Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṅkalpasargayoraikyapratipattirnāma sargaḥ |
saptatyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
jagatprasarapūrasya na deśa upayujyate |
na kālo dhāraṇe stambha ālokasyāmbare yathā || 1 ||
[Analyze grammar]

manomanananirmāṇamātrametajjagattrayam |
śāntaṃ tanu laghu svacchaṃ vātāntaḥ saurabhādapi || 2 ||
[Analyze grammar]

ciccamatkṛtimātrasya sādho jagadaṇoḥ kila |
vātāntaḥ saurabhaṃ meruranyānubhavayogataḥ || 3 ||
[Analyze grammar]

yaṃ pratyudeti sargo'yaṃ sa eveha hi cetati |
padārthaḥ sanniveśaṃ svamiha svapnaṃ pumāniva || 4 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
yadvṛttaṃ devarājasya trasareṇūdare purā || 5 ||
[Analyze grammar]

kvacitkadācitkasmiṃścitkiñcitkalpadrume'bhavat |
kasyāñcid yugaśākhāyāṃ phalaṃ jagaduḍumbaram || 6 ||
[Analyze grammar]

sasurāsurabhūtaughamaṣakāhitaghuṅghumam |
śailamāṃsalapātāladyubhūmyugrakavāṭakam || 7 ||
[Analyze grammar]

ciccamatkṛticārūccairvāsanārasapīvaram |
vividhānubhavāmodaṃ cittāsvādamanoharaṃ || 8 ||
[Analyze grammar]

bṛhadbrahmataruprauḍhasattāvratatikoṭigam |
ahaṅkāramahāvṛntaṃ samālokasamujjvalam || 9 ||
[Analyze grammar]

mokṣadvāravikāsāsyaṃ saridabdhisirāvṛtam |
mātrāpañcakakośasthaṃ tarattārakaśīkaram || 10 ||
[Analyze grammar]

kalpāvasānajaraḍhaṃ kālakokilarūpayā |
pātitaṃ śāntamāyātaṃ kvāpyantardhānamāgatam || 11 ||
[Analyze grammar]

tatrābhūdamarādhīśaśśakrastribhuvaneśvaraḥ |
kṣaudrakumbhaniṣaṇṇānāṃ kṣudrāṇāmiva nāyakaḥ || 12 ||
[Analyze grammar]

gurūpadeśasvābhyāsātsa kṣīṇāvaraṇo'bhavat |
mahātmā bhāvitātmāntaḥ pūrvāparavidāṃ varaḥ || 13 ||
[Analyze grammar]

nārāyaṇādiṣu tataḥ kadācidvīryaśāliṣu |
kvacideva nilīneṣu satsvekaḥ sa surādhipaḥ || 14 ||
[Analyze grammar]

śastrajvālānalodgārairayudhyata mahāsuraiḥ |
vijitastairmahāvīrairato vyadravadādrutam || 15 ||
[Analyze grammar]

diśo daśa sa vegena dudrāvābhidruto'ribhiḥ |
na viśramāspadaṃ prāpa paraloka ivādhamaḥ || 16 ||
[Analyze grammar]

udbhrāntavṛttiṣvariṣu manākchidramavāpya saḥ |
praśamaṃ kāryasaṅkalpaṃ nītvā svaṃ svāntareva hi || 17 ||
[Analyze grammar]

kamapyarkāṃśukoṭisthaṃ trasareṇuṃ viveśa saḥ |
saṃvidrūpatayā padmakośaṃ sa madhupo yathā || 18 ||
[Analyze grammar]

sa tatrāśu viśaśrāma cirādāśvāsamāyayau |
atha vismṛtasaṅgrāmo nirvṛtiṃ samupāgamat || 19 ||
[Analyze grammar]

kalpitaṃ sadma tatrātha sa kṣaṇādanubhūtavān |
tasmin sadmani padmābhe reme sva iva viṣṭape || 20 ||
[Analyze grammar]

gṛhasthaḥ sa dadarśātha kalpitaṃ nagaraṃ hariḥ |
maṇimuktāpravālādikṛtaprākāramandiram || 21 ||
[Analyze grammar]

nagarāntargato'paśyattato janapadaṃ hariḥ |
nānādrigrāmagovāṭapattanāraṇyasaṃyutam || 22 ||
[Analyze grammar]

tādṛgratiścetitavān sa śakro bhuvaṇaṃ tataḥ |
sādridyūrvīnadīśāṃśaṃ sakriyākālakalpanam || 23 ||
[Analyze grammar]

tādṛgratiścetitavān sa śakrastrijagattataḥ |
sapātālamahīvyomaviṣṭapārkādiparvatam || 24 ||
[Analyze grammar]

tatrātiṣṭhatsureśatve sa bhogabharabhūṣitaḥ |
putro babhūva tasyātha kundo nāmātivīryavān || 25 ||
[Analyze grammar]

tato jīvitaparyante tyaktvā dehamaninditaḥ |
nirvāṇamāyayau śakro nissneha iva dīpakaḥ || 26 ||
[Analyze grammar]

kundastrailokyarājo'bhūjjanayitvā sutaṃ śubham |
kālena jīvitasyānte prāptavānparamaṃ padam || 27 ||
[Analyze grammar]

tatputro'pi tathaivātha kṛtvā rājye sutaṃ nijam |
jagāma jīvitasyānte pāvanaṃ paramaṃ padam || 28 ||
[Analyze grammar]

evaṃ pautrasahasrāṇi samatītāni sundara |
tatrādyāpi sureśasya yeṣāṃ rājye sthito'ṃśakaḥ || 29 ||
[Analyze grammar]

ityadya yāvadamareśvaravaṃśa eṣa saṅkalpito jagati vaṃśapadaṃ vidhatte |
tasmin kṣate'pi galite'pi hate'pi naṣṭe kvāpyambare dinakarātapapāvanāṇau || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 170

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: