ pūrvamabhyasya yatnataḥ |
āhartavyā vivekena tataḥ svārtheṣvaraktatā || 35 ||
[Analyze grammar]

tato bhoganirāsena saha svārthanirākṛtiḥ |
paramāyai svaviśrāntyai kriyate kṛtibhiḥ kramāt || 36 ||
[Analyze grammar]

na tādṛśaṃ jagatyasti duḥkhaṃ narakakoṭiṣu |
yādṛśaṃ yāvadāyuṣkamarthopārjanaśāsanam || 37 ||
[Analyze grammar]

āsane śayane yāne gamane ramaṇe'rjane |
āḍhyāścintāparā eva na tu mūḍhā vidanti tām || 38 ||
[Analyze grammar]

nanvarthā vitatānarthāḥ sampadaḥ santatāpadaḥ |
bhogā bhavamahārogā viparītena bhāvitāḥ || 39 ||
[Analyze grammar]

tāvannāyāti vaivaśyaṃ cintāviṣavijṛmbhaṇaiḥ |
yāvadarthamahānartho na kadarthārthamarthyate || 40 ||
[Analyze grammar]

anuttamasukhaṃ yasmai cirāya parirocate |
jarattṛṇaśikhādṛṣṭyā so'rthaṃ paśyatu śāmyatu || 41 ||
[Analyze grammar]

bhūribhāvavikārāṇāṃ jarāmaraṇakarmaṇām |
dainyadaurātmyadāhānāmarthaḥ sārthapatiḥ smṛtaḥ || 42 ||
[Analyze grammar]

asmiñjagati jantūnāṃ jarāmaraṇaśālinām |
ajarāmaratāṃ kartuṃ santoṣo'sti rasāyanam || 43 ||
[Analyze grammar]

vasanto nandanodyānamindurapsarasaḥ smaraḥ |
ityekataḥ samuditaṃ santoṣāmṛtamekataḥ || 44 ||
[Analyze grammar]

sarasaḥ prāvṛṣevāntaḥ santoṣeṇaiti pūrṇatām |
gambhīrāṃ śītalāṃ hṛdyāṃ prasannāṃ rasaśālinīm || 45 ||
[Analyze grammar]

sādhurojasvitāmetya santoṣeṇa virājate |
supuṣpitavarākāro vasanteneva pādapaḥ || 46 ||
[Analyze grammar]

pādapātaparāmarśapiṣṭakīṭavadīhate |
dīnaprakṛtirarthārthī duḥkhādduḥkhāntaraṃ vrajan || 47 ||
[Analyze grammar]

kallolavikalāḥ kṣubdhasamudrapatitā iva |
nāpnuvanti sthitiṃ svasthāṃ vikṛtākṛtayo'rthinaḥ || 48 ||
[Analyze grammar]

sampadaḥ pramadāścaiva taraṅgotsaṅgabhaṅgurāḥ |
kastāsvahiphaṇacchattracchāyāsu ramate budhaḥ || 49 ||
[Analyze grammar]

arthopārjanarakṣāṇāṃ jānannapi kadarthanām |
yaḥ karoti spṛhāṃ mūḍho nṛpaśustaṃ na saṃspṛśet || 50 ||
[Analyze grammar]

manaso bāhyamārambhamāntaraṃ ca lunāti yaḥ |
samaṃ vaitṛṣṇyadātreṇa tasya kṣetraṃ prakāśate || 51 ||
[Analyze grammar]

jagattvamajñasambuddhaṃ jño vidannasadeva yat |
satīva tatra sphurati tadanabhyāsajṛmbhitam || 52 ||
[Analyze grammar]

saṃsāranirvedavaśādupetya satsaṅgamaṃ śāstramupetya tena |
śāstrārthabhāvena nirasya bhogānvaitṛṣṇyadārḍhyātparamārthameti || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 204

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: