Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaikatāpratipādanaṃ nāma sargaḥ |
aṣṭātriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
maduktametadākarṇya nirṇīya śubhamityalam |
hṛdaye cākhilaṃ kṛtvā tiṣṭhetthaṃ śṛṇu rāghava || 1 ||
[Analyze grammar]

sarvameva parityajya kāṣṭhamaunī bhavānagha |
nirvāsano nirmananaḥ kṣīṇacittaḥ praśāntadhīḥ || 2 ||
[Analyze grammar]

apaśyannapyagragatānaśṛṇvanpaṭahānapi |
aspṛśannambaramapi na jighrañchvasanādyapi || 3 ||
[Analyze grammar]

prabhuñjāno'pyabhuñjāno vyomavadvimalāntaraḥ |
saṃvidaivedṛśastiṣṭha niṣṭhāmādhyātmikīṃ gataḥ || 4 ||
[Analyze grammar]

ātmanyevāssva śāntātmā mūkāndhabadhiropamaḥ |
pustācchailādiva kṛtaścitrabhittāvivārpitaḥ || 5 ||
[Analyze grammar]

iti buddhīndriyaireva sthitvā meruriva sthiraḥ |
apunarbhavanāyaiṣi samādhānamahāśayaḥ || 6 ||
[Analyze grammar]

kuru karmendriyaiḥ kāryaṃ yantravatspandacañcalaiḥ |
ardhasuptaprabuddhābhaiḥ svakarmābhyāsacañcalaiḥ || 7 ||
[Analyze grammar]

aphalecchānusandhānairbālairunmattakairiva |
avāsanairamananaiścalairvṛkṣadalairiva || 8 ||
[Analyze grammar]

nityamantarmukho bhūtvā svātmārāmaḥ prapūrṇadhīḥ |
jāgratyeva suṣuptasthaḥ kuru karmāṇyanidravat || 9 ||
[Analyze grammar]

yathā maunī yantrapumān karotyevaṃ kuru kriyām |
vātasvabhāvātspandīni calantvaṅgāni kiṃ tava || 10 ||
[Analyze grammar]

antaḥ sarvaparityāgī bahiḥ kurvannapi sthiram |
na kartāsi na bhoktāsi na cāyamasi netaraḥ || 11 ||
[Analyze grammar]

yasya nāhaṅkṛto bhāvaśceto yasya na lipyate |
jagannighnanprakurvanvā na hanti na karoti saḥ || 12 ||
[Analyze grammar]

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ muktamāhustamuttamāḥ || 13 ||
[Analyze grammar]

evaṃ samādhānamayo mahātmanbhūyo na cintāmupayāti kaścit |
mahāsamādhānamanantametadāśritya tiṣṭhāmṛtatāmupaiṣi || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 138

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: