Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

turyapadavicāro nāma sargaḥ |
trayastriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
akartṛkarmakaraṇamasi cittattvamakṣayam |
jāgratsvapnasuṣuptākhyo bhramaḥ saṅkalpitastvasan || 1 ||
[Analyze grammar]

atremaṃ śṛṇu vṛttāntaṃ kathyamānaṃ mayādhunā |
prabuddho'pi yathā bodhamupaiṣi vibudhopamaḥ || 2 ||
[Analyze grammar]

kasmiṃścitkānane kāṣṭhamaunasthitamarindama |
dṛṣṭadrutamṛgaṃ kañcinmuniṃ papraccha lubdhakaḥ || 3 ||
[Analyze grammar]

paścādupagato bāṇabhinnaṃ mṛgamabhidrutaḥ |
kva prayāto mṛga iti pratyuvāca sa taṃ muniḥ || 4 ||
[Analyze grammar]

śamaśīlā vayaṃ sādho munayo vanavāsinaḥ |
nāsmākamastyahaṅkāro vyavahāreṣu yaḥ kṣamaḥ || 5 ||
[Analyze grammar]

sarvāṇīndriyakarmāṇi karoti hi sakhe manaḥ |
ahaṅkāramayaṃ tanme nūnaṃ pragalitaṃ ciram || 6 ||
[Analyze grammar]

maṇicandrārkadahanaprakāśāḥ kārukaṃ yathā |
audāsīnyena tiṣṭhanto yojayanti kriyākrame || 7 ||
[Analyze grammar]

ahaṅkāro manonāmā sa cendriyagaṇaṃ nṛṇām |
niyojayati kāryeṣu sveṣu sākṣivadāsthitaḥ || 8 ||
[Analyze grammar]

sa evābhyupaśānto naśśaradīva payodharaḥ |
kastiṣṭhatvindriyārtheṣu mṛtaḥ ka iva valgati || 9 ||
[Analyze grammar]

cittaṃ śāntimupāyātamasmākaṃ vananāyaka |
mṛtacittā vayamiha sthitā dārumayā iva || 10 ||
[Analyze grammar]

asmākaṃ nāstyahaṅkāro raso vā śuṣkabhūruhām |
ahaṅkāro hi sarveṣāṃ karmaṇāṃ mūlakāraṇam || 11 ||
[Analyze grammar]

tantau muktāphalānīva prayānti samavāyitām |
ahaṅkṛtāvindriyāṇi sāmantā iva rājani || 12 ||
[Analyze grammar]

ahaṅkāramahātantau chinne tvindriyabālakāḥ |
itaścetaśca gacchanti sāmantā vinṛpā iva || 13 ||
[Analyze grammar]

nirahaṅkṛticittāni viśarārūṇi lubdhaka |
mamendriyāṇi kāryeṣu na lagantyapsvivāmbujam || 14 ||
[Analyze grammar]

mithaḥ saṃśleṣamāyānti na mamendriyabālakāḥ |
vināhaṅkārajatunā śītalāyaḥkaṇā iva || 15 ||
[Analyze grammar]

na me buddhīndriyaṃ kañcidvetti karmendriyakramam |
citrasthā iva tiṣṭhanti sveṣvartheṣvīkṣaṇādayaḥ || 16 ||
[Analyze grammar]

sādho yadindriyaṃ vakti tena dṛṣṭo na te mṛgaḥ |
yasya vā darśane śaktirvaktuṃ jānāti tanna naḥ || 17 ||
[Analyze grammar]

na kānicinmamaitāni galitāhaṅkṛteḥ kila |
tadvyādha kastvāṃ kathayatvārtimanmṛgadarśanam || 18 ||
[Analyze grammar]

sarveṣāmindriyāṇāṃ hi paśūnāmiva pālakam |
cittaṃ tacca vilīnaṃ naḥ sarvārtharahite pade || 19 ||
[Analyze grammar]

itaścetaśca vikṣiptarūpāṇyetāni tatkatham |
kiṃ vā tvā kathayantvaṅga gatānīhaiva pañcatām || 20 ||
[Analyze grammar]

nirmātṛpitṛko yadvadviśarāruśśiśuvrajaḥ |
tathākṣavṛndamadhṛti nirahambhāvavāsanam || 21 ||
[Analyze grammar]

jāgratsvapnasuṣuptākhyā daśā vedmi na kāścana |
turya evāvatiṣṭhe'haṃ tatra dṛśyaṃ na vidyate || 22 ||
[Analyze grammar]

iti nirvacanībhāvaṃ yathārthakathanena saḥ |
lubdhako muninā nīto jagāmābhimatāṃ diśam || 23 ||
[Analyze grammar]

ato vacmi mahābāho nāsti turyetarā daśā |
nirvikalpā hi citturyaṃ tadevāstīha netarat || 24 ||
[Analyze grammar]

satyaṃ dṛṣṭvā brahmabhāvaṃ gate jīve nirarthakam |
dehe bhavantīndriyāṇi citrabhittāvivānagha || 25 ||
[Analyze grammar]

yatreṣṭāniṣṭasambandhe nodayaḥ sukhaduḥkhayoḥ |
na taccittaṃ bhaved rāma tatsattvaṃ turyagaṃ viduḥ || 26 ||
[Analyze grammar]

svapnakāle svapna eva jāgradvyagrāparigrahāt |
jāgracca svapnatāmeti smaraṇīyatayā tayā || 27 ||
[Analyze grammar]

asatyaṃ jāgrati svapnaḥ svapne jāgradasanmayam |
jāgratsvapnavikārāntā ghanamohā suṣuptabhūḥ || 28 ||
[Analyze grammar]

jāgratsvapnasuṣuptākhyaṃ trayamaṅga bhramodbhavam |
varatrāyāmivāhitvaṃ vijñāne prasphuratsthitam || 29 ||
[Analyze grammar]

turyamastyanavacchinnaṃ śuddhacinmātrarūpi yat |
tatraitatsphurati bhrāntyā taraṅgatvamivāmbhasi || 30 ||
[Analyze grammar]

yathābhūtārthavijñānāttrayametadvilīyate |
jīvanmuktapadaṃ śuddhaṃ turyamevāvaśiṣyate || 31 ||
[Analyze grammar]

proktaṃ videhamuktatvaṃ turyānta iti paṇḍitaiḥ |
cidbrahmetyevamādīnāṃ vacasāṃ tadagocaraḥ || 32 ||
[Analyze grammar]

jāgratsvapnasuṣuptākhyaṃ trayaṃ rūpaṃ hi cetasaḥ |
śāntaṃ ghoraṃ ca mūḍhaṃ ca tryātma cittamiha sthitam || 33 ||
[Analyze grammar]

ghoraṃ jāgranmayaṃ cittaṃ śāntaṃ svapnamayaṃ sthitam |
mūḍhaṃ suṣuptabhāvasthaṃ tribhirhīnaṃ mṛtaṃ bhavet || 34 ||
[Analyze grammar]

yatra cittaṃ mṛtaṃ tatra sattvamekaṃ sthitaṃ samam |
tadviddhi jīvanmuktatvaṃ tatturyaṃ tanmahatpadam || 35 ||
[Analyze grammar]

tatraite munayaḥ siddhā brahmaviṣṇuharādayaḥ |
sattvātmake turyapade jīvanmuktā vyavasthitāḥ || 36 ||
[Analyze grammar]

yaṃ taṃ muniṃ vane vyādhaḥ pṛṣṭavānmṛgahetunā |
sa saṃsthitasturyapade śuddhasattvodayātmani || 37 ||
[Analyze grammar]

cittācāraṃ na jānāti mṛtacittaḥ sa kañcana |
śāntāśeṣaviśeṣāṃśamadvaitaikyapadaṃ gataḥ || 38 ||
[Analyze grammar]

samastasaṅkalpavilāsamukte turye pade tiṣṭha nirāmayātmā |
yatra sthitāḥ sādhu sadehamuktāḥ praśāntabhedā munayo mahāntaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 133

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: