Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyāvabodhopadeśo nāma sargaḥ |
navatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
svapauruṣeṇa svadhiyā satsaṅgamavikāsayā |
yadi nānīyate jñatvaṃ tadupāyo'sti netaraḥ || 1 ||
[Analyze grammar]

akalpitaṃ kalpitaṃ ca pratikalpanayā svayā |
tadevānyatvamādatte viṣatvamamṛtaṃ yathā || 2 ||
[Analyze grammar]

kalpanā cākalpanāntā muktatā tyaktakalpanam |
etacca bhogasantyāgapūrvaṃ sidhyati nānyathā || 3 ||
[Analyze grammar]

vacasā manasā cāntaśśabdārthāvavibhāvayan |
ya āste vardhate tasya kalpanopaśamaśśanaiḥ || 4 ||
[Analyze grammar]

varjayitvāhamityeva nāvidyāstītarātmikā |
śānte tvabhāvanādasminnānyo mokṣo'sti kaścana || 5 ||
[Analyze grammar]

ahambhāvamathādehaṃ kiñcicchrayasi naśyasi |
jagadādau ciraṃ tasmiṃstyakte śāmyasi sidhyasi || 6 ||
[Analyze grammar]

acetanādidaṃ sarvaṃ sadevāsadiva sthitam |
śāntaṃ yasyopalasyeva namastasmai mahātmane || 7 ||
[Analyze grammar]

acetanādidaṃ sarvamupalasyeva śāmyati |
śūnyākhyāntaḥ parālīnacittasyācittabhāvanāt || 8 ||
[Analyze grammar]

idamastvatha vā māstu cetitaṃ duḥkhavṛddhaye |
acetitaṃ sukhāyāntaracetanamacetanāt || 9 ||
[Analyze grammar]

dvau vyādhī dehino ghorāvayaṃ lokastathā paraḥ |
yābhyāṃ ghorāṇi duḥkhāni bhuṅkte sarvatra pīḍitaḥ || 10 ||
[Analyze grammar]

ihaloke yatante'jñā vyādhau bhogadurauṣadhaiḥ |
ājīvitaṃ yathāśakti cikitsā nāparāmaye || 11 ||
[Analyze grammar]

paralokamahāvyādhau prayatante cikitsitum |
śamasatsaṅgabodhādyairamṛtaiḥ puruṣottamāḥ || 12 ||
[Analyze grammar]

paralokacikitsāyāṃ sāvadhānā bhavanti ye |
mokṣamārgamahecchāyāṃ śamayuktyā jayanti te || 13 ||
[Analyze grammar]

ihaiva narakavyādheścikitsāṃ na karoti yaḥ |
gatvā nirauṣadhaṃ sthānaṃ sa rogī kiṃ kariṣyati || 14 ||
[Analyze grammar]

ihalokacikitsābhirjīvitaṃ yātu mā kṣayam |
ātmajñatauṣadhairajñāḥ paralokaścikitsyatām || 15 ||
[Analyze grammar]

āyurvāyucalatpattralambāmbukaṇabhaṅguram |
paralokamahāvyādhiryatnenāśu cikitsyatām || 16 ||
[Analyze grammar]

paralokamahāvyādhau yatnenāśu cikitsite |
dṛṣṭalokamayo vyādhiḥ svayamāśūpaśāmyati || 17 ||
[Analyze grammar]

saṃvinmātraṃ vidurjantuṃ tasya prasaraṇaṃ jagat |
paramāṇūdare'pyasti tacchailaśatavistaram || 18 ||
[Analyze grammar]

yatsaṃvidaḥ prasaraṇaṃ rūpālokamanāṃsi tat |
vyomanyevānubhūyante nātaḥ satyo jagadbhramaḥ || 19 ||
[Analyze grammar]

pralayeṣvapi dṛṣṭeṣu jagaddṛśyābhravibhramāḥ |
na naśyanti na jāyante bhrāntimātraikarūpiṇaḥ || 20 ||
[Analyze grammar]

bhogapaṅkārṇave magna ātmā nottāryate yadi |
svapauruṣacamatkṛtyā tadupāyo'sti netaraḥ || 21 ||
[Analyze grammar]

ajitātmā jano mūḍho rūḍho bhogaikakardame |
āpadāṃ pātratāmeti payasāmiva sāgaraḥ || 22 ||
[Analyze grammar]

jīvitasya yathā bālyaṃ dṛṣṭaṃ prathamakalpitam |
nirvāṇasya tathā bhogasantyāgo rāgaśāntidaḥ || 23 ||
[Analyze grammar]

tajjñasya jīvitanadī sakallolāpyasambhramā |
samaṃ vahati somyaiva citrasaṃstheva nīrasā || 24 ||
[Analyze grammar]

ajñajīvitanadyastu rasenātyantabhīṣaṇāḥ |
āvartāvṛttivikṣobhakallolāḥ sahavāhinaḥ || 25 ||
[Analyze grammar]

sargavegāḥ pravalganti saṃvitprasaraleśakāḥ |
dvicandrabālavetālamṛgāmbusvapnamohavat || 26 ||
[Analyze grammar]

saṃvidvāritaraṅgaughā bhānti sargāḥ sahasraśaḥ |
vicāritāstvasatyāste satyāstvanubhavabhramāt || 27 ||
[Analyze grammar]

jagantyākāśakośe'pi saṃvitprasaraṇabhramāt |
santīvāpyanubhūyante na tu satyāni tāni hi || 28 ||
[Analyze grammar]

saṃvidvikāsapayaso budbudaḥ sargavibhramaḥ |
ahamityādisadbhāvavikārākārarūpavān || 29 ||
[Analyze grammar]

saṃvinnirvāṇamajagatsaṃvidunmīlanaṃ jagat |
nāntarna bāhyaṃ nāsatyaṃ na satyaṃ sarvameva tat || 30 ||
[Analyze grammar]

cidrūpamajamavyaktamekamavyayamīśvaram |
svatvabhāvatvarahitaṃ brahma śāntātma khādapi || 31 ||
[Analyze grammar]

brahmaṇo nissvabhāvasya sargasaṃvedane svataḥ |
spandane pavanasyeva kāraṇaṃ nopayujyate || 32 ||
[Analyze grammar]

svapnānubhavavadbhānti brahmābdhau brahmavīcayaḥ |
sargatā vastutastvatra na svapno na ca sargatā || 33 ||
[Analyze grammar]

ekameva nirābhāsamacittvamajaḍaṃ samam |
na sannāsanna khaṃ nākhamidamadvayamavyayam || 34 ||
[Analyze grammar]

yathāsthitasyaiva sato yasyāsaṃvedanātmakam |
saṃvitpraśamanaṃ jātaṃ tamāhurmunisattamam || 35 ||
[Analyze grammar]

sato'pi mṛṇmayasyeva yasyāsaṃvedanātmakam |
sāhaṃ jagadvigalitaṃ tamāhurmunisattamam || 36 ||
[Analyze grammar]

yathā śāmyatyasaṅkalpātsaṅkalpanagaraṃ tathā |
vedanotthaṃ jagadahaṃ ceti śāmyatyavedanāt || 37 ||
[Analyze grammar]

svabhāvavarjaṃ śabdārthāḥ sarva eva sahetukāḥ |
svabhāvasya tu yo heturmuktestadanubhāvanam || 38 ||
[Analyze grammar]

na kasyacitpadārthasya svabhāvo'stīha kaścana |
mahācidambudravatāḥ sarvā evānubhūtayaḥ || 39 ||
[Analyze grammar]

mahācidanilaspandā etā evānubhūtayaḥ |
etāstā brahmagaganaśūnyatā iti budhyatām || 40 ||
[Analyze grammar]

vātaspandāvivābhinnau brahmasargau vibhinnatā |
tayostvasatyā svabhrānteḥ svapne svamaraṇopamā || 41 ||
[Analyze grammar]

bhrāntistu tāvattattvārthavicāro yāvadasphuṭaḥ |
vicāre tu sphuṭe bhrāntirbrahmatāmeva gacchati || 42 ||
[Analyze grammar]

bhrāntistvasatyāvastveva prekṣayāto na labhyate |
śaśaśṛṅgavadatyacchamato brahmaiva śiṣyate || 43 ||
[Analyze grammar]

anādimadhyāntamanantamacchaṃ samaṃ śivaṃ śāśvatamekameva |
sarvāṃ jarāmohavikārabhārabhrāntiṃ vimucyāmbarabhāvamehi || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 190

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: