Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sargavilāyanaṃ nāma sargaḥ |
saptacatvāriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
kalanāmātrakāryatvādime mervādayo'drayaḥ |
mṛdavo laghavaḥ sākṣātkauśeyanikarādapi || 1 ||
[Analyze grammar]

nisspandapavanākāraśarīrā bhūtajātayaḥ |
brahmādyā api vidyante piśācapaṭalādivat || 2 ||
[Analyze grammar]

ahorātrātmanī tucche prakāśatamasī tate |
jantoḥ pavanadehasya cchāyāvihasane iva || 3 ||
[Analyze grammar]

anviṣyamāṇamaprāpyaṃ jagatsphurati khe pare |
keśapiñchalavabhrāntirivānirmalacakṣuṣaḥ || 4 ||
[Analyze grammar]

surāsurāḥ sphurantīme chinnavṛkṣapiśācavat |
paripaśyanti saṃsāraṃ dagdhadehakajīvavat || 5 ||
[Analyze grammar]

niśśvasanti ca bhastrāvadvivartante khadhūmavat |
cinvantyardhaprasuptābhaṃ paśyantyudbhrāntamābilam || 6 ||
[Analyze grammar]

jaḍāḥ sphuranti janatā nadīrayataraṅgavat |
budhyante'nyātmakāścānyatkokilāḥ kākatāmiva || 7 ||
[Analyze grammar]

udyanti sthāvarā bhūmau rayarekhā ivāmbhasi |
bhāvāḥ pariṇamantyantarjalānīva rayājjale || 8 ||
[Analyze grammar]

anubhūtaya ātmasthā ikṣormadhuratā iva |
kṣobhyante vikriyante ca pavanasparśapīḍanaiḥ || 9 ||
[Analyze grammar]

kalanaikātmikā laghvī sakulādrīndramaṇḍalā |
tulāmāropitā bhūmirna bhavatyardharaktikā || 10 ||
[Analyze grammar]

bhaviṣyadbhūtakośasthaṃ dyauḥ pātālatalaṃ gatā |
agneścitrakṛtasyeva śaityamevānubhūyate || 11 ||
[Analyze grammar]

adhūmātma nirādhāramavātādisamīritam |
khamūrdhvamambu yātyabhrairbāndhavairiva śikṣitam || 12 ||
[Analyze grammar]

samudrā divi tiṣṭhanti tārakā uditā bhuvaḥ |
nṛtyanti sabhujāśśailāś saikataṃ tailamujjhati || 13 ||
[Analyze grammar]

yathā saṅkalpyate yad yattattathā na tadanyathā |
saṅkalpakalanākalpaṃ kiṃ satkiṃ vāpyasadbhavet || 14 ||
[Analyze grammar]

na sthiraṃ nāsthiraṃ kiñcinna jaḍaṃ na ca cetanam |
nāhaṃ na tvaṃ na sannāsanna sthūlaṃ nāṇutātatam || 15 ||
[Analyze grammar]

sarvaṃ ca sarvathā sarvaṃ sarvadā sārvasārvikam |
kalpanāviśvarūpātma na tadasti na yadvapuḥ || 16 ||
[Analyze grammar]

bālenairāvaṇo baddho dagdhāścandratviṣādrayaḥ |
saritpravāhalaguḍairyudhyante citramānavāḥ || 17 ||
[Analyze grammar]

suphālakṛṣṭe vitate vyomni vyuptāḥ suśālayaḥ |
pakvāśca saṅgṛhītāśca bhāṇḍeṣu ca niyojitāḥ || 18 ||
[Analyze grammar]

hariṇā hāri gāyanti nṛtyanti vanarājayaḥ |
padmā dṛṣadi jāyante prasūtāḥ kalabhaṃ śilāḥ || 19 ||
[Analyze grammar]

uḍḍīyante purāṇyuccairbhikṣanti bhuvi bhānavaḥ |
sānavo nagarāyante gāyanti mṛdu madgavaḥ || 20 ||
[Analyze grammar]

ityādikāpi saṅkalpakalā satyeva rājate |
anyā satyāpyasatyeva na saṃvittirvirājate || 21 ||
[Analyze grammar]

eṣā ca saṅkalpakalā tīvrasaṅkalpakalpitā |
pūrvasaṅkalpasantyāgātsatyarūpānumīyate || 22 ||
[Analyze grammar]

ataḥ satyamasatyaṃ vā neha kiñcana vidyate |
yad yathā bhāvyate yatra tattathā tatra dṛśyate || 23 ||
[Analyze grammar]

iti nāstīdamakhilamasti vā brahmasattayā |
ākāśātma nirākāśaṃ suptamānavahṛtsamam || 24 ||
[Analyze grammar]

itīyaṃ hṛdayenaiva trijagatpustaputrikā |
na janyate janyate vā dhāryate vā na dhāryate || 25 ||
[Analyze grammar]

yādṛśena yadā yatra saṃsthānenābhirocate |
tādṛśena tadā tatra svecchayotpādyate na vā || 26 ||
[Analyze grammar]

ityasminpelavākāre saṅkalpāyattarūpiṇi |
svāyatte sadasadbhāvabhrame keva kadarthanā || 27 ||
[Analyze grammar]

svayatnamātrasaṃsiddhireṣa so'ṅga śiśorapi |
sargo'pavargalābho vā manye sidhyati helayā || 28 ||
[Analyze grammar]

etadbuddhvā buddhimattvānnirāmayamanomayaḥ |
bhāvābhāvobhayāttastvamamanomaya eva vā || 29 ||
[Analyze grammar]

iti bhrāntimayaṃ viśvaṃ buddhvā viṣvagasāravat |
viśvaśabdārthasantyāge niṣṭhāyāṃ tiṣṭha sāravat || 30 ||
[Analyze grammar]

neha satyaṃ na vāsatyaṃ nāvastutvaṃ na vastutā |
kenāpīdaṃ kvacitkiñcitkimapīva kvacitsthitam || 31 ||
[Analyze grammar]

kā nāma sāsti kalanā kalayāpavargo vācāṃ yayaiti viṣayaṃ viśadāvabhāsaḥ |
śāstreṇa kevalamasau parivarṇyate'ntaḥ sambodhameti tu kayāpi nijaikayuktyā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 147

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: