Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vasiṣṭhagītāsu svabhāvaviśrāntiyogopadeśo nāma sargaḥ |
saptanavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
rūpālokamanaskārabuddhyādīndriyavedanam |
svarūpaṃ viduramlānamasvabhāvasya vastunaḥ || 1 ||
[Analyze grammar]

asvabhāvatanutvena svabhāvasthitiśāntatā |
yadodeti tadā sargo bhramābhaḥ pratibhāsate || 2 ||
[Analyze grammar]

yadā svabhāvaviśrāntiḥ sthitimeti śamātmikā |
jagaddṛśyaṃ tadā svapnaḥ suṣupta iva śāmyati || 3 ||
[Analyze grammar]

bhogā bhavamahārogā bandhavo dṛḍhabandhanam |
anarthāyārthasampattirātmanātmani śāmyatām || 4 ||
[Analyze grammar]

asvabhāvātmatā sargaḥ svabhāvaikātmatā śivaḥ |
bhūyatāṃ paramavyomnā śāmyatāṃ meha tāmyatām || 5 ||
[Analyze grammar]

nātmānamavagacchāmi na dṛśyaṃ na jagadbhramam |
brahma śāntaṃ praviṣṭo'smi brahmaivāsmi nirāmayaḥ || 6 ||
[Analyze grammar]

tvameva paśyasi tvattvaṃ mattvaśabdārthajṛmbhitam |
paśyāmi śāntamevāhaṃ kevalaṃ paramaṃ nabhaḥ || 7 ||
[Analyze grammar]

brahmaṇyeva parākāśe rūpālokamanomayāḥ |
vibhramāstava sañjātāḥ kalpaspandā ivānile || 8 ||
[Analyze grammar]

brahmātmā vetti no sargaṃ sargātmā brahma vetti no |
suṣupto vetti na svapnaṃ svapnastho na suṣuptakam || 9 ||
[Analyze grammar]

prabuddho brahmajagatorjāgratsvapnadṛśoriva |
rūpaṃ jānāti vārūpaṃ jīvanmuktaḥ praśāntadhīḥ || 10 ||
[Analyze grammar]

yathābhūtamidaṃ sarvaṃ parijānāti bodhavān |
saṃśāmyati ca śuddhātmā śaradīva payodharaḥ || 11 ||
[Analyze grammar]

smṛtisthaḥ kalpanāstho vā yathākhyātaśca saṅgaraḥ |
sadasadbhrāntatāmātraṃ tathāhantvajagadbhramaḥ || 12 ||
[Analyze grammar]

ātmanyapi nāsti hi yā draṣṭā yasyā na vidyate kaścit |
na ca śūnyaṃ nāśūnyaṃ bhrāntiriyaṃ bhāsate seti || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 197

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: