Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇavarṇanaṃ nāma sargaḥ |
ṣaṇṇavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
sañjātakṛtrimakṣīṇasaṃsṛtipratyayaḥ pumān |
asaṅkalpo na saṅkalpaṃ vetti tenāsadeva saḥ || 1 ||
[Analyze grammar]

śvāsānmlānirivādarśe kuto'pyahamiti sthitā |
viddhi sākāraṇā dṛṣṭā naśyatyāśu na labhyate || 2 ||
[Analyze grammar]

yasya kṣīṇāvaraṇatā śāntasandehatoditā |
paramāmṛtapūrṇātmā sattayaiva sa rājate || 3 ||
[Analyze grammar]

sarvasandehaduḥkhāntamihikāmātariśvanā |
bhāti bhāsvaddhiyā deśastena pūrṇenduneva kham || 4 ||
[Analyze grammar]

visaṃsṛtirasandeho labdhajyotirnirāvṛtiḥ |
śaradākāśaviśado jñenaiva jñāyate budhaḥ || 5 ||
[Analyze grammar]

nissaṅkalpo nirādhāraśśāntaḥ sparśātpavitratām |
antaśśītala ādhatte brahmalokādivānilaḥ || 6 ||
[Analyze grammar]

asadrūpopalambhānāmiyaṃ vastusvabhāvatā |
yatsargavedanaṃ svapnavandhyāputropalambhavat || 7 ||
[Analyze grammar]

avidyamānamevedaṃ jagad yadanubhūyate |
asadrūpopalambhasya saiṣā vastusvabhāvatā || 8 ||
[Analyze grammar]

asatyeṣveva saṃsāreṣvāstāmarthaḥ kuto bhavet |
svargāpavargayośśabdāveva vandhyāsutopamau || 9 ||
[Analyze grammar]

jagadbrahmatayā satyamanirmitamabhāvitam |
aniṣṭhitaṃ cānyathā tu nāhaṃ nāvagataṃ ca tat || 10 ||
[Analyze grammar]

ātmasvabhāvaviśrānteriyaṃ vastusvabhāvatā |
yadahantādisargādidṛśyādyanupalambhatā || 11 ||
[Analyze grammar]

kṣaṇād yojanalakṣāntaṃ prāpte deśāntaraṃ tvitaḥ |
cetane tasya yad rūpaṃ mārgamadhye nirañjanam || 12 ||
[Analyze grammar]

aspandavātasadṛśaṃ khakośābhācchacinmayam |
acetyaṃ śāntamuditaṃ latāvikasanopamam || 13 ||
[Analyze grammar]

sarvasya vastujātasya tatsvabhāvaṃ vidurbudhāḥ |
sarvopalambho galati tatrasthasya vivekinaḥ || 14 ||
[Analyze grammar]

suṣupte svapnadhīrnāsti svapne nāsti suṣuptadhīḥ |
sarganirvāṇayorbhrāntī suṣuptasvapnayoriva || 15 ||
[Analyze grammar]

bhrāntirvastusvabhāvo'sau na svapno na suṣuptatā |
na sargo na ca nirvāṇaṃ satyaṃ śāntamaśeṣataḥ || 16 ||
[Analyze grammar]

bhrāntistvasanmātramayī prekṣitā cenna labhyate |
śuktirupyamivāsatyaṃ kila samprāpyate katham || 17 ||
[Analyze grammar]

yanna labdhaṃ ca tannāsti tena bhrānterna sambhavaḥ |
svabhāvādupalambho'nyo nāsti kaścana kasyacit || 18 ||
[Analyze grammar]

svabhāva eva sarvasmai svadate kila sarvadā |
anānaiva hi nāneva kiṃ vādaiḥ sa vibhāvyatām || 19 ||
[Analyze grammar]

asvabhāve mahadduḥkhaṃ svabhāve kevalaṃ śamaḥ |
iti buddhyā vicāryāntaryadiṣṭaṃ tadvidhīyatām || 20 ||
[Analyze grammar]

sūkṣme bīje'styagaḥ sthūlo dṛṣṭamityupapadyate |
śive'mūrte jaganmūrtamastītyuttamasaṅkathā || 21 ||
[Analyze grammar]

rūpālokamanaskārabuddhyahantādayaḥ pare |
svarūpabhūtāḥ salile dravatvamiva khātmakāḥ || 22 ||
[Analyze grammar]

mūrto yathā svasadṛśaiḥ karotyavayavaiḥ kriyāḥ |
ātmabhūtaistathā bhūtaiścidākāśamakartṛ sat || 23 ||
[Analyze grammar]

ātmasthādahamityādirasmadāderasaṃsṛteḥ |
śabdo'rthabhāvamukto'yaṃ paṭahādiva jāyate || 24 ||
[Analyze grammar]

yadbhrāntaṃ prekṣayā nāsti tannāstyeva nirantaram |
jagadrūpamarūpātma brahma brahmaṇi saṃsthitam || 25 ||
[Analyze grammar]

yeṣāmasti jagatsvapnaste svapnapuruṣā mithaḥ |
na santyātmani mithyāṅgā nāsmāsvambarapuṣpavat || 26 ||
[Analyze grammar]

mayi brahmaikarūpaṃ te śāntamākāśakośavat |
vāyau spandairivābhinnairvyavahāraśca tairmayi || 27 ||
[Analyze grammar]

ahaṃ tu sanmayasteṣāṃ svapnaḥ svapnavatāmiva |
te tu nūnamasanto me suṣupte svapnakā iva || 28 ||
[Analyze grammar]

taistu yo vyavahāro me tadbrahma brahmaṇi sthitam |
te yatpaśyanti paśyantu tattairalamalaṃ mama || 29 ||
[Analyze grammar]

ahamātmani naivāsmi brahmasatteyamātatā |
tvadarthaṃ samudetīva tathārūpaiva vāgiyam || 30 ||
[Analyze grammar]

aniruddhasya ruddhasya śuddhasaṃvinmayātmanaḥ |
na bhogecchā na mokṣecchā hṛdi sphurati tadvidaḥ || 31 ||
[Analyze grammar]

svabhāvamātrāyatte'sminbandhamokṣakrame nṛṇām |
kadarthanetyaho mohādgoṣpade'pyudadhibhramaḥ || 32 ||
[Analyze grammar]

abhāvasādhane mokṣe bhāvopaśamarūpiṇi |
na dhanānyupakurvanti na mitrāṇi na ca kriyāḥ || 33 ||
[Analyze grammar]

tailabindurbhavatyuccaiścakramappatito yathā |
tathāśu cetyasaṅkalpe sthitā bhavati cijjagat || 34 ||
[Analyze grammar]

jāgrati svapnavṛttāntasthitiryādṛgrasā smṛtau |
tādṛgrasāhantvajagajjālasaṃsthā vivekinaḥ || 35 ||
[Analyze grammar]

tenaivābhyāsayogena yāti tattanutāṃ tathā |
yathā nāhaṃ na saṃsāraśśāntamevāvaśiṣyate || 36 ||
[Analyze grammar]

yadā yadā svabhāvārkaḥ sthitimeti tadā tadā |
bhogāndhakāro galati na sannapyanubhūyate || 37 ||
[Analyze grammar]

so'yamahantārahitaḥ sphurati sṛtau bhavati bhāsate ca tathā |
buddhyādikaraṇanikaro yasmāddīpādivālokaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 196

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: