Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maṅkivairāgyaṃ nāma sargaḥ |
dvyaśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
saṃvedanaṃ bhāvanaṃ ca vāsanā kalaneti ca |
anarthāyeha śabdārtho vigatārtho vijṛmbhate || 1 ||
[Analyze grammar]

vedanaṃ bhāvanaṃ viddhi sarvadoṣasamāśrayam |
asminnevāpadaḥ santi latā madhurase yathā || 2 ||
[Analyze grammar]

saṃsāramārge gahane vāsanāveśavāhinaḥ |
upayāti vicitroccairvṛttavṛttāntasantatiḥ || 3 ||
[Analyze grammar]

vivekino vāsanayā saha saṃsārasambhramaḥ |
kṣīyate mādhavasyānte śanairvanamivārasam || 4 ||
[Analyze grammar]

asyāḥ saṃsṛtisallakyā vāsanotsedhakāriṇī |
kadalyā ghanajālinyā rasalekheva mādhavī || 5 ||
[Analyze grammar]

saṃsārābdhitayodeti vāsanātmā rasaścitau |
yathā vanatayāntasstho madhumāsarasaḥ kṣitau || 6 ||
[Analyze grammar]

cinmātrādamalācchūnyādṛte kiñcinna vidyate |
nānyatkvacidaparyante khe śūnyatvetarad yathā || 7 ||
[Analyze grammar]

vedanātmā raso'styanya iti yā pratibhā sthirā |
eṣāvidyā bhramastveṣa eṣa saṃsāra ātataḥ || 8 ||
[Analyze grammar]

anālocanasaṃsiddha ālokenaiṣa naśyati |
asadātmā sadābhāso bālavetālavatkṣaṇāt || 9 ||
[Analyze grammar]

sarvadṛśyadṛśo bodhe bodhasāratayaikatām |
yāntyaśeṣamahīpīṭhasaritpūra ivārṇave || 10 ||
[Analyze grammar]

mṛṇmayaṃ hi yathā bhāṇḍaṃ mṛcchūnyaṃ tu na labhyate |
cinmayaṃ hi tathā cetyaṃ cicchūnyaṃ tu nopalabhyate || 11 ||
[Analyze grammar]

bodhāvabuddhaṃ yadvastu bodha eva taducyate |
nābodhaṃ budhyate bodho vairūpyāttena nānyathā || 12 ||
[Analyze grammar]

draṣṭṛdarśanadṛśyeṣu pratyekaṃ bodhamātratā |
sārastena tadanyatvaṃ nāsti kiñcitkhapuṣpavat || 13 ||
[Analyze grammar]

sajātīyaḥ sajātīyenaikatāmanugacchati |
anyo'nyānubhavastena bhavatyekatvaniścayaḥ || 14 ||
[Analyze grammar]

yadi kāṣṭhopalādīnāṃ na bhavedbodharūpatā |
tatsadānupalambhaḥ syādeteṣāmasatāmiva || 15 ||
[Analyze grammar]

yadā tvaśeṣā dṛśyaśrīrbodhamātraikarūpiṇī |
tadānyevāpyananyaiva satī bodhena bodhyate || 16 ||
[Analyze grammar]

sarvaṃ jagadgataṃ dṛśyaṃ bodhamātramidaṃ tatam |
spandamātraṃ yathā vāyurjalamātraṃ yathārṇavaḥ || 17 ||
[Analyze grammar]

miśrībhūtā api hyete jatukāṣṭhādayo yathā |
mitho'nanubhavāmiśrā aikyaṃ hyanubhavo mithaḥ || 18 ||
[Analyze grammar]

anyo'nyānubhavo hyaikyamaikyaṃ tvanyo'nyavedanam |
yathāmbhasoḥ kṣīrayorvā na kāṣṭhajatunoriva || 19 ||
[Analyze grammar]

ahamityeva bandhāya nāhamityeva muktaye |
etāvanmātrake bhadre svāyatte kimaśaktatā || 20 ||
[Analyze grammar]

candradvayapratyayavanmṛgatṛṣṇāmbubuddhivat |
kimanutthita evāyamasadevāhamutthitaḥ || 21 ||
[Analyze grammar]

mamedamiti bandhāya na mametyeva muktaye |
etāvanmātrake vastunyātmāyatte kimajñatā || 22 ||
[Analyze grammar]

yaḥ kāṣṭhabadaranyāyo yo ghaṭākāśayoḥ sthitaḥ |
sa sambandho'pi naivaikyamaikyamanyo'nyavedanam || 23 ||
[Analyze grammar]

anyo'nyavedanaṃ tvaikyaṃ bhāgaśo gatamapyalam |
ajaḍaṃ tajjaḍaṃ vāpi naikaṃ rūpaṃ vimuñcati || 24 ||
[Analyze grammar]

nājaḍo jaḍatāmeti svabhāvā hyanapāyinaḥ |
yaccājaḍaṃ jaḍaṃ dṛṣṭaṃ dṛṣṭe tatrāsti naikatā || 25 ||
[Analyze grammar]

vāsanāveśavalitāḥ kuvikāraśatātmabhiḥ |
saṃsārāraṇyakuhare nṛtyanti hatakarmabhiḥ || 26 ||
[Analyze grammar]

vāsanārajjunā kṛṣṭā dūraṃ nītāḥ svakarmabhiḥ |
vrajantyadho'dho dhāvantaśśilāśśailacyutā iva || 27 ||
[Analyze grammar]

vyūḍhānāṃ vāsanāvātairnṛtṛṇānāmitastataḥ |
tānyāpatanti duḥkhāni yāni vaktuṃ na pāryate || 28 ||
[Analyze grammar]

bhrāntyā bhṛśaṃ karatalāhatakandukābhaṃ lokāḥ patanti nirayeṣu rayeṇa raktāḥ |
kledena tatra parijarjaratāṃ prayātāḥ kālāntareṇa punaranyanibhā bhavanti || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 182

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: