Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cūḍālātmalābho nāma sargaḥ |
caturaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
evamātmani viśrāntāṃ vadantīṃ tāṃ varānanām |
asambaddhapralāpāsi bālāsīti vadañchanaiḥ || 1 ||
[Analyze grammar]

bhogalampaṭayā buddhyā mugdhāmāśaṅkya tāṃ priyām |
abuddhvā tadgirāmarthaṃ vihasyovāca bhūpatiḥ || 2 ||
[Analyze grammar]

śikhidhvajaḥ |
asambaddhapralāpāsi bālāsi varavarṇini |
ramase vākyalīlābhī ramasvāvanipātmaje || 3 ||
[Analyze grammar]

kiñcittyaktvā nakiñcid yo gataḥ pratyakṣasaṃsthitam |
tyaktapratyakṣasadrūpaḥ sa kathaṃ kila śobhate || 4 ||
[Analyze grammar]

bhogairabhuktaistuṣṭo'hamiti bhogāñjahāti yaḥ |
ruṣevāśanapānādyān sa kathaṃ kila śobhate || 5 ||
[Analyze grammar]

vāhanāśanaśayyādi sarvaṃ santyajya dhīradhīḥ |
yastiṣṭhatyātmanaivaikaḥ sa kathaṃ kila śobhate || 6 ||
[Analyze grammar]

svayaṃ nakiñcidevāhaṃ jagadīśo'smi ceti ca |
niścayo yasya durbuddheḥ sa kathaṃ kila śobhate || 7 ||
[Analyze grammar]

ātmanyevātmanaikānte tyaktasarvasamāgamaḥ |
yaḥ sthitaśśvabhrataruvatsa kathaṃ kila śobhate || 8 ||
[Analyze grammar]

nāhaṃ deho'nyadevāhaṃ nakiñcitsarvameva hi |
evaṃ pralāpo yasyāsti sa kathaṃ kila śobhate || 9 ||
[Analyze grammar]

yatpaśyāmi na paśyāmi tatpaśyāmyanyadeva yat |
pralāpa ityasanyasya sa kathaṃ kila śobhate || 10 ||
[Analyze grammar]

tasmānmugdhāsi bālāsi capalāsi vilāsini |
nānālāpavilāsena krīḍasi krīḍa sundari || 11 ||
[Analyze grammar]

pravihasyāṭṭahāsena śikhidhvaja iti priyām |
madhyāhne snātumutthāya nirjagāmāṅganāgṛhāt || 12 ||
[Analyze grammar]

kaṣṭaṃ nātmani viśrānto madvacāṃsi na buddhavān |
rājeti khinnā cūḍālā svavyāpāraparābhavat || 13 ||
[Analyze grammar]

tadā tathāṅga tatrātha tādṛśāśayayostayoḥ |
tābhiḥ pārthivalīlābhirdivasaḥ sa jagāma ha || 14 ||
[Analyze grammar]

krameṇa māsā ṛtavo rāma saṃvatsarāstathā |
atītā bahavastatra dampatyoḥ snigdhayostayoḥ || 15 ||
[Analyze grammar]

ekadā nityatṛptāyā niricchāyā api svayam |
cūḍālāyā babhūvecchā līlayā khagamāgame || 16 ||
[Analyze grammar]

khagamāgamasiddhyarthamatha sā nṛpakanyakā |
sarvabhogānanādṛtya samāgamya ca nirjanam || 17 ||
[Analyze grammar]

ekaivaikāntaniratā svāsanāvasthitāṅgakā |
ūrdhvagaprāṇapavanacirābhyāsaṃ cakāra ha || 18 ||
[Analyze grammar]

rāmaḥ |
yadidaṃ dṛśyate kiñcijjagatsasthāsnujaṅgamam |
spandasya tatkriyānāmnaḥ phalamityanubhūyate || 19 ||
[Analyze grammar]

kasya spandavilāsasya ghanābhyāsasya me vada |
brahman khagamanādyetatphalaṃ yatnaikaśālinaḥ || 20 ||
[Analyze grammar]

ātmajño vāpyanātmajñaḥ siddhyarthaṃ līlayā tathā |
kathaṃ saṃsādhayatyetad yathāvadvada me vibho || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
trividhaṃ sambhavatyaṅga sādhyaṃ vastviha sarvataḥ |
upādeyaṃ ca heyaṃ ca tathopekṣyaṃ ca rāghava || 22 ||
[Analyze grammar]

ātmabhūtaṃ prayatnena hyupādeyaṃ tu sādhyate |
heyaṃ santyajyate jñātvā hyupekṣyaṃ madhyametayoḥ || 23 ||
[Analyze grammar]

yad yadāhlādanakaramādeyaṃ tadasanmateḥ |
tadviruddhamanādeyamupekṣyaṃ madhyamaṃ viduḥ || 24 ||
[Analyze grammar]

sanmaterviduṣo jñasya sarvamātmamayaṃ yadā |
traya eva tadā pakṣāḥ sambhavanti na kecana || 25 ||
[Analyze grammar]

kevalaṃ sarvamevedaṃ kadācil līlayā na vā |
upekṣyamakṣinikṣiptamālokayati vā na vā || 26 ||
[Analyze grammar]

jñasyopekṣyātmakaṃ rāma mūḍhasyādeyatāṃ gatam |
heyaṃ sphāravirāgasya śṛṇu siddhikramaṃ katham || 27 ||
[Analyze grammar]

deśakālakriyādravyasādhanāḥ sarvasiddhayaḥ |
jīvamāhlādayantīha vasanta iva bhūtalam || 28 ||
[Analyze grammar]

madhye caturṇāmeteṣāṃ kriyā prathamakalpikī |
siddhyādisādhane sādhostanmayāste yataḥ kramāḥ || 29 ||
[Analyze grammar]

gulikāñjanakhaḍgādikriyākramanirūpaṇam |
tatrāstāṃ tāvadeṣo'tra vistāraḥ prakṛtārthahā || 30 ||
[Analyze grammar]

ratnauṣadhitapomantrakriyākramanirūpaṇam |
tatrāstāṃ tāvadeṣo'tra vistāraḥ prakṛtārthahā || 31 ||
[Analyze grammar]

śrīśaile siddhadeśe ca mervādau vā nivāsataḥ |
siddhirityapi vistāraḥ kriyotthā prakṛtārthahā || 32 ||
[Analyze grammar]

tasmācchikhidhvajakathāprasaṅgapatitāmimām |
prāṇādipavanābhyāsakriyāṃ siddhiphalāṃ śṛṇu || 33 ||
[Analyze grammar]

samūlamakhilāstyaktvā sādhyārthetaravāsanāḥ |
gudādidvārasaṅkocātsthānakādikriyākramaiḥ || 34 ||
[Analyze grammar]

bhojanāsanaśuddhyā ca sādhuśāstrārthabhāvanāt |
svācārātsujanāsaṅgātsarvatyāgātsukhāsanāt || 35 ||
[Analyze grammar]

prāṇāyāmaghanābhyāsād rāma kālena kenacit |
kopalobhādisantyāgādbhogatyāgācca suvrata || 36 ||
[Analyze grammar]

tyāgādānanirodheṣu bhṛśaṃ yānti vidheyatām |
prāṇāḥ prabhutvatajjñasya puṃso bhṛtyā ivākhilāḥ || 37 ||
[Analyze grammar]

rājyādyā mokṣaparyantāḥ samastā eva sampadaḥ |
dehānilavidheyatvasādhyāḥ sarvasya rāghava || 38 ||
[Analyze grammar]

parimaṇḍalitākārā kandasthānasamāśritā |
antraveṣṭanikā nāma nāḍī nāḍīśatāśritā || 39 ||
[Analyze grammar]

vīṇāgrāvartasadṛśī salilāvartasannibhā |
lipyādyoṅkārasaṃsthānā kuntalāvartavatsthitā || 40 ||
[Analyze grammar]

devāsuramanuṣyeṣu mṛganakrakhagādiṣu |
kīṭādiṣvabjajānteṣu sarveṣu prāṇiṣūditā || 41 ||
[Analyze grammar]

śītārtasuptabhogīndrabhogavadbaddhamaṇḍalā |
sitā kalpāgnivigaladinduvadbaddhakuṇḍalā || 42 ||
[Analyze grammar]

manobhrūmadhyarandhrādhoviśadabvṛtticañcalā |
anārataṃ rasasyandaiḥ plavamānaiva tiṣṭhati || 43 ||
[Analyze grammar]

asyā abhyantare tasmin kadalīkośakomale |
yā vātaśaktiḥ sphurati veṇāviva lasadgatiḥ || 44 ||
[Analyze grammar]

soktā kuṇḍalinī nāmnā kuṇḍalākāravāhinī |
prāṇinaḥ paramā śaktiḥ sarvaśaktijavapradā || 45 ||
[Analyze grammar]

aniśaṃ niśśvasadrūpā kupiteva bhujaṅgamī |
saṃsthitordhvīkṛtamukhī spandānāṃ hetutāṃ gatā || 46 ||
[Analyze grammar]

yadā prāṇānilo yāti hṛdi kuṇḍalinīpadam |
tadā saṃvidudetyantarbhūtatanmātrabījabhūḥ || 47 ||
[Analyze grammar]

yadā kuṇḍalinī dehe sphuratyabja ivālinī |
tadā saṃvidudetyantarmṛdusparśavaśodayā || 48 ||
[Analyze grammar]

sparśena mṛdunā nāḍyā liṅgakāmātapatrayoḥ |
yathā saṃvidudetyuccaistathā kuṇḍalinī javāt || 49 ||
[Analyze grammar]

tasyāṃ samastāḥ sambaddhā nāḍyo hṛdayakośagāḥ |
utpadyante vilīyante mahārṇava ivāpagāḥ || 50 ||
[Analyze grammar]

nityaṃ vātātmakatayā spandonmukhatayā tayā |
sā sarvasaṃvidāṃ bījamekamādyamudāhṛtam || 51 ||
[Analyze grammar]

rāmaḥ |
dikkālādyanavacchinnā citsaṃvitsarvagāsti hi |
tasyāḥ kuṇḍalinīkośātkenārthenodayaḥ sphuṭaḥ || 52 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarvadā sarvataḥ satyaṃ citsaṃvidvidyate'nagha |
kiṃ tvasyā bhūtatanmātravaśādabhyudayaḥ kvacit || 53 ||
[Analyze grammar]

sarvatra vidyamānā ciddeheṣu taralāyate |
sarvago'pyātapaḥ sāraratneṣvativijṛmbhate || 54 ||
[Analyze grammar]

kvacinnaṣṭaṃ kvacitsuptaṃ kvaciducchūnatāṃ gatam |
vastu vastuni yaddṛṣṭaṃ tatsvabhāvavijṛmbhitam || 55 ||
[Analyze grammar]

etadbhūyaḥ krameṇāhaṃ śṛṇu vakṣyāmi te'nagha |
deheṣveva yathodeti bhṛśaṃ saṃvinmayaḥ kramaḥ || 56 ||
[Analyze grammar]

cetanācetanaṃ bhūtajātaṃ vyoma tathākhilam |
sarvaṃ cinmātrasanmātraṃ śūnyamātraṃ yathā nabhaḥ || 57 ||
[Analyze grammar]

taddhi cinmātrasanmātramavikārādyanāmayam |
kvacitsthitaṃ saṃvidaiva kṛtatanmātrapañcakam || 58 ||
[Analyze grammar]

tatpañcakaṃ gataṃ dvitvaṃ likṣādyantaṃ svasaṃvidā |
antarbhūtavikārādi dīpāddīpaśataṃ yathā || 59 ||
[Analyze grammar]

svasattāmātrakeṇaiva saṅkalpalavarūpiṇā |
pañcakāni vrajantīha devatvaṃ tāni kānicit || 60 ||
[Analyze grammar]

kānicittiryagāditvaṃ hemāditvaṃ ca kānicit |
kāniciddṛṣadāditvaṃ dravyāditvaṃ ca kānicit || 61 ||
[Analyze grammar]

evaṃ hi pañcakaṃ spandamātraṃ jagaditi sthitam |
citsaṃvidatra sarvatra vidyate raghunandana || 62 ||
[Analyze grammar]

kevalaṃ pañcakavaśāddehādau cetanābhidhā |
jaḍaspandābhidhā vāri sthāvarādau jaḍābhidhā || 63 ||
[Analyze grammar]

yathābdhiṣvambvito vīciritastalamiti sthitam |
pañcakeṣu tathetaścil lolarūpā jaḍā tvitaḥ || 64 ||
[Analyze grammar]

itaḥ somya ito lolaḥ kimabdhiriti no yathā |
vikalpārhastathaivaitatpañcakaṃ hi jaḍājaḍam || 65 ||
[Analyze grammar]

dehādipañcakaṃ jīvatspandi śailādikaṃ jaḍam |
sthāvarādyanilaspandi svabhāvavaśato'nagha || 66 ||
[Analyze grammar]

na ca paryanuyoktavyāḥ svabhāvā raghunandana |
śītoṣṇaṃ kiṃ himāgnyādi vakteti parihasyate || 67 ||
[Analyze grammar]

gṛhītavāsanāṃśānāṃ puṣṭabhāvavikāriṇām |
sthitayaḥ pañcakānāṃ hi yogyāḥ paryanuyojane || 68 ||
[Analyze grammar]

vāsanāṃśaviparyastā ito netumitaśca tāḥ |
puṃsā prājñena śakyante sukhaṃ paryanuyojinā || 69 ||
[Analyze grammar]

aśubhe vā śubhe vāpi tena paryanuyojyate |
prabuddhavāsanaṃ nānyatpañcakaṃ suptavāsanam || 70 ||
[Analyze grammar]

yatra paryanuyogasya phalaṃ samanubhūyate |
tatra taṃ samprayuñjīta nākāśaṃ muṣṭibhiḥ kṣipet || 71 ||
[Analyze grammar]

tṛṇāgraniṣṭhā mervādyāḥ pañcakānāṃ hi rāśayaḥ |
viriñcaniṣṭhāḥ kīṭādyā ete sthāvarajaṅgamāḥ || 72 ||
[Analyze grammar]

prasuptavāsanāḥ kecid yathā sthāvarajātayaḥ |
prabuddhavāsanāḥ kecid yathā narasurādayaḥ || 73 ||
[Analyze grammar]

svavāsanābilāḥ kecid yathā vai tiryagādayaḥ |
prakṣīṇavāsanāḥ kecid yathaite mokṣabhāginaḥ || 74 ||
[Analyze grammar]

yathāsvāsveva saṃvitsu manobuddhyādibhiḥ kṛtāḥ |
hastapādādisaṃyuktaiḥ sañjñāḥ pañcakarāśibhiḥ || 75 ||
[Analyze grammar]

tiryagādibhirapyanyairanyāḥ sañjñāḥ prakalpitāḥ |
sthāvarādibhirapyanyairanyathā saṃvidaḥ kṛtāḥ || 76 ||
[Analyze grammar]

iti sādho sphurantīme citrāḥ pañcakarāśayaḥ |
rūpairādyantamadhyeṣu calācalajaḍājaḍaiḥ || 77 ||
[Analyze grammar]

eṣāmeko hi saṅkalpaparamāṇurmahāmate |
bījamākāśavṛkṣāṇāṃ sargāṇāṃ teṣvimāni tu || 78 ||
[Analyze grammar]

indriyāṇyaṅga puṣpāṇi viṣayāmodavanti hi |
icchābhramaryo rājantyo mañjaryaścañcalāḥ kriyāḥ || 79 ||
[Analyze grammar]

lokāntarāṇi gucchāni gulmā malayameravaḥ |
pallavānīha jaladā latālīlā diśo daśa || 80 ||
[Analyze grammar]

vartamānāni bhūtāni bhaviṣyanti ca yāni tu |
jaganti tānyasaṅkhyāni phalāni raghunandana || 81 ||
[Analyze grammar]

evaṃbījāsta ete hi rāma pañcakapādapāḥ |
svayaṃ svabhāvājjāyante svayaṃ naśyanti kālataḥ || 82 ||
[Analyze grammar]

svayaṃ nānātvamāyānti ciraṃ jāḍyātsphuranti ca |
suviviktāśśamaṃ yānti taraṅgā iva toyadheḥ || 83 ||
[Analyze grammar]

yato yānti samutsedhaṃ yato yānti śamaṃ svayam |
ete jāḍyavivekābhyāṃ taraṅgā iva toyadheḥ || 84 ||
[Analyze grammar]

ye vivekavaśato layaṃ gatā rāma pañcakavilāsarāśayaḥ |
te na bhūya iha yānti saṃsthitiṃ prabhramanti jagatītare muhuḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 84

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: