Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajāvabodhanaṃ nāma sargaḥ |
dvinavatitamaḥ sargaḥ |
cūḍālā |
asti kaścitpumāñchrīmān sthānaṃ nityaviruddhayoḥ |
guṇalakṣmyoraśeṣeṇa yathābdhirvaḍavāmbunoḥ || 1 ||
[Analyze grammar]

kalāvāñchāstrakuśalo vyavahāre vicakṣaṇaḥ |
sarvasaṅkalpasīmāntaṃ na tu jānātyajaṃ padam || 2 ||
[Analyze grammar]

anantayatnasaṃsādhye sa cintāmaṇisādhane |
pravṛtto vāḍavo vahnirabdhisaṃśoṣaṇe yathā || 3 ||
[Analyze grammar]

tasya yatnena mahatā kālenādhyavasāyinaḥ |
siddhaścintāmaṇiḥ kiṃ vā na sidhyatyunnatātmanām || 4 ||
[Analyze grammar]

pravṛttimudyamaṃ prajñāṃ prayuṅkte cedakhedavān |
akiñcano'pi śakratvaṃ tadavāpnotyavighnataḥ || 5 ||
[Analyze grammar]

maṇimagre sthitaṃ prāptaṃ hastaprāpyaṃ dadarśa saḥ |
merorudayaśṛṅgastho munirindumivoditam || 6 ||
[Analyze grammar]

babhūva maṇirājendre na tu niścayavānasau |
rājye jhagiti samprāpte sudīna iva pāmaraḥ || 7 ||
[Analyze grammar]

idaṃ sañcintayāmāsa manasā smayaśālinā |
samprāptopekṣayā dīrghaduḥkhasambhramabhāvinā || 8 ||
[Analyze grammar]

ayaṃ maṇirmaṇirnāyaṃ maṇiścettadbhavenna saḥ |
spṛśāmi na spṛśāmyenaṃ kadācitsparśato vrajet || 9 ||
[Analyze grammar]

naitāvataiva kālena maṇīndraḥ kila sidhyati |
yatnenājīvitāntena sidhyatītyāgamakramaḥ || 10 ||
[Analyze grammar]

kriyānikūṇitenākṣṇā lolālātatalopamam |
ratnālokaṃ prapaśyāmi dvicandratvamiva bhramāt || 11 ||
[Analyze grammar]

kuta etāvatī sphītā bhāgyasampanmamātatā |
adhunaiva yadāpnomi maṇīndraṃ sarvasiddhidam || 12 ||
[Analyze grammar]

kecideva mahāntaste mahābhāgyā bhavanti hi |
yeṣāmalpena kālena prayāntyabhimukhaṃ śriyaḥ || 13 ||
[Analyze grammar]

ahamalpatapāḥ sādhurvarāko mānuṣaḥ kila |
siddhayaḥ kathamāyānti māmabhāgyaikabhājanam || 14 ||
[Analyze grammar]

evaṃ vikalpasaṅkalpaiściramajñaḥ parāmṛśan |
na maṇigrahaṇe yatnamakaronmaurkhyamohitaḥ || 15 ||
[Analyze grammar]

na yadā yena labdhavyaṃ na tatprāpnotyasau tadā |
cintāmaṇiravāpto'pi durdhiyā helayojjhitaḥ || 16 ||
[Analyze grammar]

iti tasmin sthite yāto maṇiruḍḍīya siddhayaḥ |
tyajanti hyavamantāraṃ śarā guṇamivojjhitāḥ || 17 ||
[Analyze grammar]

hṛtvā prāksampadaḥ puṃsaḥ sa yātaḥ siddhayaḥ kila |
āgatāḥ samprayacchanti sarvaṃ yātā harantyalam || 18 ||
[Analyze grammar]

pumānbhūyaḥ kriyāyatnaṃ cakre ratnendrasādhane |
nodvijante hi kāryeṣu janā adhyavasāyinaḥ || 19 ||
[Analyze grammar]

dadarśātha kacadrūpaṃ kācakhaṇḍamapaṇḍitaḥ |
hasadbhirvañcakaiḥ siddhaiḥ purastyaktamalakṣitaiḥ || 20 ||
[Analyze grammar]

ayaṃ cintāmaṇiriti mūḍhastasmin sa vastutām |
bubudhe mohito hyajño mṛdaṃ hemeti paśyati || 21 ||
[Analyze grammar]

aṣṭau ṣaṣṭiṃ dviṣanmitraṃ rajjuṃ sarpaṃ sthalaṃ jalam |
candrau dvau kurute citte śiśormoho'mṛtaṃ viṣam || 22 ||
[Analyze grammar]

taṃ dagdhamaṇimādāya prāktanīṃ sa śriyaṃ jahau |
sarvaṃ cintāmaṇerasmātprāpyate kiṃ dhanairiti || 23 ||
[Analyze grammar]

deśo'yamasukho rūkṣo janaiḥ pāpibhirāvṛtaḥ |
kiṃ tadgehaṃ hataprāyaṃ ke nāma mama bandhavaḥ || 24 ||
[Analyze grammar]

dūraṃ gatvā yathākāmaṃ sukhaṃ tiṣṭhāmi sampadā |
ityādāya maṇiṃ mūḍhaśśūnyaṃ kānanamāyayau || 25 ||
[Analyze grammar]

tatra kācadalenāsau tena tāmāpadaṃ yayau |
kajjalādreriva niśā maurkhyasyaivāṅga yā samā || 26 ||
[Analyze grammar]

duḥkhāni maurkhyavibhavena bhavanti yāni naivāpadā na ca jarāmaraṇena tāni |
sarvāpadāṃ śirasi tiṣṭhati maurkhyamekaṃ kṛṣṇaṃ janasya vapuṣāmiva keśajālam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 92

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: