Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dṛśyopaśamopadeśo nāma sargaḥ |
pañcanavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
citpaśyati jaganmithyā svavedanavibodhitā |
vyomni māyāñjanāsiktā dṛgivācalanartanam || 1 ||
[Analyze grammar]

brahmasargaścittasargo dvāvetau sadṛśau matau |
paramārthasvarūpatvādakṣubdhatvātsadaiva ca || 2 ||
[Analyze grammar]

jñānarūpatayābāhyaṃ bāhyaṃ cānubhavāttathā |
satyarūpamataḥ satyāṃ viddhi bāhyārtharūpatām || 3 ||
[Analyze grammar]

bāhyārthavādavijñānavādayoraikyameva naḥ |
vedanaikātmarūpatvātsarvadā sadasatsthiteḥ || 4 ||
[Analyze grammar]

akṣubdhā khānilālokajalabhūśāntiśālinī |
tatā śūnyā mahārambhā brahmasattaiva sarvataḥ || 5 ||
[Analyze grammar]

tasmin sarvaṃ tataḥ sarvaṃ tatsarvaṃ sarvataśca tat |
tacca sarvamayaṃ nityaṃ tasmai sarvātmane namaḥ || 6 ||
[Analyze grammar]

cinmayatvād yadā cetyameti draṣṭṛcitaikatām |
tadā dṛśyāṅgayaivaitaccetyate nānyayā citā || 7 ||
[Analyze grammar]

yadā cinmātrameveyaṃ draṣṭṛdarśanadṛśyadṛk |
tadānubhavanaṃ tatra sarvasya phalitaṃ sthitam || 8 ||
[Analyze grammar]

draṣṭṛdṛśye na yadyekamabhaviṣyaccidātmake |
taddṛśyāsvādamajñāsyanna draṣṭekṣorivopalaḥ || 9 ||
[Analyze grammar]

cinmayatvāccitau cetyaṃ jalamapsviva majjati |
tenānubhūtirbhavati nānyathā kāṣṭhayoriva || 10 ||
[Analyze grammar]

sajātīyaikatābhāvād yathā kāṣṭhaṃ na cetati |
dāru tadvadapi draṣṭā dṛśyaṃ nājñāsyadājaḍam || 11 ||
[Analyze grammar]

yādṛksattāni kāṣṭhāni tādṛgrūpaṃ svacetanam |
jānanti netarattasmāddṛśyaciddṛśyacetanam || 12 ||
[Analyze grammar]

mahācidātmataivāsti jalāniladharāśmanām |
naiteṣu spandabuddhyādi prāṇajīvādyabhāvataḥ || 13 ||
[Analyze grammar]

prāṇabuddhyādayaḥ sattāṃ bhāvanāvaśato gatāḥ |
bhāvanā ciccamatkāraḥ sa yathecchamudeti ca || 14 ||
[Analyze grammar]

jagattayā śāntatayā brahmasattāvatiṣṭhate |
puṃstayāgatayevātmā retovaṭakaṇīkayoḥ || 15 ||
[Analyze grammar]

sarvāṅgāṇumayaṃ vīryaṃ yo yasmādaṅgato'ṇukaḥ |
sa sa tattadbhavatyaṅgaṃ vīryaṃ ca svātmani sthitam || 16 ||
[Analyze grammar]

brahma sarvaparāṇvātma yo yasmādarthato'ṇukaḥ |
sa sa tattadbhavedvastu brahma brahmaiva tiṣṭhati || 17 ||
[Analyze grammar]

dravyameva yathā dravyaṃ tiryagūrdhvamadhastathā |
sarvameva tathā brahma yena tena yathā tathā || 18 ||
[Analyze grammar]

hematvameva nānyatvaṃ hemno rūpaśate yathā |
śāntatvameva śāntasya sargāhantvagaṇe tathā || 19 ||
[Analyze grammar]

pārśvasthasvapnameghorjā yathā tava na kāścana |
sargapralayasaṃrambhāstathā khātmāna eva me || 20 ||
[Analyze grammar]

paṅkatākalpitā vyomno yā putrakapatākinī |
sā yathā śāntatāmātraṃ khamevedaṃ tathā jagat || 21 ||
[Analyze grammar]

saṅkalpabhrama evāntaḥ puṣṭībhūya jagatsthitam |
jalāvanitalaklinnabījaṃ kalpa iva drumaḥ || 22 ||
[Analyze grammar]

anahantātmano jñasya sata eva tvivāsataḥ |
jarattṛṇalavāyante nanu rāmāṇimādayaḥ || 23 ||
[Analyze grammar]

trailokye tanna paśyāmi sadevāsuramānuṣe |
ekaromāṃśaviśvasya yal lobhāya mahātmanaḥ || 24 ||
[Analyze grammar]

yathātathāsthitasyāpi yatra tatra gatasya ca |
dvaitasaṅkalpasandehā na santyadhigatātmanaḥ || 25 ||
[Analyze grammar]

viśvameva nabho yasya śūnyaṃ sarvaṃ mahātmanaḥ |
kutaḥ kasya kathaṃ tasya bhavatvicchā nirātmanaḥ || 26 ||
[Analyze grammar]

śāntāśeṣaviśeṣasya nireṣaṇaviśeṣiṇaḥ |
sattāmasattāsadṛśīṃ ka ākalayituṃ kṣamaḥ || 27 ||
[Analyze grammar]

mārairna kiñcinmriyate jīvaiḥ kiñcinna jīvati |
śuddhasaṃvinmayasyāsya samalokasya khasya ca || 28 ||
[Analyze grammar]

mithyā lokasya kacato bhrāntī maraṇajanmanī |
asatyapi bhrāntibhāji mṛgatṛṣṇānadītaṭe || 29 ||
[Analyze grammar]

samyakparīkṣitaṃ yāvanna bhrāntirna parīkṣakaḥ |
na nāma janmamaraṇe kevalaṃ śāntamavyayam || 30 ||
[Analyze grammar]

dṛśyād yo viratiṃ yāta ātmārāmaśśamaṃ gataḥ |
sa sannevāsadābhāsaḥ paritīrṇabhavārṇavaḥ || 31 ||
[Analyze grammar]

dīpanirvāṇanirvāṇamastaṅgatamanomatim |
ātmanyeva śamaṃ yātaṃ santamevāmalaṃ viduḥ || 32 ||
[Analyze grammar]

ābuddhyādi jagaddṛśyaṃ yasmai na svadate svataḥ |
ākāśasyeva śāntasya tamāhurmuktamuttamāḥ || 33 ||
[Analyze grammar]

ahamastyavicāreṇa vicāreṇāhamasti no |
abhāvādahamarthasya kva jagatkva ca saṃsṛtiḥ || 34 ||
[Analyze grammar]

saṃvitsaṃvedanādeva buddhyādyākāravatsthitam |
rūpālokamanorūpaṃ jagadvetti vidambaram || 35 ||
[Analyze grammar]

sarvārthaśāntamanasaḥ sataḥ sarvātmanastava |
sarvathā sarvadā sārvaṃ sarvamācaraṇaṃ śivam || 36 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yacca paśyasi haṃsyeṣi tatsarvaṃ śivamavyayam || 37 ||
[Analyze grammar]

yadaham yattvamāśā yad yatkriyākālakhādayaḥ |
yal lokālokagirayastaccidvyoma śivaṃ tatam || 38 ||
[Analyze grammar]

yad rūpalokamananaṃ yatkālatritayaṃ jagat |
yajjarāmaraṇārtyādi tanmahācinnabhaśśivam || 39 ||
[Analyze grammar]

nirvivitso nirābhāso niriccho nirmanā muniḥ |
bhūtvā nirātmā nirvāṇastiṣṭha santiṣṭhase yathā || 40 ||
[Analyze grammar]

gatecchāmananaṃ śāntamanantassthamabhāvanam |
vyavahāro'stu te mā vā spandāspandairyathānilaḥ || 41 ||
[Analyze grammar]

nirvāsanā niṣkalanā śāntā puruṣatāstu te |
śāstreṇa yantravāhena vāhyā dārumayī yathā || 42 ||
[Analyze grammar]

bhūtāloko'stu māntaste sa cāsnehasya bāhyagaḥ |
anirdeśyaparālokaścitradīpavadāsyatām || 43 ||
[Analyze grammar]

nirvāsanasya virasasya nireṣaṇasya śāstrādṛte ka iva vittvavinodahetuḥ |
śāstrārthasañcalanamapyalamasya tasya saṃvedaneṣvanabhisandhimataḥ kharūpam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 195

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: