Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mṛgavyādhadṛṣṭānto nāma sargaḥ |
catustriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
eṣa evāṅga siddhānto yatkālagaganādyapi |
cinmātrāṃśādṛte nānyajjagadādyasti kiñcana || 1 ||
[Analyze grammar]

janayatyacchamābhāsaṃ bhaṅguraṃ sphuraṇātsvataḥ |
jagadrūpaṃ niśāvidyudiva citkālakhādi ca || 2 ||
[Analyze grammar]

yatra sphurati cidvidyuttajjagatkālakhādi ca |
sthitaiva yanna sphurati tacchāntaṃ sarvamakramam || 3 ||
[Analyze grammar]

rāmaḥ |
yāvadālokyate'mbhodastāvatsatyaiva khe taḍit |
kāraṇaṃ nātra pṛcchāmi citspande kāraṇaṃ vada || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
vaitaṇḍikājñadurbuddhivilāsaṃ dūratastyajan |
śṛṇvetadīdṛśasyaiva vaktavyaṃ nāpalāpinaḥ || 5 ||
[Analyze grammar]

tiṣṭhatyeva ghane vidyutsā ca sphurati bhaṅgurā |
ābālametatsaṃsiddhaṃ kena nāmāpalapyate || 6 ||
[Analyze grammar]

rāmaḥ |
nityaṃ sattvamasattvaṃ vā vibho hetvanapekṣaṇāt |
citspandasya kathaṃ na syātspando hīha sahetukaḥ || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
avātāmbudhidīpāde ratnānāṃ kacanasya vā |
vāyorvā śūnyasaṃsthasya spande kasyeha hetutā || 8 ||
[Analyze grammar]

rāmāsarvātmano'pyevaṃ tattātattopapadyate |
svataḥ sarvātmano nityamataḥ kiṃ nopapadyate || 9 ||
[Analyze grammar]

cidaspandā spandinīti śabde bhedo na vastuni |
brahmaikaghanamadvaitaṃ viddhi vāri yathā dravam || 10 ||
[Analyze grammar]

yathā muktāvalīhaṃsadarśanaṃ khe svabhāvajam |
dṛṣṭerevaṃ cidacchāyāḥ saṃvitspandājjagadbhramaḥ || 11 ||
[Analyze grammar]

yathā nimīlite netre svaprabhāveṇa dṛkcalam |
tārākāraṃ paśyatīyaṃ ciccetyaṃ dṛśyavattathā || 12 ||
[Analyze grammar]

saṅkalpakalanāstyaktvā sarvā evātmatāṃ gataḥ |
paśya cidghana evācchaḥ kalpāntaikābdhivatsthitaḥ || 13 ||
[Analyze grammar]

asmadādirjanaḥ sādho pāradṛśvā jagatsthiteḥ |
tenaivāsmadvaco grāhyamomityevāstasaṃśayam || 14 ||
[Analyze grammar]

codyacañcutayā kiñcidvadāmīti tyajandhiyam |
yadi tiṣṭhasi madvāci tadā yāsyeva tatpadam || 15 ||
[Analyze grammar]

no cettadvividhānekavikalpakalanāmalaiḥ |
śuddhatārkikatāmetya prayāsi tṛṇagulmatām || 16 ||
[Analyze grammar]

rāmaḥ |
evaṃ cettadiyaṃ brahmaṃstvattāmattāmayātmikā |
tattvatastrijagannāmnī manye na kalanāstyalam || 17 ||
[Analyze grammar]

lavaṇaindavaśukrādivṛttāntavadupasthitam |
bhrāntimātraṃ jaganmanye satyaṃ nāstīha kiñcana || 18 ||
[Analyze grammar]

evaṃ sthite muniśreṣṭha sarvāpahnava eva vai |
kṛto bhavati tadbrūhi yujyate kathamīdṛśam || 19 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāma samyakprabuddho'si jānāsyeva yathāsthitam |
śuddhacidghana evāsti taṃ ca tvamavabuddhavān || 20 ||
[Analyze grammar]

siddhānto'dhyātmaśāstrāṇāṃ sarvāpahnava eva ca |
nāvidyāstīha no māyā śāntaṃ brahmedamakramam || 21 ||
[Analyze grammar]

śānta eva cidābhāse svacche samasamātmani |
samagraśaktikacite brahmeti kalitābhidhe || 22 ||
[Analyze grammar]

nirṇīya kecicchūnyatvaṃ kecidvijñānamātratām |
kecidīśvararūpatvaṃ vivadante parasparam || 23 ||
[Analyze grammar]

saṅkalpya jagaducchūnaṃ nītvā ca śataśākhatām |
cālayanti vicāreṇa kecitsāṅkhyamatādikam || 24 ||
[Analyze grammar]

kecitsarvamidaṃ śāntaṃ brahmeti ghananiścayāḥ |
śuddhacidvyomatāmetya santo'santa iva sthitāḥ || 25 ||
[Analyze grammar]

na brahma na jagannānyaditi niścitya kecana |
ākāśaviśadāḥ svacchāḥ saṃsthitāḥ saugatādayaḥ || 26 ||
[Analyze grammar]

kecidapyanyathā kṛtvā nānāsaṅkalpakalpanam |
sthitāśśāmyanti jāyante saṃsaranti ca vā na vā || 27 ||
[Analyze grammar]

samastakalanāhīnamiti nirṇīya cidghanam |
samagraśaktikacitaṃ vivadante hi vādinaḥ || 28 ||
[Analyze grammar]

ekatra vastuni samastakalāvimukte saṅkalpya saṅkalanayā vividhābhidhāḥ svāḥ |
svaṃ vāsanāvilasitaṃ samudāharanto vidyāvivādavibhavairvivadanti vaidyāḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 134

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: