Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyāvabodhayogopadeśo nāma sargaḥ |
saptatriṃśaduttaraśatatamaḥ sargaḥ |
vālmīkiḥ |
evaṃ vāsiṣṭhamākarṇya vaco vikasitāśayaḥ |
ucchvasanniva cittena rāmo vacanamabravīt || 1 ||
[Analyze grammar]

rāmaḥ |
aho nu bhāro bharavāṃścetasā projjhitaścirāt |
ayaṃ so'hamidaṃ me'dya cetyādistvagivāhinā || 2 ||
[Analyze grammar]

svacchatāmupayāte'yamantaḥkaraṇasaṃsthitiḥ |
śobhate śaradīva dyauśśāntavāridaviplavā || 3 ||
[Analyze grammar]

ayaṃ so'hamidaṃ me'dya iti bhāraṃ mahābharam |
api merorgurutaraṃ dhārayan ko na sīdati || 4 ||
[Analyze grammar]

śāmyāmi parinirvāmi jāgarmyāśvāsavānaham |
adhvagasyeva me skandhādgṛhītā mahatī śilā || 5 ||
[Analyze grammar]

etāvantamahaṃ kālamaho nu khalu vañcitaḥ |
yadimāṃ padavīṃ śāntāṃ śītalācchāṃ na labdhavān || 6 ||
[Analyze grammar]

tadimaṃ saṃśayaṃ śeṣamekaṃ me chettumarhasi |
bhagavan sarvadharmajña prodvijante hi nottamāḥ || 7 ||
[Analyze grammar]

paramātmamayaṃ sarvaṃ yadi nāma sadaiva hi |
idaṃ kāryamidaṃ neti tatkimarthaṃ kṛtaḥ kramaḥ || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathotpannā na votpannā jīvāḥ paramakāraṇāt |
dvaitavanto'tha vādvaitāstattāvajjñātavānbhavān || 9 ||
[Analyze grammar]

tatra tāvatsvasaṅkalpād yeṣāṃ dvaitamalaṃ sthitam |
taistāvatsaṃsṛtau kiñcitsaṃsartavyamasaṃśayam || 10 ||
[Analyze grammar]

tatra kecidbālya eva svacamatkārayogataḥ |
vidanti paramātmānaṃ tiṣṭhanti vigatajvaram || 11 ||
[Analyze grammar]

anīśvarāḥ seśvarāśca ye jīvā dehatāṃ gatāḥ |
gṛhītadvaitavistārāḥ kālenāyānti te padam || 12 ||
[Analyze grammar]

bhavatyevātiviśrāntirnāsti kasyāsti kasya ca |
sucirātkevalaṃ kaścidacirādvetti kaścana || 13 ||
[Analyze grammar]

kecidviditavedyatvaṃ yānti rāghava yauvane |
jarāvantaḥ paraṃ vastu vidantīhāpare janāḥ || 14 ||
[Analyze grammar]

evaṃ tajjñāstathājñāśca tiṣṭhantyeva yathāsthitam |
asyāṃ vyavahṛtau jīvanmuktā baddhāśca mānavāḥ || 15 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti teṣāṃ yadi jagatsthitiḥ |
nonnīyate tatkṣayakṛnmātsyo nyāyaḥ pravartate || 16 ||
[Analyze grammar]

yāvatkiñcitprasphurati sargastāvatkadarthanām |
mā yātu mātsyanyāyena kileti vihitā sthitiḥ || 17 ||
[Analyze grammar]

niṣpuṇyapāpaṃ niścittaṃ nirmamo'mananakriyam |
kālātivāhanāyaiva jīvanmukto'vatiṣṭhate || 18 ||
[Analyze grammar]

māyāgrastamatistvātmavāsanāvaśataḥ phalam |
prāpnotīhāmutra caiva tadarthaṃ yatate ca saḥ || 19 ||
[Analyze grammar]

etāvattāvadābālapaṇḍitāmaramānavam |
avisaṃvādi yad yādṛkcittaṃ tanmayatātmanaḥ || 20 ||
[Analyze grammar]

svasaṅkalpaikabījāya narakasvargaśākhine |
phalāyājñasya kartṛtvamakartṛtvaṃ ca rāghava || 21 ||
[Analyze grammar]

yattu tajjñasya kartṛtvamakartṛtvaṃ ca vā kvacit |
tatprameyadaśāmeti na kadācana kasyacit || 22 ||
[Analyze grammar]

kartā bhavatvakartā vā mukta evāṅga tattvavit |
bhūyo majjati nājñāne payaḥphena ivāmbhasi || 23 ||
[Analyze grammar]

kartā bhavatvakartā vā baddha evāyathārthavit |
araṇyakūpācchvevāsmānmohānnottarati kvacit || 24 ||
[Analyze grammar]

nirdeho nirmanā maunī śāntaḥ svastho nireṣaṇaḥ |
kurvanneva ca karmāṇi tiṣṭhottiṣṭhasva tatpade || 25 ||
[Analyze grammar]

jīvo brahmārṇave vīcirjīvāmbhodhāvahaṅkṛtiḥ |
ahaṅkārāmbudhau buddhirbuddhyabdhau cittamābilam || 26 ||
[Analyze grammar]

cittābdhau vāsanā vīcirvāsanābdhau tu saṃsṛtiḥ |
saṃsārābdhau śarīraṃ ca śarīrābdhau ca jīvitam || 27 ||
[Analyze grammar]

jīvitābdhau ca yuvatā cañcale yauvanārṇave |
vīcirindriyasaṅghātaḥ spandastvindriyavāridhau || 28 ||
[Analyze grammar]

spandāmbhodhāvanubhavaḥ svānubhūtyāmbudhau tataḥ |
taraṅgaścitsamullāsa itīdaṃ sargavedanam || 29 ||
[Analyze grammar]

śabdasaṃsparśarūpādi yenedamavabudhyate |
taccinmātraṃ jagatsarvaṃ tatsāratvād raghūdvaha || 30 ||
[Analyze grammar]

akṣubdho'vyapadeśyo'sāvasargakaraṇonmukhaḥ |
unnīyate cidambhodhiḥ sadbhirbrahmeti kevalam || 31 ||
[Analyze grammar]

akṣubdhamapi tatkṣubdhamiva cetkṛtavedanam |
taccidaṃśamupāruhya brahma sarga iti sthitam || 32 ||
[Analyze grammar]

akṣubdho'sāvavācyo hi samaścitimahārṇavaḥ |
vaktuṃ na kenacinnāmnā kalayā vāpi śakyate || 33 ||
[Analyze grammar]

na ca tasya mahābāho kṣobhaḥ sambhavati kvacit |
pṛthaktanmātrarūpatvātsarvasya jagato gateḥ || 34 ||
[Analyze grammar]

svarūpe tasya devasya kevalaṃ yā vilāsitā |
saiṣoktā kṣobhaśabdena cicchabdena ca vānagha || 35 ||
[Analyze grammar]

paramārthamahāmbhodhau ciccetyalavarūpiṇī |
ūrmivatsphurati spandāttenedaṃ jāyate jagat || 36 ||
[Analyze grammar]

akṣubdho'sāvanirdeśyaḥ samaścinmātrasāgaraḥ |
kṣubdhaścetyataraṅgastu cidityākalito budhaiḥ || 37 ||
[Analyze grammar]

cidabdhau laharī cetyaṃ sā ca tasmānna bhidyate |
tāvanmātraikasāratvādvāri vīcirivāmbhasaḥ || 38 ||
[Analyze grammar]

tasmādbhūtāni jātāni tāvanmātrāṇi tāni ca |
tadevātadivābhāti sakalaṃ cākalaṃ ca tat || 39 ||
[Analyze grammar]

ekameva nakiñcid yatkiñcidvā tadidaṃ jagat |
nānānānātayā ceto mā mithyākulatāṃ naya || 40 ||
[Analyze grammar]

ekasya vāmbhaso vīcirūpeṇa sphurato yathā |
nānyatāsti tathā bhūtabhāvena sphuraṇāccitaḥ || 41 ||
[Analyze grammar]

bījameva yathā stambhaḥ pattraṃ puṣpaṃ phalaṃ rasaḥ |
pariṇāmādirahitaṃ bhavatyevaṃ jagantyajaḥ || 42 ||
[Analyze grammar]

phalāntā bījasattaiva sphuratyanyatayeva sā |
advaitaikyajagadrūpā brahmasattaiva jṛmbhate || 43 ||
[Analyze grammar]

bījaṃ sattaikasāmānyenāphalāntaṃ yathā sthitam |
brahma sattaikasāmānyenāsargāntaṃ tathā sthitam || 44 ||
[Analyze grammar]

brahmaikasattāsāmānyamātramevedamātatam |
satyamekaṃ jagaditi vyāhṛtaṃ taruvṛkṣavat || 45 ||
[Analyze grammar]

ya evācchaścitaḥ spandaḥ sa evetthaṃ jagadbhramaḥ |
yaścāspandaḥ sa evāṅga paramopaśamaśśivaḥ || 46 ||
[Analyze grammar]

aho mahattā svacchāyāścito yasyā jagantyapi |
spandamātrātsamudyanti līyante'spandamātrataḥ || 47 ||
[Analyze grammar]

yasyonmeṣanimeṣābhyāṃ bhāvānāṃ pralayodayau |
nānānānābhamiva yattadidaṃ brahma cidghanaḥ || 48 ||
[Analyze grammar]

cidvātavadabhinnātmā spandādātmagatād yathā |
tathaiva jagadetasmāttasmāttatsthaṃ tadeva ca || 49 ||
[Analyze grammar]

ataśśuddhamanābhāsaṃ sarvaṃ cidghanamakṣaye |
dṛśyamāne'pi naiva stastvattāmatte bhavābhayaḥ || 50 ||
[Analyze grammar]

naikyaṃ na ca dvaitamihāsti kiñcinna tvattvamattvādi sadapyasadvā |
sarvaṃ ca sarvatra sadaiva cāsti yadbuddhavānevamapīha tattat || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 137

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: