Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yathābhūtārthavedanaṃ nāma sargaḥ |
ekonasaptatyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
kha eva vyoma sampannamiti saṅkalpanaṃ yathā |
bhrāntimātramasadrūpaṃ tathāhambhāvabhāvanam || 1 ||
[Analyze grammar]

khaṃ khe jātamiti bhrānterahaṃ kalpayitā yathā |
tathā nirvyapadeśyātma sadastyasadivātatam || 2 ||
[Analyze grammar]

khe khātmaivāsti cidrūpaṃ tatsvakaṃ vidyate vapuḥ |
bhāsate yadidantvena nāhamasmi na cānaham || 3 ||
[Analyze grammar]

tataṃ cidrūpamastīdṛg yatra sthūlaṃ khamapyalam |
aṇāviva mahāmerustatsaṃvittirhi khāditā || 4 ||
[Analyze grammar]

ghanastato vidābhāsaḥ khādapyatitarāmaṇuḥ |
jānāti yatsvabhāvaṃ tadetatsargatayā sthitam || 5 ||
[Analyze grammar]

ahantākhāditādyātma vidaḥ prasaraṇaṃ jagat |
ambhodravaprasaraṇaṃ yathāvartādiveṣṭanam || 6 ||
[Analyze grammar]

avitprasaraṇaṃ śāntamaspandīva jaladravaḥ |
nisspandapavanākāramākāśahṛdayopamam || 7 ||
[Analyze grammar]

na deśakālādi jagatprasareṣūpayujyate |
ghanācchūnyānnirābhāsādvinmātraprasarādṛte || 8 ||
[Analyze grammar]

vinmātre prasṛte kāṣṭhe vyomni nāvi jale sthale |
nidrāyāṃ jāgrati svapne bhavejjagadivoditam || 9 ||
[Analyze grammar]

prasaraṇāprasaraṇe na ca sambhavato mithaḥ |
khādapyatitarācchatvādakṣobhādeḥ sadaiva hi || 10 ||
[Analyze grammar]

jñaścetati na bhogādi na caivātmanyasāvaham |
dravatvamambhasīvāntaradvitīyaḥ pare sthitaḥ || 11 ||
[Analyze grammar]

dhīrhrīśśrīḥ strī smṛtiḥ kīrtiḥ kāntirityādikaṃ gaṇam |
na paśyati visaṅkalpastamasīva padānyaheḥ || 12 ||
[Analyze grammar]

brahmendubimbasphuritaścijjyotsnācchāmṛtadravaḥ |
dikkālāsambhavātsargo neśvarādvyatiricyate || 13 ||
[Analyze grammar]

adigādyasphuraccaiva pare sphurati bhāsuram |
jagadādyātmakaṃ cittvaṃ cakraughatvamivāmbhasi || 14 ||
[Analyze grammar]

majjanonmajjanārāvairvivartāvartaveṣṭanaiḥ |
acchinnānupadaṃ kṣīṇā vāti sargasaricciram || 15 ||
[Analyze grammar]

yathāvartaiḥ payo yāti dhūmo yāti yathā nabhaḥ |
tathā jaḍātmakatayā tṛtīyaḥ sarga etayoḥ || 16 ||
[Analyze grammar]

dāruṇi krakacacchede yathāvartādikaṃ tathā |
adigādau pare sargastadetadrūpavānayam || 17 ||
[Analyze grammar]

saṃsārakadalīstambhādvinā saṅkalpapallavāt |
mṛduno'pi dṛṣatkrūrānna kiñcil labhyate'ntarāt || 18 ||
[Analyze grammar]

sahasrakhuramūrdhākṣikaravaktrehitehitam |
nānādritarudigdeśasaritprādeśamātrakam || 19 ||
[Analyze grammar]

antaśśūnyamasārātma bahurāgoparañjitam |
sphuradvirāgavihitamārjanāmātratarjanam || 20 ||
[Analyze grammar]

sasurāsuragandharvavidyādharamahoragam |
jaḍātmapavanaspandi jaḍacetanacetitam || 21 ||
[Analyze grammar]

paṭe citramahārājyamiva bhāsurasundaram |
parāmarśāsahaṃ cāru vikalpasphūrjitaṃ jagat || 22 ||
[Analyze grammar]

spandātmani vikalpāṃśe pratibhāsatyarūpiṇi |
saṃvitprasarati bhrāntau tailabindurivāmbhasi || 23 ||
[Analyze grammar]

hṛllekhājālavisaraiḥ sargāvartavivartanaiḥ |
visaratsnehasammiśrajaḍānuśayacarvaṇaiḥ || 24 ||
[Analyze grammar]

ahamityādividrūpe vikalpenonmukhī satī |
na parādvyatiriktaiṣā jalatvādiva toyatā || 25 ||
[Analyze grammar]

vidā nityaḥ sva ātmaiva sarga ityabhidhīyate |
bhūtvāhamiti tenānyo na sargo'sti na sargakaḥ || 26 ||
[Analyze grammar]

spandātmatāyāṃ śāntāyāṃ yathā spandaṃ jaladravaḥ |
na vetti jagadābhāsaṃ citaḥ prasaraṇaṃ tathā || 27 ||
[Analyze grammar]

āvartatve taraṅgatvaṃ na yathā vettyapāṃ dravaḥ |
tathā cidātmavyomatve na vyomatvādi vetti hi || 28 ||
[Analyze grammar]

deśakālādinirmāṇapūrvakaṃ vedanaṃ vidaḥ |
sargātmakatvāttenāmbu dravasāmyaṃ na dūragam || 29 ||
[Analyze grammar]

mano'hambhāvabuddhyādi yatkiñcinnāma vedanam |
avidyāṃ viddhi yatnena pauruṣeṇāśu naśyati || 30 ||
[Analyze grammar]

ardhaṃ mithaḥ saṅkathayā bhāgaśśāstravicāraṇaiḥ |
ātmaprayatnataśśiṣṭamavidyāyā nivartate || 31 ||
[Analyze grammar]

caturbhāgātmani kṛte ityavidyākṣaye kramāt |
samakālaṃ ca yacchiṣṭaṃ tadanāmārthasadasat || 32 ||
[Analyze grammar]

rāmaḥ |
ardhaṃ mithassaṅkathayā bhāgaśśāstravicāraṇaiḥ |
ātmaprayatnato bhāgaḥ kathaṃ tasyā nivartate || 33 ||
[Analyze grammar]

samakālaṃ kramācceti muninātha kimucyate |
tadanāmārthasacceti taccāsacceti kiṃ vada || 34 ||
[Analyze grammar]

vasiṣṭhaḥ |
sujanena viraktena saṃsārottaraṇārthinā |
saha vādhyātmaviduṣā saṃsṛtiṃ pravicārayet || 35 ||
[Analyze grammar]

yataḥ kutaścidanviṣya savirāgamamatsaram |
janaṃ sujanamātmajñaṃ yatnenārādhayedbudham || 36 ||
[Analyze grammar]

sampanne saṅgame sādhoravidyārdhaṃ kṣayaṃ gatam |
viddhi vedyavidāṃ śreṣṭha jyeṣṭhaśreṣṭhadaśodayāt || 37 ||
[Analyze grammar]

ardhaṃ sajjanasamparkādavidyāyā vinaśyati |
caturbhāgastu śāstroktaiścaturbhāgaḥ svayatnataḥ || 38 ||
[Analyze grammar]

eko'bhilāṣa utpanno bhogebhyaśca nivāryate |
tatkṣayaṃ yātyavidyāyāścaturtho'ṃśaḥ svayatnataḥ || 39 ||
[Analyze grammar]

sādhusaṅgamaśāstrārthasvayatnaiḥ kṣīyate malam |
ekaikenātha sarvaiśca samakālaṃ kramādapi || 40 ||
[Analyze grammar]

yadavidyākṣayaikātma nakiñcitkiñcideva vā |
śiṣyate tatparaṃ prāhuranāmārthamasacca sat || 41 ||
[Analyze grammar]

brahmedaṃ ghanamajarādyanantamekaṃ saṅkalpasphuraṇamanādyanantameva |
buddhvaivaṃ vyapagatamānameyamoho nirvāṇaḥ pariviharanviśokamāssva || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 169

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: