Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirāśaṅkatvapratipādanaṃ nāma sargaḥ |
ṣaḍaśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
nityamantarmukhastiṣṭha vītarāgo vivāsanaḥ |
cinmātramamalaṃ śāntaṃ brahma sarvatra bhāvayan || 1 ||
[Analyze grammar]

ākāśaviśadaprajñaścinmātraikaghanasthitiḥ |
samaḥ somyaḥ samānandaḥ sadbrahmodbṛṃhitāśayaḥ || 2 ||
[Analyze grammar]

śokeṣvāpatsu ghorāsu saṅkaṭeṣvavaṭeṣu ca |
yathāprāpteṣu sarveṣu kharveṣūnnatimatsu ca || 3 ||
[Analyze grammar]

yathākramaṃ yathādeśaṃ kuru duḥkhamaduḥkhitaḥ |
bāṣpākrandādiparyantaṃ vāsanākrāntamūḍhavat || 4 ||
[Analyze grammar]

samāgameṣu kāntānāṃ cotsaveṣūdayeṣu ca |
ānandaṃ bhaja somyātmā vāsanākrāntamūḍhavat || 5 ||
[Analyze grammar]

bhūtāni mṛtyukāryeṣu saṅgrāmādiṣu nirdayam |
dahānalastṛṇānīva vāsanākrāntamūḍhavat || 6 ||
[Analyze grammar]

kramāgateṣvakhinno'rthaṃ bakavaccintayārjaya |
arthopārjanakāryeṣu vāsanākrāntamūḍhavat || 7 ||
[Analyze grammar]

balādvidalayāśeṣānarīnarinisūdana |
vāto riktānivāmbhodānvāsanākrāntamūḍhavat || 8 ||
[Analyze grammar]

janeṣu karuṇārheṣu dīneṣu karuṇāṃ kuru |
ātmārāmamanā maunī vāsanākrāntamūḍhavat || 9 ||
[Analyze grammar]

mudito bhava harṣeṣu duḥkheṣu bhava duḥkhitaḥ |
karuṇāṃ kuru dīneṣu vīreṣu bhava vīryavān || 10 ||
[Analyze grammar]

antarmukhaḥ sadānandaḥ svātmārāmatayānvitaḥ |
yatkaroṣi śamodārastatra kartāsi nānagha || 11 ||
[Analyze grammar]

ātmabhāvanayā sādho nityamantarmukhasthiteḥ |
vajradhārāpi te rāma patitā yāti kuṇṭhatām || 12 ||
[Analyze grammar]

saṅkalpakalanonmukte svasaṃvinmātrakoṭare |
yastiṣṭhatyātmani svairamātmārāmo maheśvaraḥ || 13 ||
[Analyze grammar]

na taṃ bhindanti śastrāṇi na dahanti hutāśanāḥ |
na kledayanti vārīṇi śoṣayanti na mārutāḥ || 14 ||
[Analyze grammar]

sustambhamalamāliṅgya svātmānamajarāmaram |
tiṣṭhāvaṣṭabdhadhīrātmā sustambhamiva mandiram || 15 ||
[Analyze grammar]

jagadvṛkṣapadārthaughapuṣpāmodaśriyaṃ parām |
saṃvidaṃ saṃvidan svacchāmāssvāntarmukhamacyutaḥ || 16 ||
[Analyze grammar]

antarmukhatayā nityaṃ kāryamāharatāṃ bahiḥ |
jīvatāmapi nodeti vāsanā dṛṣadāmiva || 17 ||
[Analyze grammar]

punaḥprasaraṇonmuktamantassuptaṃ manaḥ kuru |
kurvan sarvāṇi karmāṇi kūrmāṅgavadavṛttimān || 18 ||
[Analyze grammar]

antarvṛttivihīnena bahirvṛttimateva ca |
suptaprabuddhaprāyeṇa kāryamācara cetasā || 19 ||
[Analyze grammar]

bālamūkādivijñānavadantastyaktavāsanam |
bhavataḥ kurvataḥ kāryaṃ khavaccittaṃ na lipyate || 20 ||
[Analyze grammar]

vṛttityāgavilīnena kiñcitprasaratā bahiḥ |
antaratyantasuptena cetasā tiṣṭha vijvaram || 21 ||
[Analyze grammar]

asaṅkalpakalaṅkāyāṃ jñānāccittakṣayodaye |
śuddhāyāṃ saṃvidi sthitvā kuru mā kuru vānagha || 22 ||
[Analyze grammar]

suṣuptasamayā vṛttyā jāgradvyavaharan svapan |
gṛhāṇa mā kiñcidapi mā ca kiñcitparityaja || 23 ||
[Analyze grammar]

jāgratyapi suṣuptaścejjāgarṣi ca suṣuptake |
jāgratsuṣuptayoraikyāttadasyasi nirāmayaḥ || 24 ||
[Analyze grammar]

evamādyantarahitamabhyāsena śanaiśśanaiḥ |
padamāsādayādvandvamatītaṃ sarvavastunaḥ || 25 ||
[Analyze grammar]

na ca dvaitaṃ na caivaikyaṃ jagadityeva niścayī |
paramāmehi viśrāntimākāśaviśadāśayaḥ || 26 ||
[Analyze grammar]

rāmaḥ |
yadyevaṃ muniśārdūla tadahampratyayātmakaḥ |
bhavāneveha kiṃ tāvadvasiṣṭhākhyastato vada || 27 ||
[Analyze grammar]

vālmīkiḥ |
rāghave gadati tvevaṃ vasiṣṭho vadatāṃ varaḥ |
tūṣṇīmeva muhūrtārdhamatiṣṭhatspaṣṭaceṣṭitaḥ || 28 ||
[Analyze grammar]

tasmiṃstūṣṇīṃ sthite kiṃ syāditi sabhye mahājane |
patite saṃśayāmbhodhau rāmaḥ punaruvāca ha || 29 ||
[Analyze grammar]

rāmaḥ |
kimarthaṃ bhagavaṃstūṣṇīṃ bhavānahamiva sthitaḥ |
na so'sti jagati nyāyaḥ satāṃ yatrottarakṣayaḥ || 30 ||
[Analyze grammar]

vasiṣṭhaḥ |
na me vaktumaśakyatvāduktikṣaya upasthitaḥ |
kiṃ tu praśnasya te'dyāsya tūṣṇīmevānaghottaraḥ || 31 ||
[Analyze grammar]

dvividho bhavati praṣṭā tattvajño'jño'tha vāpi ca |
ajñasyājñatayā deyo jñasya tu jñatayottaraḥ || 32 ||
[Analyze grammar]

etāvantamabhūtkālaṃ bhavānajñātatatpadaḥ |
bhājanaṃ savikalpānāmuttarāṇāṃ mahāmate || 33 ||
[Analyze grammar]

tajjñastvamadhunā jāto viśrāntaḥ parame pade |
yogyo na savikalpānāmuttarāṇāmasi sphuṭam || 34 ||
[Analyze grammar]

yāvān kaścitkilollekho vāṅmayo vadatāṃ vara |
sūkṣmārthaḥ paramārtho vā bahuralpataro'pi vā || 35 ||
[Analyze grammar]

pratiyogivyavacchedasaṅkhyābhedādibhirbhramaiḥ |
sa sa sarvo'ṅkitaḥ sādho bhā iva trasareṇubhiḥ || 36 ||
[Analyze grammar]

uttaraṃ sakalaṅkaṃ ca tajjño nārhati sundara |
nākalaṅkā ca vāgasti tvaṃ ca tajjñataraḥ sthitaḥ || 37 ||
[Analyze grammar]

yathābhūtaṃ ca vaktavyaṃ jñasyāntevāsino mayā |
yathābhūtaṃ viduḥ kāṣṭhamaunamantavivarjitam || 38 ||
[Analyze grammar]

avirāmamasaṅkalpaṃ maunamāhuḥ paraṃ padam |
tadeva tava tajjñasya dattaḥ sundara uttaraḥ || 39 ||
[Analyze grammar]

yanmayo hi bhavatyaṅga puruṣo vakti tādṛśam |
jñeyamātramasaccāhaṃ vāgatīte pade sthitaḥ || 40 ||
[Analyze grammar]

vāgatītapadastho hi kathaṃ gṛhṇāti vāṅmalam |
avācyaṃ vacmi no tena vāgghi saṅkalpanāṅkitā || 41 ||
[Analyze grammar]

rāmaḥ |
vāci ye ye pravartante tānanādṛtya doṣakān |
pratiyogivyavacchedapūrvakānvada ko bhavān || 42 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃ sthite rāghaveha yathābhūtamidaṃ śṛṇu |
kastvaṃ ko'haṃ jagadvā kimiti tattvavidāṃ vara || 43 ||
[Analyze grammar]

ayaṃ tāvadahaṃ śāntaścidāloko nirāmayaḥ |
cetyasaṃvedyarahitaḥ sarvasaṅkalpanātigaḥ || 44 ||
[Analyze grammar]

svacchaṃ cidākāśamahaṃ bhavānākāśameva ca |
jagaccākāśamakhilaṃ sarvamākāśamātrakam || 45 ||
[Analyze grammar]

śuddhajñānaikarūpātmā śuddhajñānamayātmani |
anyasaṃviddaśonmuktastvanyadvaktuṃ na vedmyaham || 46 ||
[Analyze grammar]

svapakṣodbhāvanaparā ahantātmaikabandhanam |
mokṣārthamapyudyamino nayanti śataśākhatām || 47 ||
[Analyze grammar]

jīvato'pyupaśāntasya vyavahāravato'pi vā |
śavavad yadavasthānaṃ tadāhuḥ paramaṃ padam || 48 ||
[Analyze grammar]

abahissādhanaṃ śāntamanantassādhanaṃ samam |
na sukhaṃ nāsukhaṃ nāhaṃ nānyadityāsitaṃ śivam || 49 ||
[Analyze grammar]

muktatāyā ahanteyamabhāvo bhāvanāṅkayā |
tayaivānviṣyate seti jātyandhaścitramīkṣate || 50 ||
[Analyze grammar]

spandane'spandane caiva yatpāṣāṇavadāsitam |
ajaḍasyaiva tadviddhi nirvāṇamajaraṃ padam || 51 ||
[Analyze grammar]

tacca nānyo vijānāti svayamevānubhūyate |
lokaiṣaṇāviraktena jñena jñatvamivātmani || 52 ||
[Analyze grammar]

nātrāhantā na ca tvattā nāhantā naiva cānyatā |
kevalaṃ kevalībhāvo nirvāṇamamalaṃ śivam || 53 ||
[Analyze grammar]

cetyonmukhatvamevāhuścetanasyāsya cetanam |
eṣa eva ca saṃsāro bandhaḥ kleśāya bhūyase || 54 ||
[Analyze grammar]

cetanasyācetanatvamacetyonmukhatātmakam |
mokṣaṃ viddhi paraṃ śāntaṃ padamavyayameva ca || 55 ||
[Analyze grammar]

dikkālādyanavacchinne śānte śāntātmani sthite |
cetyaṃ na sambhavatyeva kaḥ kiṃ cetayatāṃ katham || 56 ||
[Analyze grammar]

saṅkalpasvapnadṛśye'ntaḥ saṃvinmātrātmatāṃ vinā |
yathā nānyadbhaved rūpaṃ tathaivāsminbahirgate || 57 ||
[Analyze grammar]

manobuddhyādayaścaite saṃvinmātrātmarūpiṇaḥ |
manobuddhyādiśabdārthabhāvitāstu jaḍātmakāḥ || 58 ||
[Analyze grammar]

saṃvinmātre same svacche sabāhyābhyantare tate |
abhinne bhedabuddhirvaḥ kimanarthāya jṛmbhate || 59 ||
[Analyze grammar]

saṃvinmātrasya śuddhasya śūnyasya ca kimantaram |
yaccāntaraṃ tadvibudhā vidantyeti na vāggatim || 60 ||
[Analyze grammar]

sadasadrūpa ābhāso yathā kimapi lakṣyate |
tamasīkṣitayatnena brahmaṇīdaṃ tathā gatam || 61 ||
[Analyze grammar]

ayamākāśamevāhaṃ yadi śāmyāmyavāsanam |
vāsanāṃ tu na badhnāmi sthita evāsmi cinnabhaḥ || 62 ||
[Analyze grammar]

itiniścayavānantastajjño'jña iva sañjñayā |
vidvapurvidyamāno'pi śāmyatyasadiva svayam || 63 ||
[Analyze grammar]

jīvānāṃ jñaptiguhyena jvalatyajñānavāyunā |
avidyāgniḥ prabuddhānāṃ punastenaiva śāmyati || 64 ||
[Analyze grammar]

ajaḍānāṃ yadajñānaṃ sthāṇūnāmiva śāmyatām |
tamāhurmokṣamakṣubdhamāsitaṃ yadapakṣayam || 65 ||
[Analyze grammar]

jñatvenājñatvamāsādya munirbhavati mānavaḥ |
ajñatvādajñatāmetya prayāti paśuvṛkṣatām || 66 ||
[Analyze grammar]

ahaṃ brahma jagaccedamityavidyāmayo bhramaḥ |
asatyaḥ prekṣayā dhvāntaṃ dīpeneva na labhyate || 67 ||
[Analyze grammar]

samagrakaraṇagrāmo'pyasaṅkalpo vivedanaḥ |
na kiñcidapyanubhavatyantarbāhye ca śāntadhīḥ || 68 ||
[Analyze grammar]

suṣuptatva iva svapnaḥ samādhau pravilīyate |
dṛśyaṃ sarvaṃ jñabodhe'ntaḥ punaḥ khātmaiva lakṣyate || 69 ||
[Analyze grammar]

talavattvaṃ yathā vyomni tathā pṛthvyāditā śive |
bhrāntimātrādṛte nānyā yathā vyoma tathā śivaḥ || 70 ||
[Analyze grammar]

vāsanābhirupeto'pi samastābhiravāsanaḥ |
bhavatyasāvasatsarvamidamityeva yasya dhīḥ || 71 ||
[Analyze grammar]

saṅkalpaiṣyadbhūtabhavyasvapnamāyendrajālajāḥ |
yadvatsaṃsṛtayastadvaddṛṣṭe'pyāsthā kimatra vaḥ || 72 ||
[Analyze grammar]

na duḥkhamasti na sukhaṃ na puṇyaṃ na ca pātakam |
na kiñcitkasyacinnaṣṭaṃ karturbhokturasambhavāt || 73 ||
[Analyze grammar]

sarvaṃ śūnyaṃ nirālambaṃ mamatāpratyayo'pyayam |
dvicandrasvapnapuravad yasyāsau so'pi nāsti naḥ || 74 ||
[Analyze grammar]

kevalo vyavahārasthaḥ kāṣṭhamaunarato'tha vā |
kāṣṭhapāṣāṇavattiṣṭhanbrahmatāmadhigacchati || 75 ||
[Analyze grammar]

śāntatve citratve nānānānātmanīha caiva śive |
avayavino'vayavatve tviva yuktirvidyate nānyā || 76 ||
[Analyze grammar]

arthagateḥ svatvasya ca bhāvasya ca naiva sambhavādamale |
etasmin sarvagate brahmaṇi nāsti svabhāvoktiḥ || 77 ||
[Analyze grammar]

na ca nāstitopalambhātsaṃvitterastitā ca naivāje |
grāhyagrāhakadṛṣṭerasambhavādasti kiñcidapi || 78 ||
[Analyze grammar]

samamamalamahāryamāryajuṣṭaṃ śivamajamakṣayamāsitaṃ samaṃ yat |
tadavitathapadaṃ tathāssva śāntaṃ piba cala bhuṅkṣva bhavānayaṃ hi nāsti || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 186

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: