Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaikatānatopadeśo nāma sargaḥ |
ekottaradviśatatamaḥ sargaḥ |
rāmaḥ |
kramātsamādhānatarorājīvaṃ phalaśālinīm |
salatākusumāṃ brūhi sattāṃ viśrāntidāṃ mune || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
ājīvamudyadutsedhaṃ vivekijanakānane |
puṣpapattraphalopetaṃ samādhānataruṃ śṛṇu || 2 ||
[Analyze grammar]

yathā kathañciduditaṃ duḥkhena svayameva vā |
saṃsāranavanirvedaṃ bījamasya vidurbudhāḥ || 3 ||
[Analyze grammar]

śubhajālahalākṛṣṭaṃ rasāsiktamaharniśam |
pravahacchvasanākulyaṃ kṣetramasya mano viduḥ || 4 ||
[Analyze grammar]

samādhibījaṃ saṃsāranirvedaḥ patati svayam |
cittabhūmau viviktāyāṃ vivekijanakānane || 5 ||
[Analyze grammar]

svacittabhūmau patitaṃ dhyānabījaṃ mahādhiyā |
sekairamībhiryatnena saṃsektavyamakhindatā || 6 ||
[Analyze grammar]

śuddhaiḥ snigdhaiḥ pavitraiśca madhurairātmanehitaiḥ |
satsaṅgamanavakṣīrairaindavairamṛtairiva || 7 ||
[Analyze grammar]

antaśśaityapradaiḥ pūrṇaiḥ svacchairamṛtaśītalaiḥ |
visṛtairmatikulyāsu śāstrārthavaravāribhiḥ || 8 ||
[Analyze grammar]

svacittabhūmau patitaṃ parijñāya mahādhiyā |
bījaṃ saṃsāranirvedo rakṣyaṃ dhyānasya yatnataḥ || 9 ||
[Analyze grammar]

tapaḥprākāradānena parārthaghaṭanokṣitaiḥ |
tīrthāyatanaviśrāntidhṛtivistārakalpanaiḥ || 10 ||
[Analyze grammar]

kartavyo'ṅkuritasyāsya rakṣitā śikṣitāśayaḥ |
santoṣanāmā priyayā nityaṃ muditayānvitaḥ || 11 ||
[Analyze grammar]

paścātsthitāśāvihagānparapraṇayapakṣiṇaḥ |
asmādāpatataḥ kāmagarvagṛdhrānnivārayet || 12 ||
[Analyze grammar]

mṛdubhiḥ satkriyākūrcairvivekārkātapairiva |
aucityālokadairasmānmārjitavyaṃ rajastamaḥ || 13 ||
[Analyze grammar]

sampadaḥ pramadāścaiva taraṅgā bhogabhaṅgurāḥ |
patantyaśanayastasminduṣkṛtābhrasamīritāḥ || 14 ||
[Analyze grammar]

dhairyaudāryadayāmantrairjapasnānatapodamaiḥ |
vinivārayitavyāstāḥ praṇavārthatriśūlinā || 15 ||
[Analyze grammar]

iti saṃrakṣitādasmāddhyānabījātpravartate |
ābhijātyonnataśśrīmānvivekākhyo navāṅkuraḥ || 16 ||
[Analyze grammar]

tena sā cittabhūrbhāti saprakāśāprakāśinī |
bhavatyālokaramyā ca khaṃ yathābhinavendunā || 17 ||
[Analyze grammar]

tasmādaṅkurataḥ pattre ubhe vikasataḥ svayam |
ekaṃ śāstrābhigamanaṃ dvitīyaṃ sādhusaṅgamaḥ || 18 ||
[Analyze grammar]

stambhamevātha badhnāti sthairyaṃ nāma samunnatam |
santoṣatvagvivalitaṃ vairāgyarasarañjitam || 19 ||
[Analyze grammar]

vairāgyarasapuṣṭātmā śāstrārthaprāvṛṣānvitaḥ |
svalpenaiva sa kālena parāmeti samunnatim || 20 ||
[Analyze grammar]

śāstrārthasādhusamparkavairāgyarasapīvaraḥ |
rāgadveṣakapikṣobhairna manāgapi kampate || 21 ||
[Analyze grammar]

atha tasmātprajāyante vijñānālaṅkṛtākṛteḥ |
latā rasavilāsinya imā vitatadeśagāḥ || 22 ||
[Analyze grammar]

sphuṭatā satyatā sattā dhīratā nirvikalpatā |
samatā śāntatā maitrī karuṇā kīrtitāryatā || 23 ||
[Analyze grammar]

latābhirguṇapattrābhiḥ sa dhyānatarurūrjitaḥ |
yaśaḥpuṣpābhiretābhiḥ pārijātāyate yateḥ || 24 ||
[Analyze grammar]

ityasau jñānaviṭapī latāpallavapuṣpavān |
bhaviṣyaddhyānaphalado dinānudinamunnaman || 25 ||
[Analyze grammar]

yaśaḥkusumagucchāḍhyo guṇapallavalāsyavān |
vairāgyarasavistārī prajñāmañjaritākṛtiḥ || 26 ||
[Analyze grammar]

sarvāśśītalayatyāśāḥ prāvṛṣīva payodharaḥ |
bhavātapaṃ śamayati sūryatāpamivoḍupaḥ || 27 ||
[Analyze grammar]

pratanoti śamacchāyāṃ chāyāmiva ghanāgamaḥ |
nirodhamāsphālayati samo'nila ivāmbudam || 28 ||
[Analyze grammar]

nibadhnātyātmanā pīṭhaṃ kulācala iva sthiram |
phalasya racayatyūrdhve ghaṭikāṃ maṅgalācitām || 29 ||
[Analyze grammar]

vivekaphalavṛkṣe tu vardhamāne dine dine |
chāyāvitānavalite puṃso hṛdayakānane || 30 ||
[Analyze grammar]

pravartate śītalatā talatāpāpahāriṇī |
atyullasanmatilatātuṣārodarasundarī || 31 ||
[Analyze grammar]

yasyāmavāntaraśrānto viśrāmyati manomṛgaḥ |
ājanmajīrṇapathikaḥ pathi kolāhalākulaḥ || 32 ||
[Analyze grammar]

sattāmātrātmaśārīraśarmārthaṃ prekṣito'ribhiḥ |
nānātāsāramātmānaṃ gopayan kuñjakonmukhaḥ || 33 ||
[Analyze grammar]

saṃsārāraṇyavisaradvāsanāpavaneritaḥ |
ahantātāpasaritā sarvadā vipralambhitaḥ || 34 ||
[Analyze grammar]

dāradīrghadarīdūracirasañcārajarjaraḥ |
putrapattraparāmarśaprapātātpatito'vaṭe || 35 ||
[Analyze grammar]

lakṣmīlatāviluṭhanātsaṅkaṭe kuṭṭitāṅgakaḥ |
tṛṣṇāśrīsaritaṃ gṛhṇan kallolairdūramāhṛtaḥ || 36 ||
[Analyze grammar]

vyādhidurvyādhavaidhuryapalāyanaparāyaṇaḥ |
aśaṅkitavidhivyādhapātāticakitākṛtiḥ || 37 ||
[Analyze grammar]

geyāsvādasamāpātaduḥkhasāyakaśaṅkitaḥ |
vairividrāvaṇavyagro dṛṣadāhananāṅkitaḥ || 38 ||
[Analyze grammar]

unnatānatasampātanipātānatighūrṇitaḥ |
nyakkāropalanirghātaiḥ pāramparyeṇa cūrṇitaḥ || 39 ||
[Analyze grammar]

tṛṣṇāśaralatājālapraveśavaśavikṣataḥ |
svaprajñāracitācāraḥ paramāyāsvaśikṣitaḥ || 40 ||
[Analyze grammar]

indriyagrāmamāgatya prapalāyanatatparaḥ |
sudurgrahagajendrogravisphūrjanavimarditaḥ || 41 ||
[Analyze grammar]

viṣayājagarodgāraviṣaphūtkāramūrchitaḥ |
kāmakauleyakairbhūmau rasārdrāyāṃ vipothitaḥ || 42 ||
[Analyze grammar]

kopadāvānalapluṣṭaspaṣṭavisphoṭadāhavān |
sadāgatāgatānekadīrghaduḥkhapravāhavān || 43 ||
[Analyze grammar]

svāṅgalagnābhilāṣāṃśadaṃśadoṣairupadrutaḥ |
bhogalobhalasanmedassṛgālaciravidrutaḥ || 44 ||
[Analyze grammar]

svakarmakandarodvāntadāridryadvīpyanudrutaḥ |
vyāmohamihikāndhatvakūṭāvaṭaluṭhattanuḥ || 45 ||
[Analyze grammar]

mānasiṃhasamullāsahṛdayotkampanāturaḥ |
maraṇenāraṇeyena bukapuṣpamivekṣitaḥ || 46 ||
[Analyze grammar]

gardhānnigaraṇāyāśu dūrato janasevitaḥ |
kāmaiḥ samantato dattacintānicayavāguraḥ || 47 ||
[Analyze grammar]

tāruṇyanāmnā suhṛdā kṣaṇamāliṅgya varjitaḥ |
dussañcāreṣu pavanaiḥ kupitairiva tarjitaḥ || 48 ||
[Analyze grammar]

kadācinnirvṛtiṃ yātaḥ kṣaṇaṃ śamatarau kvacit |
manohariṇako rājan rājīvamiva bhāsvati || 49 ||
[Analyze grammar]

tālītamālabakulādikavṛkṣagulmaviśrāntiṣu pracurapuṣpavilāsahāsaiḥ |
nāmāpi yasya na vidanti sukhasya mūḍhāḥ prāpnoti tacchamataroḥ svamanomṛgo vaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 201

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: