Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mahāsamādhānaṃ nāma sargaḥ |
ekonacatvāriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
yatraikadvitvakalanāḥ sambhavanti hi kāścana |
tatraikāntasamādhāne bhaṅgo bhavati rāghava || 1 ||
[Analyze grammar]

ekameva tu yatrāsti sattāsāmānyamātrakam |
tatra kiṃ kasya kenaiva samādhānaṃ vinaśyati || 2 ||
[Analyze grammar]

cinomi na cinomīti tyaktvā śabdārthavibhramam |
cidrūpa evācidrūpo maunavāṃstiṣṭha kāṣṭhavat || 3 ||
[Analyze grammar]

sthitirvāyoravahataḥ payaso'dreśca khasya vā |
avāsanāntaḥ sā te'stu kurvato'kurvataścitaḥ || 4 ||
[Analyze grammar]

ahambhāvo vilīno yastāpasthahimaleśavat |
cetyasyācayanādantaḥ sampannaḥ paramaṃ padam || 5 ||
[Analyze grammar]

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |
śāntaṃ cittvamasaṃvedyamananyadidamātatam || 6 ||
[Analyze grammar]

ayaṃ pratyekamuditaḥ pṛthaksaṃsṛtiṣaṇḍakaḥ |
sasurāsurapātālalokāntaradharāmbaraḥ || 7 ||
[Analyze grammar]

jñaḥ sarvetarasaṅkalpasargānpaśyatyakhaṇḍitān |
āsvāditekṣuḥ sarvekṣurasān sānubhavāniva || 8 ||
[Analyze grammar]

saṅkalpasargapuruṣāḥ satyāḥ sarve parasparam |
cidvyomno'cchinnarūpatvāttattānubhavataḥ svataḥ || 9 ||
[Analyze grammar]

spandavicchittayaḥ sarvā dravabhāvād yathāmbhasaḥ |
saṃvidvicchittayaḥ sarvāścitirūpāttathātmanaḥ || 10 ||
[Analyze grammar]

aikyamaikyātmatāpūrvaṃ ratnayugmatviṣo yathā |
yānti vittvena saṅkalpasargā bhinnāstathaikatām || 11 ||
[Analyze grammar]

yad yadālokyate toye tattatsarvaṃ yathā dravaḥ |
yad yadāmṛśyate śānte tattatsarvaṃ citistathā || 12 ||
[Analyze grammar]

cidīhanaṃ vidus cittaṃ nirvāṇaṃ cidanīhanam |
na cidālihanīyo'taḥ padārtho'viditātmanaḥ || 13 ||
[Analyze grammar]

cittasattā paraṃ duḥkhaṃ cittāsattā paraṃ sukham |
ataścittaṃ vidīhātma neyaṃ śamamavedanāt || 14 ||
[Analyze grammar]

dṛṣṭvā ramyamaramyaṃ vā stheyaṃ pāṣāṇavatsamam |
etāvatātmayatnena jitā bhavati saṃsṛtiḥ || 15 ||
[Analyze grammar]

svenaiva puruṣārthena padārthāmajjanātmanā |
tīryate goṣpadamiva na tu daivādbhavārṇavaḥ || 16 ||
[Analyze grammar]

vastuprāptau cidīhāyāmudite cittarākṣase |
saṅkhyātuṃ kena śakyante śūnyāḥ saṃsṛtivibhramāḥ || 17 ||
[Analyze grammar]

ataścitamadhāvantīṃ dhārayannavidanniva |
kāṣṭhaloṣṭasamastiṣṭha kāryaṃ kurvanyathāgatam || 18 ||
[Analyze grammar]

saṃvedanīyaṃ na sukhaṃ nāsukhaṃ naiva madhyamam |
etāvatā tu yatnena duḥkhānto'nanta āpyate || 19 ||
[Analyze grammar]

vastvasanmṛgatṛṣṇāmbu jīvo vastutayā lihan |
cittayakṣodaye bhīmāmimāṃ prāpnoti saṃsṛtim || 20 ||
[Analyze grammar]

sabāhyābhyantaraṃ paśyaṃścitā caittaṃ dṛṣaddṛḍhaḥ |
bhūmikākramayogena mukto bhava bhavārṇavāt || 21 ||
[Analyze grammar]

āpīnamaṇḍalaśaśāṅkavadantareva śrīmadrasāyanamayaḥ sukhameti tajjñaḥ |
vijñātasarvabhuvanatrayavastusāraḥ kurvanna nāma kurute paramabhyupetaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 139

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: