Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maṅkibodhanaṃ nāma sargaḥ |
tryaśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
saṃsāramārge gahane patitasyāpatanti hi |
vṛttavṛttāntalakṣyāṇi kāṣṭhā iva ghanāgame || 1 ||
[Analyze grammar]

sarva eva tvime bhāvāḥ parasparamasaṅginaḥ |
aṭavyāmupalānīva bhāvanaiteṣu śṛṅkhalā || 2 ||
[Analyze grammar]

cittamāndhyāya vṛttāntadrumairgahanayan sthitaḥ |
rasarañjanayā loko vasanta iva kānanam || 3 ||
[Analyze grammar]

aho bata vicitrāṇi vāsanāvaśato'vaśaiḥ |
bhūtakairanubhūyante sukhaduḥkhāni janmasu || 4 ||
[Analyze grammar]

aho batātiviṣamā vāsanā yadvaśājjanaiḥ |
avidyamāna evāyaṃ bhramo'ntaranubhūyate || 5 ||
[Analyze grammar]

āhlādino'mṛtavataśśuddhasyālokakāriṇaḥ |
śītalasyākhilārtheṣu jñasyendośca kimantaram || 6 ||
[Analyze grammar]

pūrvāparamanālocya yatkiñcidabhivāñchataḥ |
nirmaryādasya mūḍhasya bālasya ca kimantaram || 7 ||
[Analyze grammar]

labdhamāprāṇaparyantaṃ śubhāśubhamanujjhatoḥ |
āmiṣe ko viśeṣo'sti vada mārjāramūḍhayoḥ || 8 ||
[Analyze grammar]

sarva eva tvime bhāvā dehadāradhanādayaḥ |
kṣipramāśuṣkasikatāśarāvaviśarāravaḥ || 9 ||
[Analyze grammar]

ābrahmastambaparyantamapi yoniśateṣu ca |
ākalpaṃ bhramataścittaśāntirnāsti śamādṛte || 10 ||
[Analyze grammar]

paryālocanamātreṇa bandhagandho na bādhate |
gacchato mārgavaiṣamyamivālokanakāriṇaḥ || 11 ||
[Analyze grammar]

na tavāvahitaṃ cittaṃ kāmaḥ kavalayiṣyati |
sāvadhānasya buddhasya piśācaḥ kiṃ kariṣyati || 12 ||
[Analyze grammar]

yathekṣaṇaprasaraṇaṃ rūpālokanamātrakam |
saṃvitprasaramātrātma tathā sāhaṃ jagatsthitam || 13 ||
[Analyze grammar]

yathākṣisaṃvṛtiḥ sarvarūpālokaśamo'rihan |
saṃvitsaṃvaraṇaṃ nāma sarvadṛśyaśamastathā || 14 ||
[Analyze grammar]

asadeva jagatsāhaṃ śuddhā saṃvittanoti khe |
īṣatprasaraṇenāśu spandanaṃ pavano yathā || 15 ||
[Analyze grammar]

sadivāsatyamevedamakurvatyaiva manyate |
vidā hemneva kumbhatvamapṛthaglabhyamātmagam || 16 ||
[Analyze grammar]

śūnyamātraṃ yathā vyoma spandamātraṃ yathānilaḥ |
jalamātraṃ yathormyādi saṃvinmātraṃ jagattathā || 17 ||
[Analyze grammar]

avyavacchinnanirbhāgasaṃvinmātraṃ jagattrayam |
viddhi śāntaṃ tathā vyoma yathā vāriṇi parvatam || 18 ||
[Analyze grammar]

nirvāṇasyopaśāntasya jñasya sodeti śītatā |
antaryatrendavo'pyete dīptajvalanabandhavaḥ || 19 ||
[Analyze grammar]

kiṃ kena kathamekāntaśāntātataśivātmani |
nirāloke parāloke śūnye jagati janyate || 20 ||
[Analyze grammar]

yā sattā brahmaśabdākhyā rūpaṃ sarvasya tannijam |
na yatra kācidbādhāsti sarvaṃ tanmayamavyayam || 21 ||
[Analyze grammar]

yadidaṃ tu padārthatvaṃ yatra bādhānubhūyate |
yacca vā bādhanaṃ prekṣya tanna vidmaḥ khapuṣpavat || 22 ||
[Analyze grammar]

jña evāpagatasvāntaṃ śāntamāssva mahāśmavat |
abodhamanano maunamanantamajamavyayam || 23 ||
[Analyze grammar]

ākāśakalpe sve bhāve tiṣṭhato'ṅgādivedanam |
bhavatyabhyāsadārḍhyena vinā svapnavikāravat || 24 ||
[Analyze grammar]

nirupādānasambhāramabhittāveva cetati |
brahmākartṛ jagaccitraṃ na kaścidvā na kiñcana || 25 ||
[Analyze grammar]

tanoti yattadātmaiva tasya tatra tathā sthitam |
dṛśyābhāvādataddarśī tena kaḥ kva karoti kim || 26 ||
[Analyze grammar]

ahaṃ sukhīti sukhitā ahaṃ duḥkhīti duḥkhitāḥ |
sarva eva svabhāvasthā vyomātmāno'pi pārthivāḥ || 27 ||
[Analyze grammar]

sarveṣāmeva bhāvānāṃ vidākāśātmanāmapi |
mithyaiva svapnaśailānāmiva pārthivatāsti te || 28 ||
[Analyze grammar]

ahantollekhataḥ sattā bhramabhāravikāriṇī |
tadabhāvātsvabhāvaikaniṣṭhatā śamaśālinī || 29 ||
[Analyze grammar]

hemnaḥ kaṭakaśabdārtho vyatirikto yathāsti no |
vyatiriktā tathāsatyā nāhantāsti śamātmanaḥ || 30 ||
[Analyze grammar]

nirvāṇo nirmanā maunī kartākartā ca śītalaḥ |
jña ekaśśānta evāste śūnya evābhipūritaḥ || 31 ||
[Analyze grammar]

nirvāsanaṃ spandamāno yantraputrakagātravat |
sa yathāsthitamevāste jñaḥ saṃvyavaharannapi || 32 ||
[Analyze grammar]

yathā mañcakasaṃsthasya spandate naiva vā śiśoḥ |
aṅgāliranusandhānaṃ vinaivaṃ viditātmanaḥ || 33 ||
[Analyze grammar]

nissambodhaikabodhasya nirāśehaiṣaṇāśiṣaḥ |
śāntāhantvātmarūpatvādanusandhānitā kutaḥ || 34 ||
[Analyze grammar]

adraṣṭurapadṛśyasya dṛgrūpasyāparūpiṇaḥ |
kutaḥ kilānusandhānamanapekṣasya paśyataḥ || 35 ||
[Analyze grammar]

apekṣaiva ghano bandho hyanapekṣaiva muktatā |
sarvaśabdānvitā tasyāṃ viśrāntena kimīkṣyate || 36 ||
[Analyze grammar]

pārthivatve śarīre'smin svasvapnādrāvivāsati |
bhramamātrātmani kutaḥ kva kasya kimapekṣaṇam || 37 ||
[Analyze grammar]

upaśāntasamastehaṃ vigatākhilakautukam |
nirastavedanaṃ jñena vidā kevalamāsyate || 38 ||
[Analyze grammar]

maṅkineti śrutavatā tato moho mahānapi |
aśeṣeṇa parityaktastatra vai tvagivāhinā || 39 ||
[Analyze grammar]

pravāhāpatitaṃ kāryaṃ kurvatāpāstavāsanam |
tena varṣaśatasyānte sthitamadrau samādhinā || 40 ||
[Analyze grammar]

tatrādya yāvatpāṣāṇasamadharmā sa tiṣṭhati |
śāntāntaḥkaraṇo yogī bodhyamānaḥ prabudhyate || 41 ||
[Analyze grammar]

etena rāghava vivekapadena śāntimāsādayodayavatā manasā vihartum |
mā dīnatāṃ vrajatu rāgamayī matiste kṣīṇā kṣaṇādasalileva śaradghanālī || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 183

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: