Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃvedyacikitsanayogopadeśo nāma sargaḥ |
dvātriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
jīvasya trīṇi rūpāṇi sthūlasūkṣmaparāṇi tu |
tatrāsya yatparaṃ rūpaṃ tadbhaja dve'pare tyaja || 1 ||
[Analyze grammar]

asyāsatī tu dve rūpe dvicandratvamivotthite |
vicārādeva naśyete paraṃ rūpaṃ na naśyati || 2 ||
[Analyze grammar]

jīvasya yadanāśaṃ tu rūpaṃ rāghava tadbhavān |
tatraivācalavadbaddhapadamāssva ramasva ca || 3 ||
[Analyze grammar]

rāmaḥ |
jīvasya yāni bhagavaṃstrīṇi rūpāṇi tāni me |
yathāvatkathayānāśaṃ rūpaṃ vedmi yathāsya tat || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
pāṇipādamayo yo'yaṃ deho bhogāya valgati |
bhogārthametajjīvasya rūpaṃ sthūlamiha sthitam || 5 ||
[Analyze grammar]

svasaṅkalpacidākāraṃ yāvatsaṃsārabhāvi yat |
cittaṃ tadviddhi jīvasya rūpaṃ rāmātivāhikam || 6 ||
[Analyze grammar]

sati cāsati dehe'sminprāṇavātarathasthitam |
etadasya manorūpaṃ jagadbhrāmyatyavāritam || 7 ||
[Analyze grammar]

āmodaḥ pavanārūḍhaḥ puṣpaṃ tyaktvā yathāmbare |
bhavatyevaṃ śarīreṣu naṣṭeṣu prāṇagaṃ manaḥ || 8 ||
[Analyze grammar]

yathā rakṣārthasūtrasya granthayo vividhāḥ sthitāḥ |
yathā veṇulatāyāśca parvāṇyaṅge sthitāni vā || 9 ||
[Analyze grammar]

cittatantau sudīrghe'smiñcharīrāṇi tathānagha |
utpatyotpatya nāśīni saridrayataraṅgavat || 10 ||
[Analyze grammar]

ādyantarahitaṃ satyaṃ cinmātraṃ nirvikalpakam |
yattadviddhi paraṃ rūpaṃ jīvasyādyaṃ tṛtīyakam || 11 ||
[Analyze grammar]

jagatprajāyate tasmāttasminneva pralīyate |
manāksphuritvā tadrūpamūrmijālamivārṇave || 12 ||
[Analyze grammar]

jāgratsvapnasuṣuptānāṃ bhavanāśodbhavasthiteḥ |
etatturyapadaṃ śuddhamatra baddhapado bhava || 13 ||
[Analyze grammar]

rāmaḥ |
brahmanyeyaṃ vinā nidrāṃ grāhyagrāhakasaṅgadṛk |
sā lolā jāgradāstheti jānāmyeva na saṃśayaḥ || 14 ||
[Analyze grammar]

jāgradvatsvapnakāle yā nidrāyāṃ sphurati bhrame |
grāhyagrāhakasaṃvittiḥ sā svapnākhyeti vedmyaham || 15 ||
[Analyze grammar]

bhāvijāgratsvapnadaśā yā dṛṣadvadvimūḍhatā |
sā suṣuptadaśetyeva jānāmyeva munīśvara || 16 ||
[Analyze grammar]

jāgratsvapnasuṣupteṣu sthitaṃ triṣvapyalakṣitam |
turyaṃ tūryādatītaṃ ca tadviprendra kimucyate || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
ahambhāvānahambhāvau tyaktvā sadasatī tathā |
yadasaktaṃ samaṃ svacchaṃ sthitaṃ tatturyamucyate || 18 ||
[Analyze grammar]

yā svasthā samatā śāntā jīvanmuktavyavasthitiḥ |
sākṣyavasthā vyavahṛtau sā turyakalanocyate || 19 ||
[Analyze grammar]

rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā turyatāmupagacchati || 20 ||
[Analyze grammar]

samatā svacchatā cāntarekatā nirvikalpatā |
śunyatā bhāvitā yena turyāvasthāmasau gataḥ || 21 ||
[Analyze grammar]

sarva eva mahānto'pi brahmaviṣṇuharādayaḥ |
narāśca kecijjīvanto muktāsturye vyavasthitāḥ || 22 ||
[Analyze grammar]

naitajjāgranna ca svapnaḥ saṅkalpānāmasambhavāt |
suṣuptabhāvo nāpyetadabhāvājjaḍatāntayoḥ || 23 ||
[Analyze grammar]

rajjusarpabhramanibhaṃ nātra cittaṃ vivalgati |
sattāsāmānyamekātma sattvamatra samaṃ sthitam || 24 ||
[Analyze grammar]

ātmārāmāmalānandā saṃśāntasakalaiṣaṇā |
jīvanmuktadaśā rāma turyaśabdena kathyate || 25 ||
[Analyze grammar]

yathā svapne jagadbhānamidaṃ citkacanaṃ tviti |
bodhāddveṣabhayonmuktaṃ śāntamapratighaṃ bhavet || 26 ||
[Analyze grammar]

atyantāsambhavāddṛśyadṛśāṃ brahmātmatodayāt |
tathā rāgādinirmuktamāsitaṃ turyamucyate || 27 ||
[Analyze grammar]

śāntaṃ samyakprabuddhānāṃ yathāsthitamidaṃ jagat |
vilīnaṃ turyamityāhurabuddhānāṃ sthiraṃ sthitam || 28 ||
[Analyze grammar]

jīvanmuktapadādūrdhvaṃ vacasāṃ yanna gocare |
śāntaṃ videhamuktatvaṃ turyātītaṃ taducyate || 29 ||
[Analyze grammar]

jīvanmuktapade turye kañcitkālaṃ yadṛcchayā |
sthitvā videhamuktatvaṃ yāhi turyottaraṃ padam || 30 ||
[Analyze grammar]

turye baddhapado bhūtvā paramāṃ samatāṃ gataḥ |
mākartā mā ca kartā tvaṃ bhava prakṛtakarmaṇi || 31 ||
[Analyze grammar]

ahaṅkārakalātyāge śāntataivānubhūyatām |
viśarārau kṣate citte turyāvasthopatiṣṭhate || 32 ||
[Analyze grammar]

yā karmasviha saṃsṛtau vyavahṛtiḥ sa svapnajāgradbhramo yanmaurkhyaṃ ghanameva mohavalitaṃ sāsau suṣuptasthitiḥ |
jīvanmuktapadaṃ vivāsanatayā yatturyamāryeha tatturyātītamadehamokṣa iha no vaktuṃ girā pāryate || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 132

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: