Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indropākhyāne trasareṇvantarasargasaṅghavarṇanaṃ nāma sargaḥ |
ekasaptatyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
tasya śakrasya kulajaḥ kaścidāsītsurādhipaḥ |
tatrottamaguṇaśśrīmānpāścātyā yasya sā tanuḥ || 1 ||
[Analyze grammar]

athendrakulaputrasya tasya tatra babhūva ha |
pratibhājñānasamprāptirbṛhaspatigiroditā || 2 ||
[Analyze grammar]

tato viditavedyo'sau yathāprāptānuvṛttimān |
cakāra jagatāṃ rājyamājyapānāmadhīśvaraḥ || 3 ||
[Analyze grammar]

yuyudhe dānavaiḥ sārdhamajayatsarvaśātravān |
śataṃ cakāra yajñānāmajñānottīrṇamānasaḥ || 4 ||
[Analyze grammar]

uvāsa kāryavaśato bisavālāntare ciram |
anyānyapi ca vṛttāntaśatānyanubabhūva ha || 5 ||
[Analyze grammar]

kadācidāsīttasyecchā prabodhabalaśālinaḥ |
brahmatattvamavekṣe'haṃ yathāvaddhyānavāniti || 6 ||
[Analyze grammar]

so'paśyatpraṇidhānena tata ekāntasaṃsthitaḥ |
sa bāhyābhyantarāśeṣakaraṇatyāgaśāntadhīḥ || 7 ||
[Analyze grammar]

sarvaśakti paraṃ brahma sarvavastumayaṃ tatam |
sarvathā sarvadā sarvaṃ sarvaiḥ sarvatra sarvagam || 8 ||
[Analyze grammar]

sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham |
sarvataśśrutimal loke sarvamāvṛtya saṃsthitam || 9 ||
[Analyze grammar]

sarvendriyaguṇairmuktaṃ sarvendriyaguṇānvitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || 10 ||
[Analyze grammar]

bahirantaśca bhūtānāmacaraṃ carameva ca |
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || 11 ||
[Analyze grammar]

sarvatra candrārkamayaṃ sarvatraiva dharāmayam |
sarvatra parvatamayaṃ sarvatrābdhimayaṃ tathā || 12 ||
[Analyze grammar]

sarvatra sāragurukaṃ sarvatraiva nabhomayam |
sarvatra saṃsṛtimayaṃ sarvatraiva jaganmayam || 13 ||
[Analyze grammar]

sarvatraiva ca mokṣātma sarvatraivādyacinmayam |
sarvatra sarvārthamayaṃ sarvataḥ sarvavarjitam || 14 ||
[Analyze grammar]

ghaṭe vaṭe paṭe kuḍye śakaṭe vānare nare |
dhāmni vyomni tarāvadrāvanile salile'nale || 15 ||
[Analyze grammar]

nānācāravikārāṇi vividhāvṛttimanti ca |
paramāṇvaṃśamātre'pi trijaganti dadarśa saḥ || 16 ||
[Analyze grammar]

maricasyāntare taikṣṇyaṃ śūnyatvamiva vāṅga khe |
trijagatsatyasati ca vidyate cinmayātmani || 17 ||
[Analyze grammar]

ityevaṃ bhāvayanmuktabhāvayā śuddhasaṃvidā |
śakraḥ krameṇa tenaiva sa nirvāṇamavāptavān || 18 ||
[Analyze grammar]

tasyābhavad yaśśakrasya putraḥ parapurañjayaḥ |
so'pi krameṇa tenaiva tathaiva dhyānavānabhūt || 19 ||
[Analyze grammar]

dhyānena sarvamekatra paśyaṃściramudāradhīḥ |
dadarśemamasau sargamasmadīyaṃ mahāmatiḥ || 20 ||
[Analyze grammar]

tato'sminvicaran sarge śakrānte śakratāṃ gataḥ |
cakāra jagatāṃ rājyaṃ vṛttāntaśataśobhitam || 21 ||
[Analyze grammar]

vidyādharakulādhīśa ihādyaiva sa devarāṭ |
tasyendrasya kulotpanna iti viddhi yathāsthitam || 22 ||
[Analyze grammar]

tato hṛdayabījasthaprāṅmukhābhyāsayogataḥ |
bisajālavilāsādivṛttāntamanubhūtavān || 23 ||
[Analyze grammar]

yathaiṣa śakraḥ kathitastrasareṇūdarāspadaḥ |
bisavālāspadaścaitatkulajaḥ kāntimānatha || 24 ||
[Analyze grammar]

tathā śatasahasrāṇi tatrataścānyataśca khe |
tādṛśavyavahārāṇi samatītāni santi ca || 25 ||
[Analyze grammar]

vahatīyamavicchinnā cirāyaivaṃ taraṅgiṇī |
tāta dṛśyasaritprauḍhā mūḍhā rūḍheva tatpade || 26 ||
[Analyze grammar]

iti māyeyamādīrghā prasṛtopaśamonmukhī |
satyāvalokamātrātivilayaikavilāsinī || 27 ||
[Analyze grammar]

yataḥ kutaścinmāyeyaṃ yatra kvacana vānagha |
yathā kathañcitsampannamātraiva paridṛśyate || 28 ||
[Analyze grammar]

ahambhāvacamatkāramātrādvṛṣṭirivāmbudāt |
jāyate mihikevāśu prekṣāmātravināśinī || 29 ||
[Analyze grammar]

maināṃ patābhimatadarśana paśya dṛśyamuktaṃ svabhāvamavabhāsanamātratattvam |
sarvārthaśūnyamata eva ca śūnyarūpamekaṃ khamātramiva mātra vikalpamehi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 171

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: