Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kumbhajanmakathanaṃ nāma sargaḥ |
ekanavatitamaḥ sargaḥ |
śikhidhvajaḥ |
sarge sphuradbhirmatpuṇyairmanye sampreṣito bhavān |
alakṣyaiḥ sambhṛtairadrau prāvṛḍvātairivāmbudaḥ || 1 ||
[Analyze grammar]

adya tiṣṭhāmyahaṃ sādho dhanyānāṃ dhuri dharmataḥ |
amṛtasyandavacasā yattvayāsmi samāgataḥ || 2 ||
[Analyze grammar]

na kecana tathā bhāvāścetaśśītalayanti me |
rājyalābhādayo'pyete yathā sādhusamāgamaḥ || 3 ||
[Analyze grammar]

nirargalatayā yatra sāmyameva vijṛmbhate |
muktarāgādimananaṃ tanna kasya sukhāvaham || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃvādina evāsya vākyamākṣipya bhūpateḥ |
bhūyaḥ provāca cūḍālā munidārakarūpiṇī || 5 ||
[Analyze grammar]

cūḍālā |
āstāmeṣā kathā tāvatsarvaṃ te varṇitaṃ mayā |
tvaṃ me kathaya he sādho kastvamadrau karoṣi kim || 6 ||
[Analyze grammar]

kiyatparyavasāneyaṃ tava vā vanavāsitā |
satyaṃ kathaya nāsatyaṃ vaktuṃ jānāti tāpasaḥ || 7 ||
[Analyze grammar]

śikhidhvajaḥ |
devaputro'si jānāsi sarvameva yathāsthitam |
lokavṛttāntatajjño'si kimanyatkathayāmyaham || 8 ||
[Analyze grammar]

saṃsārabhayabhītatvānnivasāmi vanāntare |
jānato'pi hi hāsāya kathayāmyeva te manāk || 9 ||
[Analyze grammar]

śikhidhvajo'haṃ bhūpālastyaktvā rājyamiha sthitaḥ |
bhṛśaṃ bhīto'smi tattvajña saṃsṛtau janmanaḥ punaḥ || 10 ||
[Analyze grammar]

punaḥ sukhaṃ punarduḥkhaṃ punarmaraṇajanmanī |
bhavatastena tapye'haṃ sarvajña vanavīthiṣu || 11 ||
[Analyze grammar]

bhramannapi digantāṃśca carannapi paraṃ tapaḥ |
nāsādayāmi viśrāntimekāṃ nidhimivādhanaḥ || 12 ||
[Analyze grammar]

apattro'pyaphalo'pyeko nīraso'pyastasaṅgatiḥ |
śuṣyāmyeva vane sādho ghuṇakṣuṇṇa iva drumaḥ || 13 ||
[Analyze grammar]

imāmakhaṇḍitāṃ samyakkriyāṃ sampādayannapi |
duḥkhādgacchāmi duḥkhaughamamṛtaṃ me viṣaṃ sthitam || 14 ||
[Analyze grammar]

cūḍālā |
pitāmahamahaṃ pūrvaṃ kadācitpṛṣṭavānidam |
yatkriyājñānayorekaṃ śreyastadbrūhi me vibho || 15 ||
[Analyze grammar]

brahmā |
jñānaṃ hi paramaṃ śreyaḥ ka ivaitanna vettyalam |
kālātivāhanāyaiva vinodāyocitā kriyā || 16 ||
[Analyze grammar]

alabdhajñānadṛṣṭīnāṃ kriyāmutra parāyaṇam |
yasya nāstyambaraṃ paṭṭaṃ kambalaṃ kiṃ tyajatyasau || 17 ||
[Analyze grammar]

vāsanāmātrasāratvādajñasya saphalāḥ kriyāḥ |
sarvā evāphalā jñasya vāsanāmātrasaṅkṣayāt || 18 ||
[Analyze grammar]

sarvā hi vāsanābhāve prayāntyaphalatāṃ kriyāḥ |
suśubhāḥ phalavatyo'pi sekābhāve latā iva || 19 ||
[Analyze grammar]

ṛtvantare yathā yāti vilayaṃ pūrvamārtavam |
tathaiva vāsanānāśe nāśameti kriyāphalam || 20 ||
[Analyze grammar]

na svabhāvena phalati yathā śaralatā phalam |
kriyā nirvāsanāmutra phalaṃ phalati no tathā || 21 ||
[Analyze grammar]

sayakṣavāsano bālo yakṣaṃ paśyati nānyathā |
saduḥkhavāsano mūḍho duḥkhaṃ paśyati nānyathā || 22 ||
[Analyze grammar]

ākārabhāsurāpyuccairna dadāti phalaṃ kriyā |
śubhāśubhā ca tajjñasya phullā śaralatā yathā || 23 ||
[Analyze grammar]

vāsanā ceha nāstyeva svāhaṅkārādirupiṇī |
asatyaivoditā maurkhyānmarubhūmāvivāmbudhīḥ || 24 ||
[Analyze grammar]

yasya maurkhyaṃ kṣayaṃ yātaṃ sarvaṃ brahmeti bhāvanāt |
nodeti vāsanā tasya prājñasyevāmbudhīrmarau || 25 ||
[Analyze grammar]

vāsanāmātrasantyāgājjarāmaraṇavarjitam |
padaṃ prāpnoti jīvo'ntarbhūyojanmavivarjitam || 26 ||
[Analyze grammar]

savāsanaṃ mano jñānaṃ jñeyaṃ nirvāsanaṃ manaḥ |
jñānena jñeyatāmetya punarjīvo na jāyate || 27 ||
[Analyze grammar]

cūḍālā |
jñānameva paraṃ śreya iti brahmādayo'pi te |
prāhurmahānto rājarṣe tvaṃ kimajñānavān sthitaḥ || 28 ||
[Analyze grammar]

itaḥ kamaṇḍalurito daṇḍakāṣṭhamito bṛsī |
ityanarthavilāse'smin ramase kiṃ mahīpate || 29 ||
[Analyze grammar]

ko'haṃ kathamidaṃ jātaṃ kathaṃ śāmyati ceti bhoḥ |
rājannāvekṣase kasmātkimajña iva tiṣṭhasi || 30 ||
[Analyze grammar]

kathaṃ bandhaḥ kathaṃ mokṣa iti praśnānudāharan |
parāvaravidāṃ pādān kasmādaṅga na sevase || 31 ||
[Analyze grammar]

dusspandasaṃvidā śailakoṭare kriyayānayā |
jīvitaṃ kṣapayan kiṃ tvaṃ śilākīṭavadāsthitaḥ || 32 ||
[Analyze grammar]

sādhūnāṃ samadṛṣṭīnāṃ paripraśnena sevayā |
saṅgamena ca sā yuktirlabhyate mucyate yayā || 33 ||
[Analyze grammar]

mā narādhamavadgrāsaṃ bhuñjāno vanakoṭare |
tiṣṭhāvaṣṭabdhaduśceṣṭo dharāvivarakīṭavat || 34 ||
[Analyze grammar]

vasiṣṭhaḥ |
kāntayā devarūpiṇyā tayaivaṃ pratibodhitaḥ |
asrupūrṇamukho vākyaṃ śikhidhvaja uvāca ha || 35 ||
[Analyze grammar]

śikhidhvajaḥ |
aho'vabodhito'smyadya cirātsurasuta tvayā |
maurkhyādāryasamāsaṅgamukto'hamavasaṃ vane || 36 ||
[Analyze grammar]

aho nu me kṣayaṃ yātaṃ mohadhvāntamaśeṣataḥ |
yattvamevaṃ samāgatya samprabodhayasīha mām || 37 ||
[Analyze grammar]

gurustvaṃ me pitā tvaṃ me mitraṃ tvaṃ me varānana |
śiṣyo namaskaromyagre pādau tava kṛpāṃ kuru || 38 ||
[Analyze grammar]

yadudāratamaṃ vetsi yasmiñjñāte na śocyate |
bhavāmi nirvṛto yena tadbrahmopadiśāśu me || 39 ||
[Analyze grammar]

ghaṭajñānādayo jñānavibhavāḥ santyanekaśaḥ |
jñānānāṃ paramaṃ jñānaṃ katarattārakaṃ bhavet || 40 ||
[Analyze grammar]

cūḍālā |
yadyupādeyavākyo'haṃ rājarṣe tadvadāmi te |
yathājñānamidaṃ kiñcinna vakṣye sthāṇukākavat || 41 ||
[Analyze grammar]

anupādeyavākyasya vaktuḥ pṛṣṭasya līlayā |
phalantyaphalatāṃ vācastamasīvākṣisaṃvidaḥ || 42 ||
[Analyze grammar]

śikhidhvajaḥ |
yadvakṣi tadanuṣṭheyaṃ mayā vidhiriva śruteḥ |
avikāritamevāśu satyametadvrataṃ mama || 43 ||
[Analyze grammar]

cūḍālā |
yathā bālaḥ piturvākyaṃ muktahetūpapādanam |
ādatte hi tathaivedaṃ gṛhāṇa tvaṃ vaco mama || 44 ||
[Analyze grammar]

śravaṇānantaraṃ buddhyā śubhamityeva bhāvayan |
śṛṇu gītamiva tyaktvā hetvarthitvaṃ vaco mama || 45 ||
[Analyze grammar]

svacaritasadṛśaṃ tavodayantyāścirasamayena vibodhanaṃ ca buddheḥ |
bhavabhayabhiduraṃ mahākavīnāṃ śṛṇu kathayāmi yathākramaṃ manojñam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 91

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: