Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlāvivāho nāma sargaḥ |
ekādaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha sūryāṃśuraṅgeṇa rañjite bhuvanodare |
śikhidhvajāṅganā bhūyo madanī kumbhatāṃ yayau || 1 ||
[Analyze grammar]

evaṃ mahendradaryāṃ tāv ubhau kumbhaśikhidhvajau |
svayaṃ vivāhitāviṣṭau sampannau navadampatī || 2 ||
[Analyze grammar]

vilesaturvicitrāsu pratyahaṃ vanarājiṣu |
prapakvaphalabhārāsu puṣpapallavinīṣu ca || 3 ||
[Analyze grammar]

divā priyatare mitre yāminyāmiṣṭadampatī |
prabhādīpāviva śliṣṭau na viyuktau babhūvatuḥ || 4 ||
[Analyze grammar]

remāte vanakuñjeṣu guhāsu ca mahībhṛtām |
tamālasālaṣaṇḍeṣu mandāragahaneṣu ca || 5 ||
[Analyze grammar]

sahyadardurakailāsamahendramalayeṣu ca |
gandhamādanavindhyādrilokālokataṭeṣu ca || 6 ||
[Analyze grammar]

dinaistribhistribhirgatvā nidrāṃ gatavati priye |
cūḍālā rājakāryāṇi kṛtvā svānyāyayau punaḥ || 7 ||
[Analyze grammar]

tau divā suhṛdau rātrau dampatī kumbhabhūmipau |
nānākusumasaṃvītau tasthaturmuditau mithaḥ || 8 ||
[Analyze grammar]

māsamekaṃ mahendrādrisānau saralasaṅkule |
ratnakuḍye guhāgehe pūjitau surakinnaraiḥ || 9 ||
[Analyze grammar]

hastalabhyoditendau ca mandāravanamālite |
evaṃ śuktimataḥ pṛṣṭhe pakṣaṃ pakṣaṃ latāgṛhe || 10 ||
[Analyze grammar]

māsadvayamṛkṣavato girerdakṣiṇatastaṭe |
pārijātavane devapuṣpastabakamaṇḍape || 11 ||
[Analyze grammar]

jambūṣaṇḍatale meroḥ pāde jambūnadītaṭe |
jāmbūnadamaye māsaṃ jambūphalarasāvanau || 12 ||
[Analyze grammar]

daśottarakurūṇāṃ ca maṇḍale divasāni tau |
kailāsasyottarastheṣu saptaviṃśativāsarān || 13 ||
[Analyze grammar]

evamanyeṣu deśeṣu vicitreṣu mahībhṛtām |
sthitavantau mahābhāgau suhṛdau snigdhadampatī || 14 ||
[Analyze grammar]

tato yāteṣu māseṣu śanaiḥ katipayeṣu sā |
cūḍālā cintayāmāsa devaputrakarūpiṇī || 15 ||
[Analyze grammar]

suropabhogabhāreṇa parīkṣe'haṃ śikhidhvajam |
mā kadācana ceto'sya bhogeṣu ratimeṣyati || 16 ||
[Analyze grammar]

iti sañcintya cūḍālā māyayā svāmino vane |
āgataṃ darśayāmāsa sasurāpsarasaṃ harim || 17 ||
[Analyze grammar]

indramabhyāgataṃ dṛṣṭvā parivārasamanvitam |
yathāvatpūjayāmāsa vanasaṃsthaśśikhidhvajaḥ || 18 ||
[Analyze grammar]

śikhidhvajaḥ |
ātmanaḥ kiṃ kṛtā dūrādabhyāgamakadarthanā |
devarāja prasādānme yathāvadvaktumarhasi || 19 ||
[Analyze grammar]

indraḥ |
ime vayamihānītāstvadguṇātiśayena khāt |
hṛdi lagnena sūtreṇa khagā dūragatā iva || 20 ||
[Analyze grammar]

uttiṣṭha svargamāgaccha tatra sarve tvadunmukhāḥ |
tvadguṇaśravaṇāścaryāḥ sthitā devagaṇāṅganāḥ || 21 ||
[Analyze grammar]

ime rathā idaṃ yānamayamuccaiśśravā hayaḥ |
ayamairāvaṇo nāgo yathābhimatamāśraya || 22 ||
[Analyze grammar]

pādukāgulikākhaḍgarasādīdamathāpi ca |
gṛhītvā siddhamārgeṇa svīkuru svargamaṇḍalam || 23 ||
[Analyze grammar]

ākalpaṃ vaibudhā bhogāstvayā vibudhasadmani |
jīvanmuktena bhoktavyāstena tvāmahamāgataḥ || 24 ||
[Analyze grammar]

vimānayanti samprāptāṃ na tiraskaraṇaiśśriyam |
nābhivāñchanti cāprāptāṃ tvādṛśāḥ sādhusādhavaḥ || 25 ||
[Analyze grammar]

avighnamāgatenādya sukhaṃ viharatā tvayā |
svargaḥ pavitratāṃ yātu hariṇeva jagattrayam || 26 ||
[Analyze grammar]

śikhidhvajaḥ |
svargaṃ svargasamācāraṃ vedmi devādināyaka |
kiṃ tu sarvatra me svargo niyato na tu kutracit || 27 ||
[Analyze grammar]

sarvatraiva hi tuṣyāmi sarvatraiva rame prabho |
avāñchanatvānmanasaḥ sarvatrānandavānaham || 28 ||
[Analyze grammar]

niyataṃ kiñcidekatra sthitaṃ svargakamīdṛśam |
śakra gantuṃ na jānāmi nājñātaṃ ca karomyaham || 29 ||
[Analyze grammar]

indraḥ |
sādho viditavedyānāṃ paripūrṇadhiyāṃ satām |
sajjanācaritaṃ yuktaṃ manye bhogopasevanam || 30 ||
[Analyze grammar]

deveśe proktavatyevaṃ tūṣṇīmeva sthite nṛpe |
kimevaṃ nopayāmyeva tvāmiti proktavān hariḥ || 31 ||
[Analyze grammar]

bāḍhamityeva kālena vadatīṣacchikhidhvaje |
kalyāṇaṃ te'stu kumbheti vadannantardhimāyayau || 32 ||
[Analyze grammar]

taddevavṛndamakhilaṃ tridaśeśayuktaṃ tatra kṣaṇādalamadṛśyamabhūdvilīnam |
kallolajālamiva vārinidhau praśāntavāte sphuranmakaraphenaphaṇīndraśabdam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 111

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: