Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sarvatyāgo nāma sargaḥ |
saptanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
athotthāya dadāhāsau śuṣkaṃ tatparṇamandiram |
ajñena svena manasā vṛthā saṅkalpyakalpitam || 1 ||
[Analyze grammar]

śiṣṭaṃ yatkiñcidabhavattatra tatsa śikhidhvajaḥ |
asaṃrabdhamanā maunī krameṇa samayā dhiyā || 2 ||
[Analyze grammar]

dadāha dūre cikṣepa tatyāja ca babhañja ca |
bhāṇḍajātaṃ svavasanabhojanādyapi ruṣṭavat || 3 ||
[Analyze grammar]

sa babhūvāśramastasya dagdhanaṣṭanijasthitiḥ |
vīrabhadrabaladhvastadakṣayajñāśramopamaḥ || 4 ||
[Analyze grammar]

āśramātte mṛgakhagāstyaktaromanthamudyayuḥ |
sāgnidāhātpuravarādbhītabhītā janā iva || 5 ||
[Analyze grammar]

bhāṇḍajātaṃ dahatyagnau saha śuṣkendhanena tat |
kevalākṛtirasnehastuṣṭimānāha bhūpatiḥ || 6 ||
[Analyze grammar]

śikhidhvajaḥ |
aho nu cirakālena devaputra prabodhitaḥ |
sampannaḥ kevalaśśuddhaḥ sukhito bodhavānaham || 7 ||
[Analyze grammar]

kiṃ nāma kila vastvetadbhavetsāṅkalpikakramam |
yadbhāṇḍopaskarasthānasadanādyavalambanam || 8 ||
[Analyze grammar]

yāvad yāvatprahīyante vibandhā bandhahetavaḥ |
tāvattāvatsamāyāti paramāṃ nirvṛtiṃ manaḥ || 9 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhito'smi jayāmyaham |
vibandhāḥ prakṣayaṃ yātāḥ sarvatyāgo mayā kṛtaḥ || 10 ||
[Analyze grammar]

digambaro diksadano diksakho'yamahaṃ sthitaḥ |
devaputra mahātyāgātkimanyadavaśiṣyate || 11 ||
[Analyze grammar]

kumbhaḥ |
sarvameva na santyaktaṃ tvayā rājañchikhidhvaja |
sarvatyāgaparānandaṃ mā mudhābhinayīkuru || 12 ||
[Analyze grammar]

tavāstyevāparityaktaḥ sarvasmādbhāga uttamaḥ |
yaṃ parityajya niśśeṣaṃ parāmāyāsyaśokatām || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti śrutavatā tena kiñcitsañcintya bhūbhṛtā |
idamuktaṃ mahābāho rāma rājīvalocana || 14 ||
[Analyze grammar]

śikhidhvajaḥ |
indriyavyālasaṅghāto raktamāṃsamayākṛtiḥ |
śiṣyate sarvasantyāge deho me devatātmaja || 15 ||
[Analyze grammar]

tadutthāya purassaṃsthabhṛgupātādavighnajāt |
vināśātmakatāṃ nītvā sarvatyāgī bhavāmyaham || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā dehamagrasthe śvabhre tyaktumasau javāt |
karoti yāvadutthānaṃ tāvatkumbho'bhyuvāca ha || 17 ||
[Analyze grammar]

kumbhaḥ |
rājan kimiti dehaṃ tvaṃ nirāgaskaṃ mahāvaṭe |
tyajasyajño hi vṛṣabhaḥ kupito hanti tarṇakam || 18 ||
[Analyze grammar]

jaḍo varāko mūkātmā tapasvī dehako hyayam |
na kaścana tavaitasmai mā mudhaiva ruṣaṃ kuru || 19 ||
[Analyze grammar]

ātmanyevaiṣa mūḍhātmā dhyānavāniva tiṣṭhati |
sañcālyate pareṇaiva taraṅgeṇeva kāṣṭhakam || 20 ||
[Analyze grammar]

kṣobhayatyanya evainaṃ nigrahārho muhurbalāt |
tapasvinaṃ yathaikāntasaṃsthitaṃ mattataskaraḥ || 21 ||
[Analyze grammar]

sukhaduḥkhānubhūtyā hi nāparādhi śarīrakam |
nātmanaḥ phalapātātsa spandairvṛkṣo'parādhavān || 22 ||
[Analyze grammar]

vātaḥ phalaśikhāpuṣpapātanaṃ kurute sphuran |
taruṇā sādhunā sādhoraparāddhaṃ kimātmanaḥ || 23 ||
[Analyze grammar]

tyaktenāpi śarīreṇa kila tāmarasekṣaṇa |
sarvatyāgo na te yāti niṣpattiṃ viṣamo hi saḥ || 24 ||
[Analyze grammar]

bhṛgoḥ kevalametattvaṃ nirāgaskaṃ śarīrakam |
mudhā kṣipasi no dehatyāgena tyāgitā bhavet || 25 ||
[Analyze grammar]

yenāyaṃ kṣobhyate deho mattebheneva pādapaḥ |
tatsantyajasi cetpāpaṃ tanmahātyāgavānbhavān || 26 ||
[Analyze grammar]

tasmiṃstyakte bhavettyaktaṃ sarvaṃ dehādi bhūpate |
no cennirdagdhamapyetadbhūyo bhūyaḥ prarohati || 27 ||
[Analyze grammar]

śikhidhvajaḥ |
kenāyaṃ cālyate dehaḥ kiṃ bījaṃ janmakarmaṇām |
kasmiṃstyakte parityaktaṃ sarvaṃ bhavati sundara || 28 ||
[Analyze grammar]

kumbhaḥ |
sādho na dehatyāgena na rājyatyajanena ca |
na coṭajādiploṣeṇa sarvatyāgo bhavennṛṇām || 29 ||
[Analyze grammar]

yatsarvaṃ sarvato yacca tasmin sarvaikakāraṇe |
sarvasmin samparityakte sarvatyāgaḥ kṛto bhavet || 30 ||
[Analyze grammar]

śikhidhvajaḥ |
sarvaṃ sarvagataṃ sārvaṃ heyaṃ tyājyaṃ ca sarvathā |
sarvaṃ kimucyate brūhi sarvatattvavidāṃ vara || 31 ||
[Analyze grammar]

kumbhaḥ |
sādho sarvakalādhāraṃ jīvaprāṇādināmakam |
na jaḍaṃ nājaḍaṃ bhrāntaṃ cittaṃ sarvamiti smṛtam || 32 ||
[Analyze grammar]

rājyāderatha dehāderāśramādermahīpate |
sarvasyaiva mano bījaṃ tarubījaṃ taroriva || 33 ||
[Analyze grammar]

sarvasya bīje santyakte sarvaṃ tyaktaṃ bhavatyalam |
sambhavāsambhavādbhūyaḥ sarvatyāgo bhavediti || 34 ||
[Analyze grammar]

sarvaṃ dharmādyadharmādi rājyādi vipinādi ca |
sacittasya paraṃ duḥkhaṃ niścittasya paraṃ sukham || 35 ||
[Analyze grammar]

idaṃ vivartate sarvaṃ cittameva jagattayā |
dehādyākārajālena bījaṃ vṛkṣatayā yathā || 36 ||
[Analyze grammar]

pādapaḥ pavaneneva bhūkampeneva parvataḥ |
bhastrā bhastrāhinevāyaṃ dehaścittena cālyate || 37 ||
[Analyze grammar]

sarvabhūtopabhogyānāṃ jarāmaraṇajanmanām |
mahāmaṇīnāṃ sudṛḍhaṃ cittaṃ viddhi samudgakam || 38 ||
[Analyze grammar]

cittaṃ jīvo mano māyā prāṇaścetyādibhirmune |
kriyānurūpairabhidhāvyāpāraiścittamucyate || 39 ||
[Analyze grammar]

cittaṃ sarvamiti prāhustasmiṃstyakte mahīpate |
sarvādhivyādhisīmānte sarvatyāgaḥ kṛto bhavet || 40 ||
[Analyze grammar]

cittatyāgaṃ viduḥ sarvatyāgaṃ tyāgavidāṃ vara |
tasmin siddhe mahābāho satyaṃ kenāpi bhūyate || 41 ||
[Analyze grammar]

citte tyakte layaṃ yāti dvaitamaikyaṃ ca sarvataḥ |
kenacidbhūyate śāntaṃ svacchamekamanāmayam || 42 ||
[Analyze grammar]

asyāḥ kṣetraṃ viduścittaṃ saṃsṛteḥ sasyasantateḥ |
kṣetre tvakṣetratāṃ yāte śāleḥ ka iva sambhavaḥ || 43 ||
[Analyze grammar]

cittameva vicitrehaṃ bhāvābhāvavilāsinā |
vivartate'rthabhāvena jalamūrmitayā yathā || 44 ||
[Analyze grammar]

cittotsādanarūpeṇa sarvatyāgena bhūpate |
sarvamāsādyate samyaksāmrājyeneva sarvadā || 45 ||
[Analyze grammar]

sarvatyāgasya viṣayo yathaivānyo'sti te tathā |
tvamapyanyasya bhavasi tyāgin gṛhṇāsi cennṛpa || 46 ||
[Analyze grammar]

sūtraṃ muktāphaleneva jagajjālaṃ trikālagam |
sarvamantaḥkṛtaṃ tena yena sarvaṃ samujjhitam || 47 ||
[Analyze grammar]

yena sarvaṃ parityaktaṃ tasmiñchūnye'pi saṃsthitaṃ |
jagatsarvaṃ trikālasthaṃ tanturmuktāphale yathā || 48 ||
[Analyze grammar]

sasneheneva dīpena tena sarvaṃ prakāśitam |
sthitaḥ sarvaṃ parityajya yaśśānto'snehadīpavat || 49 ||
[Analyze grammar]

asneheneva dīpena yena sarvaṃ tirohitam |
sa rājate prakāśātmā samaḥ sasnehadīpavat || 50 ||
[Analyze grammar]

samastavastuniṣkāse yathā khamavaśiṣyate |
sarvatyāge kṛte tādṛgvijñānamavaśiṣyate || 51 ||
[Analyze grammar]

samastavastūdāso hi yathā khaṃ netarannṛpa |
sarvasantyāga evāṅga tathā nirvāṇamucyate || 52 ||
[Analyze grammar]

sarvatyāgo hi śūnyātmāpyāśrayaḥ sarvasampadām |
anantānāmudārāṇāṃ khamivedaṃ divaukasām || 53 ||
[Analyze grammar]

sarvatyāgarasāpānājjarāmaraṇabhītayaḥ |
na kāścana prabādhante khasyeva malalekhikāḥ || 54 ||
[Analyze grammar]

sarvatyāgo mahattvasya kāraṇaṃ nirmaladyuteḥ |
sarvaṃ tyajati khaṃ yasmāttasmācchuddhaṃ sthiraṃ bṛhat || 55 ||
[Analyze grammar]

sarvatyāgaḥ parānando duḥkhamanyatsudāruṇam |
ityomityurarīkṛtya yadicchasi tadācara || 56 ||
[Analyze grammar]

sarvaṃ tyajati yastasya sarvamevopatiṣṭhate |
yathaivāmbu viśatyagnau tathaivāyāti vāridhau || 57 ||
[Analyze grammar]

sarvatyāgāntarevāsti jñānamātmaprasādakam |
yacchūnyaṃ kila bhāṇḍasya tatra ratnādi tiṣṭhati || 58 ||
[Analyze grammar]

sarvatyāgavaśādeva hatakāle kalāvapi |
śākyena vigatāśaṅkaṃ muninā meruvatsthitam || 59 ||
[Analyze grammar]

sarvatyāgo mahārāja sarvasampatsamāśrayaḥ |
na gṛhṇāti hi yaḥ kaścitsarvaṃ tasmai pradīyate || 60 ||
[Analyze grammar]

kṛtvā sarvaparityāgaṃ śāntaḥ svaccho viyatsamaḥ |
somyo bhavasi yadrūpastadrūpo bhava bhūpate || 61 ||
[Analyze grammar]

sarvaṃ parityajya mahānubhāva tyajasyalaṃ yena ca tadvihāya |
tyāgaṃ ca sādānamalaṃ vimucya vimuktarūpo bhava bhūmipāla || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 97

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: