Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vāraṇavṛttāntavivaraṇaṃ nāma sargaḥ |
ṣaṇṇavatitamaḥ sargaḥ |
yaduktaṃ nayaśālinyā tayā viditavedyayā |
tadā cūḍālayā jñānaṃ tatkasmānnorarīkṛtam || 1 ||
[Analyze grammar]

sā hi tattvavidāṃ mukhyā yad yadvakti karoti ca |
tatsarvaṃ satyamevāṅga tadanuṣṭheyamādarāt || 2 ||
[Analyze grammar]

atha cedvacanaṃ tasyāstvayā nānuṣṭhitaṃ nṛpa |
tatsa sarvaparityāgaḥ kasmānna nipuṇīkṛtaḥ || 3 ||
[Analyze grammar]

śikhidhvajaḥ |
rājyaṃ tyaktaṃ gṛhaṃ tyaktaṃ deśastyaktastathāvidhaḥ |
dārāstyaktāstathāpyaṅga sarvatyāgo na kiṃ kṛtaḥ || 4 ||
[Analyze grammar]

cūḍālā |
dhanaṃ dārā gṛhaṃ rājyaṃ bhūmiśchattraṃ ca bāndhavāḥ |
iti sarvaṃ na te rājan sarvatyāgo'tra kastava || 5 ||
[Analyze grammar]

tavāstyevāparityaktaḥ sarvasmādbhāga uttamaḥ |
taṃ parityajya niśśeṣaṃ parāmāyāsyaśokatām || 6 ||
[Analyze grammar]

śikhidhvajaḥ |
rājyaṃ cenmama no sarvaṃ tatsarvaṃ vanameva me |
sālavṛkṣādigulmāḍhyaṃ tadapyetattyajāmyaham || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti rāma vadanneva kumbhavākyapracoditaḥ |
nimeṣāntaramātreṇa vaśī vīraśśikhidhvajaḥ || 8 ||
[Analyze grammar]

pramamārja vanāsthāṃ tāṃ hṛdaḥ sudṛḍhaniścayaḥ |
prāvṛḍvātastaṭagatāṃ rajorekhāmivātmanaḥ || 9 ||
[Analyze grammar]

śikhidhvajaḥ |
savṛkṣādivanaśvabhrādvipinādapi vāsanā |
parityaktā mayā nūnaṃ sarvatyāgaḥ sthito mama || 10 ||
[Analyze grammar]

kumbhaḥ |
adrestaṭavanaṃ śvabhraṃ salilaṃ pādapāḥ sthalam |
ityādi tava no sarvaṃ sarvatyāgaḥ kathaṃ tava || 11 ||
[Analyze grammar]

tavāstyevāparityaktaḥ sarvasmādbhāga uttamaḥ |
taṃ parityajya niśśeṣaṃ parāmāyāsyaśokatām || 12 ||
[Analyze grammar]

śikhidhvajaḥ |
etaccenmama no sarvaṃ tatsarvaṃ svāśramo mune |
vāpīsthaloṭajayutastamevāśu tyajāmyaham || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti rāma vadanneva kumbhavākyapracoditaḥ |
nimeṣadhyānamātreṇa vaśī vīraśśikhidhvajaḥ || 14 ||
[Analyze grammar]

pramamārjāśramāsthāṃ tāṃ saṃvidā śuddhayā hṛdi |
sphurantīṃ sphuraṇenaiva rajorekhāmivānilaḥ || 15 ||
[Analyze grammar]

śikhidhvajaḥ |
savṛkṣoṭajavīrutkādvāsanā svāśramādapi |
parityaktā mayā nūnaṃ sarvatyāgaḥ sthito mama || 16 ||
[Analyze grammar]

kumbhaḥ |
vṛkṣo vāpī sthalaṃ gulma uṭajaṃ vratatīvṛtiḥ |
iti kiñcinna te sarvaṃ sarvatyāgaḥ kutastava || 17 ||
[Analyze grammar]

tavāstyanyo'parityaktaḥ sarvasmādbhāga uttamaḥ |
taṃ parityajya niśśeṣaṃ parāmāyāsyaśokatām || 18 ||
[Analyze grammar]

śikhidhvajaḥ |
etaccenmama no sarvaṃ tatsarvaṃ bhājanādi me |
carmakuṭyakṣasūtrādi tattāvatsantyajāmyaham || 19 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā sa samuttasthāvavikṣubdhamanāśśamī |
viṣṭarādavadātātmā śṛṅgādiva śaradghanaḥ || 20 ||
[Analyze grammar]

kumbhastvālokayanneva tatkriyāṃ saṃsthitaḥ samām |
āsane lokakāryeṣu sve syandana ivāṃśumān || 21 ||
[Analyze grammar]

yatkaroti karotvetadasyaitatpāvanaṃ param |
iti tūṣṇīṃ sthitaḥ kumbhaśśikhidhvajamavaikṣata || 22 ||
[Analyze grammar]

śikhidhvajastu tatsarvaṃ bhāṇḍopaskaramāśramāt |
ekatraivānayāmāsa bhuvo vāryabdhibhūriva || 23 ||
[Analyze grammar]

tatsaṃsthāpyendhanaiśśuṣkairjvalayāmāsa pāvakam |
karasañcāravānarkaḥ sūryakāntataṭaṃ yathā || 24 ||
[Analyze grammar]

bhāṇḍopaskarajātaṃ tadagnau tyaktuṃ viveśa saḥ |
bṛsikāyāṃ jagaddagdhuṃ meruśṛṅge yathā raviḥ || 25 ||
[Analyze grammar]

etāvantaṃ mayā kālaṃ vṛto yattvaṃ vratipriya |
ajātabuddhibhedena tenaivānṛṇyamastu te || 26 ||
[Analyze grammar]

bhrāntau tu vinivartinyāṃ nādhunopakaroṣi me |
devaputraprasādena daṇḍakāṣṭha namo'stu te || 27 ||
[Analyze grammar]

ityuktvā vaiṇavaṃ daṇḍaṃ cikṣepāgnau śikhidhvajaḥ |
gāṅgaṃ pravāhamādīrghaṃ vaḍavāgnāvivārṇavaḥ || 28 ||
[Analyze grammar]

prasaṅkhyātānyasaṅkhyāni janmānīva tvayā mayā |
sakhi mantrapadānyadya yāhi nopakaroṣi me || 29 ||
[Analyze grammar]

mantrāṭavyāṃ ciraṃ bhrāntaṃ vihṛtaṃ kāryavartmasu |
dṛṣṭāni dharmasthānāni viśrāmyāmyadhunā sakhi || 30 ||
[Analyze grammar]

ityakṣamālāṃ jvalane cikṣepoktvā śikhidhvajaḥ |
kalpāntāgnāviva vyomatārālīṃ pavano'malām || 31 ||
[Analyze grammar]

mayā naramṛgeṇa tvaṃ ciraṃ vanamṛgacyutam |
abodhena dhṛtaṃ vṛttyā dayayeva mṛgājina || 32 ||
[Analyze grammar]

idānīṃ gaccha sacchāya panthānaḥ santu te śivāḥ |
vahninā vyomatāṃ gaccha satāraṃ vyoma te samam || 33 ||
[Analyze grammar]

unmocyāṅgātkarābhyāṃ ca dhṛtvā carma jahāviti |
nṛpo'gnāvambudaṃ vāto davavahnāvivācalāt || 34 ||
[Analyze grammar]

mayā dhṛtena bhavatā tvayā vāri dhṛtaṃ mama |
sādho kamaṇḍalo samyakkṛte pratikṛtaṃ kṛtam || 35 ||
[Analyze grammar]

sauhṛdasya manojñasya saujanyasya sthirasya ca |
sādhutvasya ca sarvasya tvamekaḥ paramāspadam || 36 ||
[Analyze grammar]

yenaiva vahninā dehaṃ saṃśodhyābhyāgato'si mām |
tenaiva gaccha he mitra panthānaḥ santu te śivāḥ || 37 ||
[Analyze grammar]

ityuktvā śrotriyāyaiṣa kamaṇḍalumadāttadā |
agnaye mahate vāpi dātavyaṃ sādhu yadbhavet || 38 ||
[Analyze grammar]

mūrkhasyeva matirgupte nityameva vasasyadhaḥ |
ucitā te gatiḥ keva bṛsike bhasmatāṃ vraja || 39 ||
[Analyze grammar]

ityuktvādāya bṛsikāmagnāvindhanavṛddhidām |
śuddhyarthamāsanārthaṃ cetyagnau tatyāja bhāsure || 40 ||
[Analyze grammar]

yattyājyamacireṇaiva tyaktavyaṃ kila tatsatā |
upāyaḥ kriyate sadbhirupādeye mate sati || 41 ||
[Analyze grammar]

śīghramagnāvidaṃ sarvaṃ bhāṇḍajālaṃ tyajāmyaham |
ekavāraṃ dahannagnirdāhyaṃ bhavati tuṣṭaye || 42 ||
[Analyze grammar]

sādho kriyopakaraṇa niṣkriyastvāṃ tyajāmyaham |
na khedastvatra kartavyo'nupayogyaṃ bibharti kaḥ || 43 ||
[Analyze grammar]

ityuktavāñjhagiti bhojanabhājanādyaṃ sarvaṃ juhāva vanavāsavilāsayogyam |
tadbhāṇḍajālamanale samameva rājā kalpāntatejasi jagajjvalatīva kālaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 96

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: