Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kumbhapunarāgamanayogo nāma sargaḥ |
aṣṭottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ityadhyātmavicitrābhiḥ kathābhistau parasparam |
āsatāṃ vedyavettārau muhūrtatritayaṃ vane || 1 ||
[Analyze grammar]

tata utthāya kasmiṃścitsnātau sarasasārase |
sarovare vane caiva vihṛtau nandanopame || 2 ||
[Analyze grammar]

tenācāreṇa tābhiśca kathābhistau vanecarau |
nītavantau dinānyaṣṭau tāsu kānanavīthiṣu || 3 ||
[Analyze grammar]

atha kumbha uvācānyadvanaṃ yāvo girāviti |
tadomiti nṛpo matvā tāv ubhau praviceratuḥ || 4 ||
[Analyze grammar]

vanānyanekarūpāṇi jaṅgalāni taṭāni ca |
sarāṃsi gulmajālāni śṛṅgāṇi gahanāni ca || 5 ||
[Analyze grammar]

nadīrdeśāṃstathā grāmānnagarāṇi purāṇi ca |
marūn ghorān girīn kuñjāṃstīrthānyāyatanāni ca || 6 ||
[Analyze grammar]

samameva samasnehau samaveṣau sthitāv ubhau |
samasattau samotsāhau sasnatustasthatustathā || 7 ||
[Analyze grammar]

ānarcatuḥ pitṝndevānbubhujāte ca rāghava |
samaṃ talpe ca śiśyāte samabuddhī babhūvatuḥ || 8 ||
[Analyze grammar]

tamālavanaṣaṇḍeṣu mandāragahaneṣu ca |
dampatī snigdhahṛdayau suhṛdau tau virejatuḥ || 9 ||
[Analyze grammar]

idaṃ grāhyamidaṃ neti vikalpakalanā manaḥ |
na jahāra tayo rāma vātyeva vibudhācalam || 10 ||
[Analyze grammar]

viceratustau suhṛdau kvaciddhūlividhūsarau |
kvaciccandanadigdhāṅgau kvacidbhasmānurañjitau || 11 ||
[Analyze grammar]

kvaciddivyāmbaradharau cīrāmbaradharau kvacit |
kvacitpallavasañchannau kvacitkusumamaṇḍitau || 12 ||
[Analyze grammar]

dinaiḥ katipayaireva gatacittatayā tayā |
sattvodāttatayā caiva rājā kumbhavadābabhau || 13 ||
[Analyze grammar]

atha taṃ suragarbhābhaṃ cūḍālā sā śikhidhvajam |
dṛṣṭvā śobhāmupagataṃ cintayāmāsa māninī || 14 ||
[Analyze grammar]

ayaṃ patiranindyātmā tathemā vanabhūmayaḥ |
iyaṃ sthitiranāyāsā yo na kāmī sa vañcitaḥ || 15 ||
[Analyze grammar]

jīvanmuktadhiyāṃ bhoge yathāprāptamatiṣṭhatām |
ekagrahātmikā tucchā mūḍhataivoditā bhavet || 16 ||
[Analyze grammar]

nijaḥ patiranindyātmā nirādhitvaṃ navaṃ vayaḥ |
gṛhāṇi puṣpajālāni sā hatā yā na kāminī || 17 ||
[Analyze grammar]

vanapuṣpalatāgehe svāyatte bhartari priye |
ramate yā na nirduḥkhā sā hataiva duraṅganā || 18 ||
[Analyze grammar]

vaśyaṃ vivāhitaṃ kāntaṃ patimāsādya nirjane |
strī satī yā na ramate tāṃ dhigastu duraṅganām || 19 ||
[Analyze grammar]

samujjhatā yathāprāptamapi vedyavidā satā |
anindyaṃ svamudārārthaṃ kiṃ tajjñena kṛtaṃ bhavet || 20 ||
[Analyze grammar]

tatkañcid racayāmyāśu prapañcaṃ prajñayā navam |
yenāyaṃ bhūpatirbhartā ramate mayi mānadaḥ || 21 ||
[Analyze grammar]

iti sañcintya cūḍālā kumbhaveṣadharā patim |
prāha kānanagulmasthā kokilaṃ kokilā yathā || 22 ||
[Analyze grammar]

kumbhaḥ |
caitramāsasya śukle'yaṃ pratipaddivasaḥ suhṛt |
adyāsthānaṃ mahārambhaṃ svarge bhavati vai hareḥ || 23 ||
[Analyze grammar]

sannidhānaṃ mayā tatra kartavyaṃ pituragrataḥ |
yathāsthitā hi niyatirna santyājyā kadācana || 24 ||
[Analyze grammar]

pratipālayitavyaṃ me tvayehādya vanāvanau |
krīḍatā dhyānapuṣpābhyāṃ samudvegamagacchatā || 25 ||
[Analyze grammar]

āgacchāmi dinānte'dya nirvikalpaṃ nabhastalāt |
svargādatitarāmeva tvatsaṅgo mama tuṣṭaye || 26 ||
[Analyze grammar]

ityuktvā mañjarīṃ kumbho dadau mitrāya kausumīm |
prītaye svāmiva prītiṃ kāntāṃ nandanavṛkṣajām || 27 ||
[Analyze grammar]

āgantavyaṃ tvayā śīghramevaṃ vadati bhūpatau |
pupluve ca vanādvyoma śaranmugdhapayodavat || 28 ||
[Analyze grammar]

puṣpajālaṃ jahau vyoma vrajan kusumadāmajam |
visāri vanavātena himaṃ haima ivāmbudaḥ || 29 ||
[Analyze grammar]

śikhidhvajo vrajantaṃ taṃ dadarśādarśanaṃ gatam |
unnidro'bdaṃ yathā barhī satprītirhi sudustyajā || 30 ||
[Analyze grammar]

śikhidhvajadṛśāmante vyomni kumbhavapurjahau |
sānāvarteva vāriśrīrmugdhā svaṃ rūpamāyayau || 31 ||
[Analyze grammar]

prāpa mañjaritākārakalpavṛkṣopamaṃ puram |
sphuratpatākamātmīyaṃ svargaramyaṃ divaḥ pathā || 32 ||
[Analyze grammar]

antaḥpuramadṛśyaiva viveśa lalanākulam |
madhumāsamahālakṣmīrlasallatamiva drumam || 33 ||
[Analyze grammar]

rājakāryāṇyaśeṣāṇi tatra sampādya satvaram |
śikhidhvajavanaṃ gantuṃ punarāpupluve nabhaḥ || 34 ||
[Analyze grammar]

ullaṅghya gaganādhvānaṃ samaṃ dinakarāṃśubhiḥ |
śikhidhvajavanaṃ śaile dadarśa gagane sthitā || 35 ||
[Analyze grammar]

taṃ dṛṣṭvā kumbharūpaṃ tatpunarjagrāha satvaram |
śikhidhvajasya purataḥ papāta ca khapuṣpavat || 36 ||
[Analyze grammar]

tatra mlānadyuti mukhaṃ cakārākhinnamānasam |
induṃ sanīhāramiva yāmā khinnamivāmbujam || 37 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛgākāraṃ samuttasthau śikhidhvajaḥ |
babhūva khinnacetāśca samuvācedamādṛtaḥ || 38 ||
[Analyze grammar]

devaputra namaste'stu vimanā iva lakṣyase |
kumbhastvaṃ tyaja saṃrambhamidamāsanamāsyatām || 39 ||
[Analyze grammar]

santo viditavedyā ye te hi harṣaviṣādajām |
nāśrayanti sthitiṃ svasthāḥ padmā iva jalārdratām || 40 ||
[Analyze grammar]

tena smopaviśetyukte kumbha āhāsane viśan |
girā viṣaṇṇayā śīrṇavaṃśasvanasamānayā || 41 ||
[Analyze grammar]

yāvaddehamavasthāsu samacittatayaiva ye |
karmendriyairna tiṣṭhanti na te tattvadhiyaśśaṭhāḥ || 42 ||
[Analyze grammar]

ye hyatattvavido mūḍhā rājanbālatayaiva te |
avasthābhyaḥ palāyante gṛhītābhyaḥ svabhāvataḥ || 43 ||
[Analyze grammar]

yāvattilaṃ yathā tailaṃ yāvaddehaṃ daśā tathā |
yo na dehadaśāmeti sa cchinattyasināmbaram || 44 ||
[Analyze grammar]

eṣa dehadaśāduḥkhaparihāro hyanuttamaḥ |
yatsāmyaṃ cetaso yogānna tu karmendriyasthiteḥ || 45 ||
[Analyze grammar]

yāvaddehaṃ yathācāraṃ daśāsvaṅga vijānatā |
karmendriyairhi sthātavyaṃ na tu buddhīndriyaiḥ kvacit || 46 ||
[Analyze grammar]

parameṣṭhiprabhṛtayaḥ sarva evoditāśayāḥ |
dehāvasthāsu tiṣṭhanti niyatereṣa niścayaḥ || 47 ||
[Analyze grammar]

ajñatattvajñabhūtādi dṛśyajātamidaṃ hi yat |
tatsarvameva niyatiṃ dhāvatyambu yathāmbudhim || 48 ||
[Analyze grammar]

tajjñā buddhyādisāmyena pāṇyādicalanena ca |
niyatiṃ yāpayantīmāṃ yāvaddehamakhaṇḍitāḥ || 49 ||
[Analyze grammar]

ajñāstu sarvakṣobheṇa sukhaduḥkhadaśāhatāḥ |
niyatiṃ yāpayantyaṅga dehalakṣairvikhaṇḍitāḥ || 50 ||
[Analyze grammar]

itthaṃ sukheṣu nanu duḥkhadaśāsu cetthaṃ sthātavyamityadhigataṃ yadihāṅga jīvaiḥ |
tajjñājñabhūtanicayaḥ sphuritastadeva durlaṅghya eṣa niyato niyatervilāsaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 108

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: