Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

strītvalābho nāma sargaḥ |
daśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tataḥ katipayeṣveva divaseṣu gateṣu sā |
idaṃ provāca bhartāraṃ kumbharūpadharā satī || 1 ||
[Analyze grammar]

rājan rājīvapattrākṣa mamedaṃ vacanaṃ śṛṇu |
niśāyāṃ pratyahaṃ tāvatsthita evāhamaṅganā || 2 ||
[Analyze grammar]

tadicchāmyaṅganādharmaṃ nipuṇīkartumīdṛśam |
bhartre kasmaicidātmānaṃ vivāhena dadāmyaham || 3 ||
[Analyze grammar]

tadbhavāneva me bhartā rocate bhuvanatraye |
gṛhāṇa māṃ vivāhena bhāryātve niśi sarvadā || 4 ||
[Analyze grammar]

ayatnopanataṃ sādho priyeṇa suhṛdā saha |
strīsukhaṃ bhoktumicchāmi mā me vighnakaro bhava || 5 ||
[Analyze grammar]

kramapravṛttamā sṛṣṭeḥ sukhasādhyaṃ manoramam |
prakṛtaṃ kurvataḥ kāryaṃ doṣaḥ ka iva jāyate || 6 ||
[Analyze grammar]

icchānicchādṛśoraikyātsamatvātsarvavastuṣu |
vayaṃ na secchā nānicchāḥ kurvastenaitadīpsitam || 7 ||
[Analyze grammar]

śikhidhvajaḥ |
kṛtenānena kāryeṇa na śubhaṃ nāśubhaṃ sakhe |
paśyāmi tanmahābuddhe yathecchasi tathā kuru || 8 ||
[Analyze grammar]

samatāṃ samprayātena cetasedaṃ jagattrayam |
kharūpameva paśyāmi yathecchasi tathācara || 9 ||
[Analyze grammar]

kumbhaḥ |
yadyevaṃ tanmahīpāla lagnamadyaiva śobhanam |
rākeyaṃ śrāvaṇasyāsya hyaḥ sarvaṃ gaṇitaṃ mayā || 10 ||
[Analyze grammar]

rātrāvadyodite candre paripūrṇakalāmale |
janyatraṃ nau mahābāho dvayoreva bhaviṣyati || 11 ||
[Analyze grammar]

mahendrādriśiraśśṛṅgasānāvasminmanorame |
ratnadīpaprakāśāḍhyamaṇimandiramaṇḍite || 12 ||
[Analyze grammar]

puṣpabhārānatottuṅgavṛkṣajanyavirājite |
vanapuṣpalatālāsyanārīnṛttamanohare || 13 ||
[Analyze grammar]

niśi vyomagatāstārā bhartrā pūrṇendunā saha |
āvayoḥ paripaśyantu karṇāntāgatalocanāḥ || 14 ||
[Analyze grammar]

uttiṣṭhātmavivāhārthaṃ kurvaḥ kānanakoṭarāt |
rājaṃścandanapuṣpādisambhāraṃ ratnasaṃyutam || 15 ||
[Analyze grammar]

ityuktvā kumbha utthāya saha tena mahībhṛtā |
kusumāvacayaṃ cakre tathā ratnādisañcayam || 16 ||
[Analyze grammar]

tato muhūrtamātreṇa ratnasānau same śubhe |
samālambhanapuṣpāḍhyāstābhyāṃ vai rāśayaḥ kṛtāḥ || 17 ||
[Analyze grammar]

hārāmbaramaṇīndrādirāśayaste virejire |
saubhāgyasyeva kāmena kośāḥ kālena sambhṛtāḥ || 18 ||
[Analyze grammar]

tathā janyatrasambhāraṃ kṛtvā kāñcanakandare |
yayatustau mahāmitre snātuṃ mandākinīṃ nadīm || 19 ||
[Analyze grammar]

tatrainaṃ snapayāmāsa mahārājamathādarāt |
gajakumbhopamaskandhaṃ kumbho maṅgalapūrvakam || 20 ||
[Analyze grammar]

bhaviṣyadvanitārūpāṃ bhaviṣyatpatitāṃ gataḥ |
cūḍālāṃ snapayāmāsa kumbharūpadharāṃ priyām || 21 ||
[Analyze grammar]

pūjayāmāsatuḥ snātau tatra devānpitṝnmunīn |
yathā kriyāphale'nicchau kriyātyāge tathaiva tau || 22 ||
[Analyze grammar]

nityaṃ jñānarasātṛptau vyavasthārthaṃ jagatsthiteḥ |
cakrāte bhojanaṃ bhavyau tāvanyo'nyasamīritau || 23 ||
[Analyze grammar]

kalpavṛkṣadugūlāni paridhāya sitāni tau |
phalāni bhuktvā janyatrasthānamāyayatuḥ kramāt || 24 ||
[Analyze grammar]

etāvatātra kālena tayorjanyatrasotkayoḥ |
priyaṃ kartumivāstādrau jhagityevāviśad raviḥ || 25 ||
[Analyze grammar]

atha sandhyākrame vṛtte kṛte japyāghamarṣaṇe |
vivāhadarśanāyeva tārājāle khamāgate || 26 ||
[Analyze grammar]

mithunaikasakhī yāmā kumudotkarahāsinī |
prāleyajālaprakaraṃ vikirantī samāyayau || 27 ||
[Analyze grammar]

ratnadīpānbahūn samyakkumbhaḥ sānāvayojayat |
jyotīṃṣīndvarkayuktāni padmodbhava ivāmbarāt || 28 ||
[Analyze grammar]

bhūṣayāmāsa rājānaṃ strītvaṃ gacchanniśāmukhe |
candanāgurukarpūrapūrairmṛgajakuṅkumaiḥ || 29 ||
[Analyze grammar]

hārakeyūrakaṭakaistathā kalpalatāṃśukaiḥ |
sragdāmairavataṃsaiśca mālyaiśca vividhombhitaiḥ || 30 ||
[Analyze grammar]

tathā kalpalatāgucchairmandāraiḥ pārijātakaiḥ |
santānairbahuratnaiśca maulinā cendurūpiṇā || 31 ||
[Analyze grammar]

etāvatātha kālena vadhūtvaṃ kumbha āyayau |
ghanastanataṭākrānto babhūvāśu vilāsavān || 32 ||
[Analyze grammar]

idaṃ sañcintayāmāsa sampanno'yamahaṃ vadhūḥ |
kāmāyātmā mayādeyaḥ kāryaṃ kālocitaṃ kila || 33 ||
[Analyze grammar]

iyamasmi vadhūḥ kāntā bhartāyaṃ me puraḥ sthitaḥ |
gṛhāṇa kāma māmehi kālo'yaṃ tava hṛcchaya || 34 ||
[Analyze grammar]

iti sañcintya bhartāramagrasthamabhimaṇḍitam |
udayantamivādityaṃ ratiḥ kāmamivāha sā || 35 ||
[Analyze grammar]

ahaṃ madanikā nāma bhāryāsmi tava mānada |
pataye te praṇāmo'yaṃ sasnehaṃ kriyate mayā || 36 ||
[Analyze grammar]

ityuktvā sānavadyāṅgī lajjāvanamitānanā |
lolālakena śirasā praṇanāma nayātpatim || 37 ||
[Analyze grammar]

uvācedaṃ ca he nātha tvaṃ māṃ bhūṣaya bhūṣaṇaiḥ |
krameṇāgniṃ ca sañjvālya matpāṇigrahaṇaṃ kuru || 38 ||
[Analyze grammar]

rājase'titarāṃ nātha māṃ karoṣi smarāturām |
ratervivāhe madanamabhibhūyādhitiṣṭhasi || 39 ||
[Analyze grammar]

indorivāṃśujālāni rājanmālyāni bhānti te |
merugaṅgāpravāhābhāṃ dhatte hārastavorasi || 40 ||
[Analyze grammar]

mandārakusumaprotaiḥ kuntalairnṛpa rājase |
kanakābjamivālolairbhṛṅgaiḥ kesaradhūsaraiḥ || 41 ||
[Analyze grammar]

ratnāṃśujālaiḥ kusumaiśśriyā sthairyeṇa tejasā |
unnatyā ca vibho merumabhibhūyāvatiṣṭhase || 42 ||
[Analyze grammar]

evamādi vadantau tau bhaviṣyannavadampatī |
pracchannapūrvadāmpatyau mithastuṣṭau babhūvatuḥ || 43 ||
[Analyze grammar]

mahārājñīṃ madanikāṃ mahārājaśśikhidhvajaḥ |
kāñcanāmalaparyaṅke niyojyābhūṣayatsvayam || 44 ||
[Analyze grammar]

avataṃsaistathā mālyairmaṇimuktāvibhūṣaṇaiḥ |
vastrairvilepanaiḥ puṣpairucitasthānayojitaiḥ || 45 ||
[Analyze grammar]

sā babhau bhūṣitā tanvī madanī madadāyinī |
girijeva vivāhotkā kāmakānteva kāminī || 46 ||
[Analyze grammar]

mahārājo mahārājñīṃ bhūṣayitvedamāha tām |
rājase mṛgaśāvākṣi lakṣmīriva navotthitā || 47 ||
[Analyze grammar]

śakreṇa saha yacchacyā yal lakṣmyā hariṇā saha |
yadgauryāśśambhunā sārdhaṃ tatte bhavatu maṅgalam || 48 ||
[Analyze grammar]

padmakandāṅkuraradā lolanīlotpalekṣaṇā |
āmodasubhagākārā tvaṃ sthitā padminīsamā || 49 ||
[Analyze grammar]

suraktapallavakarā stabakastanadhāriṇī |
tvameva phaladā manye kāmakalpatarorlatā || 50 ||
[Analyze grammar]

himaśītāvadātāṅgī jyotsnāprasarahāsinī |
pūrṇenduśrīrivodyuktā dṛṣṭaivāhlādayasyalam || 51 ||
[Analyze grammar]

taduttiṣṭha varārohe vedīṃ vaivāhikīṃ svayam |
ratnapuṣpalatājālai racayāvo yathākramam || 52 ||
[Analyze grammar]

ityuktvā dampatī kāntau racayāmāsatustadā |
vedīmātmavivāhāya mahendramaṇikandare || 53 ||
[Analyze grammar]

muktājālaiḥ sajhāṅkāraiḥ puṣpottaṃsaiḥ saṣaṭpadaiḥ |
ratnamālyaiḥ saṭāṅkārairvaijayantīpaṭaiścalaiḥ || 54 ||
[Analyze grammar]

kalpavṛkṣalatāsūtraiḥ kalpastabakamaṇḍalaiḥ |
kalpapādapapaṭṭaiśca kalpadrumaphalotkaraiḥ || 55 ||
[Analyze grammar]

devadārulatājālaiḥ kāṇḍapratisarāṅkitaiḥ |
muktākusumalājānāṃ prakaraistārakopamaiḥ || 56 ||
[Analyze grammar]

caturdikkaṃ caturbhiśca nārikelamahāphalaiḥ |
pūrṇakumbhatayā gāṅgavāripūraiḥ prakalpitaiḥ || 57 ||
[Analyze grammar]

jvalayāmāsatustasyāṃ madhye candanadārubhiḥ |
jvalanaṃ jvalitajvālaṃ dakṣiṇasthapradakṣiṇam || 58 ||
[Analyze grammar]

pūrvābhimukhamagnestāvagre pallavaviṣṭare |
niyojya dampatī kāntau tayorviviśatuḥ svayam || 59 ||
[Analyze grammar]

sa hutvā tilalājādi pāvakāya śikhidhvajaḥ |
utthāyotthāpya kāntāṃ ca pāṇibhyāṃ svayamādade || 60 ||
[Analyze grammar]

anyo'nyaṃ śobhamānau tāvanyāviva navau śivau |
cakraturdampatī tasya pāvakasya pradakṣiṇam || 61 ||
[Analyze grammar]

svadāyaṃ jñānasarvasvaṃ hṛdayaṃ prema cācalam |
dadatustau mitho mānyau smitakāntamukhaśriyau || 62 ||
[Analyze grammar]

pradakṣiṇatrayaṃ kṛtvā lājān santyajya vahnaye |
madbhāryāmambarāddṛṣṭvā karau tatyajatuḥ kramāt || 63 ||
[Analyze grammar]

smayamānamukhau kāntau candrāviva navoditau |
pūrvoparacite puṣpatalpe viviśaturnave || 64 ||
[Analyze grammar]

etasminnantare candraścaturbhāgaṃ nabhastalāt |
śanairākramayāmāsa śobhāṃ draṣṭumivaitayoḥ || 65 ||
[Analyze grammar]

tasmin sānau latācchidrairdraṣṭuṃ dṛṣṭīrivābhitaḥ |
lolaiḥ sañcārayāmāsa karānindurvarāṅgane || 66 ||
[Analyze grammar]

taistaistatra kathālāpairindāvabhyudite tathā |
tāvāsāṃ cakratuḥ kāntau dampatī tu muhūrtakam || 67 ||
[Analyze grammar]

athotthāya jvaladratnadīpāṃ kāñcanakandarām |
svayaṃ pūrvoparacitāṃ guptāṃ viviśatuḥ priyau || 68 ||
[Analyze grammar]

navaṃ dadṛśatustatra talpaṃ kusumakalpitam |
parito vyāptamutphullairhemapaṅkajarāśibhiḥ || 69 ||
[Analyze grammar]

mandārādibhiranyaiśca puṣpairmlānivivarjitaiḥ |
uccakaiḥ puṃpramāṇena nirmitaṃ kusumaiḥ samaiḥ || 70 ||
[Analyze grammar]

dīrghendubimbapratimaṃ tuṣārasthalaśītalam |
kṣīrodajaladhārābhaṃ jyotsnāsampiṇḍapāṇḍuram || 71 ||
[Analyze grammar]

pratibimbamanantasya ratnabhittāviva sthitam |
sugandhamunnataṃ kāntaṃ viśarārutayojjhitam || 72 ||
[Analyze grammar]

mithunaṃ puṣparāśau tatpapāta dhavalāmale |
tasmin samasamābhoge kṣīrode mandaro yathā || 73 ||
[Analyze grammar]

taistaistataḥ praṇatipeśalavāgvilāsaistatkālakāryasubhagaiḥ praṇayopacāraiḥ |
satkāntayornavanavena tayoḥ sukhena dīrghā muhūrta iva sā rajanī jagāma || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 110

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: