Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktavyavahṛtiyogopadeśo nāma sargaḥ |
navottaraśatatamaḥ sargaḥ |
śikhidhvajaḥ |
evaṃ sthite mahābhāga kathamudvegamīdṛśam |
labdhavānasi devo'pi svargādapi sukhāspadāt || 1 ||
[Analyze grammar]

kumbhaḥ |
śṛṇu kāryamidaṃ citraṃ madīyaṃ vasudhādhipa |
kathayāmi tavāśeṣaṃ svarge yadvṛttamadya me || 2 ||
[Analyze grammar]

suhṛdyāveditaṃ duḥkhaṃ paramāyāti tānavam |
ghanaṃ jaḍaṃ kṛṣṇamapi muktavṛṣṭirivāmbudaḥ || 3 ||
[Analyze grammar]

suhṛdā pṛcchatā sādhu ceto yāti prasannatām |
snihyatopagatenāśu katakena jalaṃ yathā || 4 ||
[Analyze grammar]

ahaṃ tāvadito yāto bhavate puṣpamañjarīm |
dattvā gaganamullaṅghya samprāptaśca triviṣṭapam || 5 ||
[Analyze grammar]

tatra pitrā sahendrasya sabhāsthāne yathākramam |
sthitvotthāya tathotthānakāle pitrā visarjitaḥ || 6 ||
[Analyze grammar]

ihāgantumahaṃ svargaṃ tyaktvā samprāptavānnabhaḥ |
divākarahayaiḥ sārdhaṃ vahāmyanilavartmani || 7 ||
[Analyze grammar]

athaikatra gato bhānurekenānyena vartmanā |
āgacchāmyahamākāśasāgarātpatitākṛtiḥ || 8 ||
[Analyze grammar]

athāgre vāripūrṇānāṃ meghānāṃ madhyavartmanā |
apaśyaṃ munimāyāntamahaṃ durvāsasaṃ javāt || 9 ||
[Analyze grammar]

payodharapaṭacchannaṃ vidyudvalayabhūṣitam |
abhisārikayā tulyaṃ dhārādhautāṅgasañcayam || 10 ||
[Analyze grammar]

sthitaṃ sumeghacchāyāyāṃ śyāmāyāṃ vasudhātale |
vegenābhisarantaṃ taṃ tapolakṣmīmiva priyām || 11 ||
[Analyze grammar]

tasya kṛtvā namaskāramuktaṃ ca vahatā mayā |
mune nīlābdavastrastvamabhisārikayā samaḥ || 12 ||
[Analyze grammar]

ityākarṇya cukopāsau mayi mānada mānahā |
visphārya rakte nayane prāha gambhīranissvanam || 13 ||
[Analyze grammar]

pautro'smi padmajasyeti garvitastvaṃ kimīdṛśaḥ |
bhavyā hi natimāyānti guṇairvṛkṣāḥ phalairiva || 14 ||
[Analyze grammar]

veśyābhisārikārūpo bhavānityaśubhaṃ vacaḥ |
mayi vakṣi durācāra mūḍha devakumāraka || 15 ||
[Analyze grammar]

stanakeśavatī kāntā hāvabhāvavikāriṇī |
gacchānena duruktena rātrau veśyā bhaviṣyasi || 16 ||
[Analyze grammar]

iti śrutvāśubhaṃ vākyamujjhitaṃ jarjaradvijāt |
vimṛṣyāmi manāg yāvattāvadantarhito muniḥ || 17 ||
[Analyze grammar]

ityudvignamanāḥ sādho samprāpto'smi nabhastalāt |
etatte kathitaṃ sarvaṃ sampanno'smi niśāṅganā || 18 ||
[Analyze grammar]

ativāhyaṃ dinānteṣu strītvametanmayā katham |
yonistanavatā rātrau vaktavyaṃ kiṃ mayā pituḥ || 19 ||
[Analyze grammar]

saṃsṛtau bhavitavyānāmaho nu viṣamā gatiḥ |
ahamapyanyavaddaivād yūnāmāmiṣatāṃ gataḥ || 20 ||
[Analyze grammar]

kaṣṭaṃ madapahāreṇa kalaho jāyate'dhunā |
divi devakumārāṇāṃ kāmākuladhiyāmiha || 21 ||
[Analyze grammar]

gurudevadvijātīnāṃ lajjāparavaśātmanā |
kathamagre mayā samyaksthātavyaṃ yāminīstriyā || 22 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā kṣaṇamekaṃ sa tūṣṇīṃ sthitvā muneḥ sutaḥ |
dhairyamālambya kumbho'tra punarāha raghūdvaha || 23 ||
[Analyze grammar]

kimajña iva śocāmi kiṃ mama kṣatamātmanaḥ |
yathāgatamayaṃ deho matto'nyo'nubhaviṣyati || 24 ||
[Analyze grammar]

śikhidhvajaḥ |
paridevanayā ko'rtho devaputra tavaitayā |
yadāyāti tadāyātu dehasyātmā na lipyate || 25 ||
[Analyze grammar]

kānicid yāni duḥkhāni sukhāni vihitāni vā |
tāni sarvāṇi dehasya dehino na tu kānicit || 26 ||
[Analyze grammar]

yadi tvamapi kāryāṇāmakhedārho'pi khidyasi |
tadanyeṣāmupāyaḥ syātka ivāgamabhūṣaṇa || 27 ||
[Analyze grammar]

khede'khedocitaṃ vācyamiti kiṃ ca tvamuktavān |
idānīṃ samatāmetya tiṣṭhākhinno yathāsthitaḥ || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
tāvevamādibhirvākyairanyo'nyāśvāsanaṃ svayam |
kṛtvā sthitau vane snigdhau suhṛdau khedinau mithaḥ || 29 ||
[Analyze grammar]

athārkastasya kumbhasya strītvamutpādayanniva |
jagāmāstaṃ jagaddīpo dīpaḥ snehakṣayādiva || 30 ||
[Analyze grammar]

vyavahārabharaiḥ sārdhaṃ padmāḥ saṅkocamāyayuḥ |
mārgāśca pathikaiḥ sārdhaṃ pānthastrīhṛdayāni ca || 31 ||
[Analyze grammar]

dāśavadvihagān sarvān kurvadekatra puñjitān |
tārakāratnajālāḍhyaṃ bhuvanaṃ śyāmatāṃ yayau || 32 ||
[Analyze grammar]

khaṃ hasanniva tārāḍhyaṃ vikāsaṃ kumudākaraḥ |
yayāv unnādacakrāhvaṃ bhramadbhramarapeṭakaḥ || 33 ||
[Analyze grammar]

suhṛdau tāvathotthāya sandhyāmudyanniśākarām |
vandayitvā tathā kṛtvā japyaṃ gulmāntare sthitau || 34 ||
[Analyze grammar]

tataḥ kumbhaśśanaistatra straiṇamabhyāharanvapuḥ |
śikhidhvajaṃ purassaṃsthaṃ provāca galadakṣaram || 35 ||
[Analyze grammar]

patāmīva sphurāmīva dravāmīvāṅgayaṣṭibhiḥ |
lajjayeva ca he rājanmanye strītvaṃ vrajāmyaham || 36 ||
[Analyze grammar]

paśyeme parivardhante rājanmama śiroruhāḥ |
prasphurattārakāmālā dinānte timirā iva || 37 ||
[Analyze grammar]

paśyemau mama jāyete pronmukhāv urasi stanau |
korakāviva padminyā vasante gaganonmukhau || 38 ||
[Analyze grammar]

āgulphameva lambāni sampadyante'mbarāṇi me |
dehādeva sakhe paśya striyā iva śanaiśśanaiḥ || 39 ||
[Analyze grammar]

bhūṣaṇānyururatnāni mālyāni vividhāni ca |
paśyemānyaṅga jāyante svāṅgebhyo vṛkṣapuṣpavat || 40 ||
[Analyze grammar]

paśyāyaṃ svayamevodyaccandrāṃśubharasundaraḥ |
mūrdhni paṭṭāṃśuko jāto nīhāro'drāvivāṅga me || 41 ||
[Analyze grammar]

sarvāṇi kāntāliṅgāni jātāni mama mānada |
hā dhikkaṣṭaṃ viṣādo me kiṃ karomyaṅganāsmyaham || 42 ||
[Analyze grammar]

hā dhikkaṣṭamaho sādho sthita evāhamaṅganā |
saṃvidānubhavāmyantarnitambaṃ jaghanānvitam || 43 ||
[Analyze grammar]

vipine kumbha ityuktvā tūṣṇīṃ khinno babhūva ha |
rājāpi ca tamālokya tathaivāsīdviṣaṇṇadhīḥ || 44 ||
[Analyze grammar]

muhūrtamātreṇovāca śikhidhvaja idaṃ vacaḥ |
kaṣṭaṃ so'yaṃ mahāsattvaḥ sampanno varavarṇinī || 45 ||
[Analyze grammar]

sādho viditavedyastvaṃ jānāsi niyatergatim |
avaśyabhāvinyarthe'sminmā khinnahṛdayo bhava || 46 ||
[Analyze grammar]

āpatanti daśāstāta sudhiyāṃ dehamātrake |
na cetasyadhiyāṃ tvetāścittaṃ yānti sadehakam || 47 ||
[Analyze grammar]

kumbhaḥ |
evamastvanutiṣṭhāmi yāminīstrītvamātmanaḥ |
na khedamanugacchāmi niyatiḥ kena laṅghyate || 48 ||
[Analyze grammar]

iti nirṇīya tau khedaṃ taṃ nītvā tanutāṃ mithaḥ |
ekatalpe niśāṃ tūṣṇīṃ nītavantau cireṇa tām || 49 ||
[Analyze grammar]

atha prabhāte tatsvairaṃ vapurutsṛjya yauvatam |
babhūva kumbhaḥ kumbhābhakucaprojjhitamūrtimān || 50 ||
[Analyze grammar]

iti sā rājamahiṣī cūḍālā varavarṇinī |
kumbhatvamāsthitā bhartuḥ paścātstrītvamupāgatā || 51 ||
[Analyze grammar]

vijahāra vanānteṣu kumārī dharmiṇī niśi |
kumbharūpadharā cāhni bhartrā mitreṇa saṃyutā || 52 ||
[Analyze grammar]

kailāsamandarasumerumahendrasahyasānuṣvaviskhalitayogagamāgamā sā |
sārdhaṃ priyeṇa suhṛdā vibhunā yathecchaṃ sragdāmahāravalitā vijahāra nārī || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 109

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: