Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pañcakavicārayogo nāma sargaḥ |
pañcāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
etatpañcakabījaṃ yatkuṇḍalinyāṃ tadantare |
prāṇamārutarūpeṇa tasyāṃ sphurati sarvadā || 1 ||
[Analyze grammar]

sāntaḥ kuṇḍalinī spandasparśasaṃvitkalāmalā |
kaloktā kalanenāśu kathitā cetanena cit || 2 ||
[Analyze grammar]

jīvanājjīvatāṃ yātā mananācca manaḥ sthitā |
saṅkalpātsaiva saṅkalpo bodhādbuddhiriti smṛtā || 3 ||
[Analyze grammar]

ahaṅkārakalāṃ yātā saiṣā puryaṣṭakābhidhā |
sthitā kuṇḍalinī dehe jīvaśaktiranuttamā || 4 ||
[Analyze grammar]

apānatāmupāgatya satataṃ pravahatyadhaḥ |
samānanāmnī madhyasthā udānākhyoparisthitā || 5 ||
[Analyze grammar]

adhastvapānarūpaiva madhye somyaiva sarvadā |
pṛṣṭhādudānarūpaiva puṃsaḥ svasthasya tiṣṭhati || 6 ||
[Analyze grammar]

sarvayatnamadho yātā yadi yatnānna dhāryate |
tatpumānmṛtimāyāti tayā nirgatayā balāt || 7 ||
[Analyze grammar]

samastaivordhvamāyātā yadi yuktyā na dhāryate |
tatpumānmṛtyumāyāti tayā nirgatayā balāt || 8 ||
[Analyze grammar]

sarvathātmani cettiṣṭhettyaktvordhvādhogamāgamam |
tajjantorjāyate vyādhirmalamārutarodhataḥ || 9 ||
[Analyze grammar]

sāmānyanāḍīvaidhuryātsāmānyavyādhisambhavaḥ |
pradhānanāḍīvaidhuryātpradhānavyādhisambhavaḥ || 10 ||
[Analyze grammar]

rāmaḥ |
kiṃvināśāḥ kimutpādāśśarīre'sminmunīśvara |
ādhayo vyādhayaścaiva yathāvatkathayāśu me || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
ādhayo vyādhayaścaiva dvayaṃ duḥkhasya kāraṇam |
tannivṛttiṃ sukhaṃ vidyāttatkṣayo mokṣa ucyate || 12 ||
[Analyze grammar]

mithaḥ kadācijjāyete kadācitsamameva tu |
paryāyeṇa kadācittāvādhivyādhī śarīrake || 13 ||
[Analyze grammar]

dehaduḥkhaṃ vidurvyādhimādhyākhyaṃ vāsanāmayam |
maurkhyamūle hi te vidyāttattvajñānaparikṣaye || 14 ||
[Analyze grammar]

atattvajñānavaśataḥ svendriyākramaṇaṃ vinā |
hṛdi tānavamujjhatsu rāgadveṣeṣvanāratam || 15 ||
[Analyze grammar]

idaṃ prāptamidaṃ neti jāḍyāndhyaghanamohadāḥ |
ādhayaḥ sampravartante varṣāsu mihikā iva || 16 ||
[Analyze grammar]

bhṛśaṃ sphurantīṣvicchāsu maurkhyāccetasyanirjite |
durannābhyavahāreṇa durdeśākramaṇena ca || 17 ||
[Analyze grammar]

duṣkālavyavahāreṇa duṣkriyāsphuraṇena ca |
durjanāsaṅgadoṣeṇa durbhāvodbhavanena ca || 18 ||
[Analyze grammar]

kṣīṇatvādvā prapūrṇatvānnāḍiṣvasukhasaṃsṛtau |
prāṇe vidhuratāṃ yāte kupatheva navādhvage || 19 ||
[Analyze grammar]

daussthityakāraṇaṃ doṣādvyādhirdehe pravartate |
nadyāṃ prāvṛṇnidāghābhyāmivākāraviparyayaḥ || 20 ||
[Analyze grammar]

prāktanī vaihikī vāpi śubhā vāpyaśubhā matiḥ |
yaivādhikā saiva tathā tasminyojayati krame || 21 ||
[Analyze grammar]

ādhayo vyādhayaścaivaṃ jāyante bhūtapañcake |
kathaṃ śṛṇu vinaśyanti rāghavāṇāṃ kulodvaha || 22 ||
[Analyze grammar]

dvividho hyādhirastīha sāmānyaḥ sāra eva ca |
vyavahārastu sāmānyaḥ sāro janmamayaḥ smṛtaḥ || 23 ||
[Analyze grammar]

prāptenābhimatenaiva naśyanti vyāvahārikāḥ |
ādhikṣayeṇādhibhavāḥ kṣīyante vyādhayo'pyalam || 24 ||
[Analyze grammar]

ātmajñānaṃ vinā sāro nādhirnaśyati rāghava |
bhūyo rajjvavabodhena rajjusarpo hi naśyati || 25 ||
[Analyze grammar]

ādhivyādhivilāsānāṃ rāma sārādhisaṅkṣayaḥ |
sarveṣāṃ mūlahā prāvṛṇnadīva taṭavīrudhām || 26 ||
[Analyze grammar]

anādhijā vyādhayastu dravyamantraśubhakramaiḥ |
cikitsakādiśāstroktairnaśyantyabhrairivātapāḥ || 27 ||
[Analyze grammar]

snānamantrauṣadhopāyavaktṝṇyadhigatāni ca |
tvayā cikitsāśāstrāṇi kimanyadupadiśyate || 28 ||
[Analyze grammar]

rāmaḥ |
ādheḥ kathaṃ bhavedvyādhiḥ kathaṃ ca sa vinaśyati |
dravyāditarayā yuktyā mantrapuṇyādipūrvayā || 29 ||
[Analyze grammar]

vasiṣṭhaḥ |
citte vidhurite dehaḥ samyaṅ nānubhavatyayam |
yathā hi ruṣito janturagrameva na paśyati || 30 ||
[Analyze grammar]

anapekṣya yathāprāptamamārgamanudhāvati |
prakṛtaṃ mārgamutsṛjya śarārto hariṇo yathā || 31 ||
[Analyze grammar]

saṅkṣobhātsāmyamutsṛjya vahanti prāṇavāyavaḥ |
dehe gajaghaṭārtāni payāṃsīva sarittaṭe || 32 ||
[Analyze grammar]

asamaṃ vahati prāṇe nāḍyo yānti visaṃsthitim |
asamyaksaṃsthite bhūpe yathā varṇāśramakramāḥ || 33 ||
[Analyze grammar]

kāścinnāḍyaḥ prapūrṇatvaṃ yānti kāścicca riktatām |
prāṇe vidhurite deśe sarvartau sarito yathā || 34 ||
[Analyze grammar]

kujīrṇatvamajīrṇatvamatijīrṇatvameva vā |
doṣāyaiva prayātyannaṃ prāṇasañcāraduṣkramaiḥ || 35 ||
[Analyze grammar]

yathā kāṣṭhāni nayati prāptaṃ deśaṃ saridrayaḥ |
tathānnāni nayatyantaḥ prāṇavātaḥ svamāśrayam || 36 ||
[Analyze grammar]

yānyannāni virodhena tiṣṭhantyantaśśarīrake |
tānyeva vyādhitāṃ yānti pariṇāmasvabhāvataḥ || 37 ||
[Analyze grammar]

evamādherbhavedvyādhirādhyabhāvācca naśyati |
yathā mantraiśca naśyanti vyādhayastatkramaṃ śṛṇu || 38 ||
[Analyze grammar]

yathā virekaṃ kurvanti harītakyaḥ svabhāvataḥ |
bhāvanāvaśataḥ kāryaṃ tathā yaralavādayaḥ || 39 ||
[Analyze grammar]

śuddhayā puṇyayā sādho kriyayā sādhusevayā |
manaḥ prayāti vaimalyaṃ nikaṣeṇeva kāñcanam || 40 ||
[Analyze grammar]

ānando vardhate dehe śuddhe cetasi rāghava |
pūrṇendāv udite vyabhre nairmalyaṃ bhuvane yathā || 41 ||
[Analyze grammar]

sattvaśuddhau vahantyete krameṇa prāṇavāyavaḥ |
jarayanti tathānnāni vyādhistena vinaśyati || 42 ||
[Analyze grammar]

ādhivyādhyoriti proktau nāśotpattikramau tvayi |
kuṇḍalinyāḥ kathāyogādadhunā prakṛtaṃ śṛṇu || 43 ||
[Analyze grammar]

puryaṣṭakāparākhyasya jīvasya prathamāśrayam |
viddhi kuṇḍalinīmantarāmodasyeva mañjarīm || 44 ||
[Analyze grammar]

tāṃ yadā pūrakābhyāsādāpūrya sthīyate ciram |
tadaiti mairavaṃ sthairyaṃ kāyasyāpīnatā tathā || 45 ||
[Analyze grammar]

yadā pūrakapūrṇāntaramuktaprāṇamārutam |
nīyate saṃvidaivordhvaṃ soḍhagharmaklamaśramaṃ || 46 ||
[Analyze grammar]

sarpī prakupitevoccairyāti daṇḍopamāṃ gatā |
nāḍīḥ sarvāḥ samādāya dehe baddhā latopamā || 47 ||
[Analyze grammar]

tadā samastamevemaṃ khaṃ plāvayati dehakam |
nīrandhrā pavanāpūrṇā bhastrevāmbugataṃ naram || 48 ||
[Analyze grammar]

ityabhyāsavilāsena yogena vyomagāmitām |
yoginaḥ prāpnuvantyuccairdīnāste sudaśāmiva || 49 ||
[Analyze grammar]

brahmanāḍipravāheṇa śaktiḥ kuṇḍalinī yadā |
bahirūrdhvapravāheṇa dvādaśāṅgulamūrdhani || 50 ||
[Analyze grammar]

recakena prayogeṇa nāḍyantaranirodhinā |
muhūrtaṃ sthitimāpnoti tadā vyomagadarśanam || 51 ||
[Analyze grammar]

rāmaḥ |
darśanaṃ kīdṛśaṃ brahmannayanāṃśugaṇaṃ vinā |
anyeṣāmindriyāṇāṃ ca tattvamevaṃ kathaṃ bhavet || 52 ||
[Analyze grammar]

vasiṣṭhaḥ |
na kecana mahābāho bhūcareṇa nabhaścarāḥ |
adivyairāśritājñānairdṛśyante puruṣendriyaiḥ || 53 ||
[Analyze grammar]

vijñānādūrasaṃsthena buddhinetreṇa rāghava |
dṛśyante vyomagāḥ siddhāḥ svapnavatsvārthadā api || 54 ||
[Analyze grammar]

svapnāvalokanaṃ yadvattadvatsiddhāvalokanam |
kevalo'yaṃ viśeṣo yatsiddhaprāptau sthirārthatā || 55 ||
[Analyze grammar]

mukhādbahirdvādaśānte recakābhyāsayuktitaḥ |
prāṇe ciraṃ sthitiṃ nīte praviśantyaparāṃ purīm || 56 ||
[Analyze grammar]

rāmaḥ |
vada svabhāvasya kathaṃ brahmanna calati sthitiḥ |
vaktāraḥ sānukampā hi duṣpraśne'pi na khedinaḥ || 57 ||
[Analyze grammar]

vasiṣṭhaḥ |
śaktirvastusvabhāvākhyā yathā sphurati yātmanaḥ |
sargādinā tathaivāsau sthitiṃ yātīti niścayaḥ || 58 ||
[Analyze grammar]

avastutvādavidyāyā vastuśaktirapi kvacit |
bhidyate dṛśyate hyaṅga vasante śāradaṃ phalam || 59 ||
[Analyze grammar]

sarvamevaṃvidhaṃ brahma nānānānātayānayā |
dṛśyate vyavahārārthaṃ kevalaṃ kalpyate sthitiḥ || 60 ||
[Analyze grammar]

rāmaḥ |
sūkṣmacchidrādigatyarthaṃ pūraṇārthaṃ ca khasya vā |
aṇutāṃ sthūlatāṃ vāpi kāyo'yaṃ nīyate katham || 61 ||
[Analyze grammar]

vasiṣṭhaḥ |
kāṣṭhakrakacayośśleṣād yathā cchedaḥ pravartate |
tayoḥ saṅgharṣaṇādagniḥ svabhāvājjāyate tathā || 62 ||
[Analyze grammar]

māṃsābjayantraṃ jaṭhare sthitaṃ śliṣṭamukhaṃ mithaḥ |
ūrdhvādhassammilanmūlaṃ dyubhūmyoriva vai talam || 63 ||
[Analyze grammar]

tasya kuṇḍalinī lakṣmīrnilīnāntarnijāspade |
padmarāgasamudgasya kośe muktāvalī yathā || 64 ||
[Analyze grammar]

āvartaphenamāleva nityaṃ śalaśalāyate |
daṇḍāhateva bhujagī susannatavivartanā || 65 ||
[Analyze grammar]

dyāvāpṛthivyormadhyasthā kriyeva spandarūpiṇī |
saṃvinmadhuvibodhotthā hṛtpadmapuṭaṣaṭpadī || 66 ||
[Analyze grammar]

tatsarvaṃ śaktipadmādi bāhyairābhyantaraiḥ sadā |
hṛdi vyādhūyate vātairabhravṛndamivābhitaḥ || 67 ||
[Analyze grammar]

yad yadvyoma sphuratyaṅga svabhāvāttatra vāyavaḥ |
pelavaṃ mṛdu yatkiñcittattatpracalayantyalam || 68 ||
[Analyze grammar]

vātairāhanyamānaṃ tatpadmādi taralāyate |
hṛdyanyo'nyanikāṣeṇa pallavādi yathā tarau || 69 ||
[Analyze grammar]

dehoṣmakāraṇaṃ sarvarasādipacanodyatam |
janayatyagnimanyo'nyasaṅgharṣādghanaveṇuvat || 70 ||
[Analyze grammar]

svabhāvaśītaśītātmā dehastenauṣṇyametyalam |
uditena sa sarvāṅgaṃ bhuvanaṃ bhānunā yathā || 71 ||
[Analyze grammar]

sarvato visaradraśmi tattejastārakākṛti |
hṛtpadmahemabhramaro yogināṃ cintyatāṃ gatam || 72 ||
[Analyze grammar]

tatprakāśamayaṃ jñānaṃ cintitaṃ satprayacchati |
yena yojanalakṣasthaṃ vastu niśyapi dṛśyate || 73 ||
[Analyze grammar]

tasyāgnervāḍavasyeva jalaṃ saṃśuṣkamindhanam |
māṃsapaṅkajaṣaṇḍāḍhyahṛtsaraḥ kośavāsinaḥ || 74 ||
[Analyze grammar]

yadabjaśītalatvaṃ tadapānātmendurucyate |
itīndorutthitaḥ so'gniragnīṣomau hi dehakaḥ || 75 ||
[Analyze grammar]

sarvamūṣmātmakaṃ kiñcittejo'rkāgnyabhidhaṃ viduḥ |
śītātmakaṃ ca somākhyamābhyāmeva kṛtaṃ jagat || 76 ||
[Analyze grammar]

vidyāvidyāsvarūpeṇa sarvaṃ sadasadātmanā |
jagaddvayena nirvṛttaṃ tadevaivaṃ vibhajyate || 77 ||
[Analyze grammar]

saccitprakāśaṃ vidyādi sūryamagniṃ vidurbudhāḥ |
asajjāḍyaṃ tamo'vidyādyāhuḥ somaṃ maṇīṣiṇaḥ || 78 ||
[Analyze grammar]

rāmaḥ |
vahnirvāryātmanaḥ somādudetīti mune śrutam |
somasyotpattimadhunā vada me vadatāṃ vara || 79 ||
[Analyze grammar]

vasiṣṭhaḥ |
agnīṣomau mithaḥ kārye kāraṇe ca svasaṃsthiteḥ |
paryāyeṇa samau caitau prajāyete parasparam || 80 ||
[Analyze grammar]

janmāṅga bījāṅkuravattathā divasarātrivat |
sthitiśchāyātapasamā kevalā caitayorbhavet || 81 ||
[Analyze grammar]

tulyakālopalambhā hi mithaśchāyātapasthitiḥ |
kevalaikopalambhā syātsthitirdivasarātrivat || 82 ||
[Analyze grammar]

kāryakāraṇabhāvaśca dvividhaḥ kathito'nayoḥ |
sadrūpapariṇāmottho vināśapariṇāmajaḥ || 83 ||
[Analyze grammar]

ekasmād yaddvitīyasya sambhavo'ṅkurabījavat |
kāryakāraṇabhāvo'sau sadrūpapariṇāmajaḥ || 84 ||
[Analyze grammar]

ekanāśe dvitīyasya yadbhāvo dinarātrivat |
kāryakāraṇabhāvo'sau vināśapariṇāmajaḥ || 85 ||
[Analyze grammar]

sadrūpapariṇāmasya mṛdghaṭakramasaṃsthiteḥ |
akṣopalambhāditaratpramāṇaṃ nopayujyate || 86 ||
[Analyze grammar]

vināśapariṇāmasya dinarātrikramasthiteḥ |
abhāvo'pyekavastūttho gato mukhyapramāṇatām || 87 ||
[Analyze grammar]

svanāśe nāsti kartṛtvamityādyā yuktivādinaḥ |
avajñāya bahiḥ kāryāḥ svānubhūtyapalāpinaḥ || 88 ||
[Analyze grammar]

pratyakṣavadabhāvo'pi pramaiva raghunandana |
agnyabhāvo hi śītasya pramāṇaṃ sarvajantuṣu || 89 ||
[Analyze grammar]

agnerdhūmatayā bhāgo yaḥ prayāti payodatām |
sadrūpapariṇāmena tadagniḥ somakāraṇam || 90 ||
[Analyze grammar]

agnirnāśātmakatayā śaityādaptāṃ prayāti yat |
vināśapariṇāmena tadagniḥ somakāraṇam || 91 ||
[Analyze grammar]

saptāmbudhipayaḥ pītvā dhūmodgāreṇa vāḍavaḥ |
payodatāṃ prayātena tadeva janayatyalam || 92 ||
[Analyze grammar]

arkaḥ pītvā niśānāthamamāvasyāṃ punaḥ punaḥ |
udgiratyamale pakṣe mṛṇālamiva sārasaḥ || 93 ||
[Analyze grammar]

pītvāmṛtopamaṃ śītaṃ prāṇaḥ somaṃ mukhāgragaṃ |
abbhāgamāpūrayati śarīre'pānatāṃ gataḥ || 94 ||
[Analyze grammar]

jalādaṇutayā bhāgo yaḥ prayātyarkaraśmitām |
sadrūpapariṇāmena tajjalaṃ vahnikāraṇam || 95 ||
[Analyze grammar]

nāśātmakatayā toyamauṣṇyād yāti yadagnitām |
vināśapariṇāmena tattoyaṃ vahnikāraṇam || 96 ||
[Analyze grammar]

agnervināśe sadrūpaḥ pariṇāmo niśākaraḥ |
indornāśe nigharṣotthapariṇāmo hutāśanaḥ || 97 ||
[Analyze grammar]

hutāśo nāśamāgatya somo bhavati vai tathā |
divaso nāśamāgatya rātrirbhavati vai yathā || 98 ||
[Analyze grammar]

tamaḥprakāśayośchāyātapayordinarātrayoḥ |
madhye vilakṣaṇaṃ rūpaṃ prājñairapi na labhyate || 99 ||
[Analyze grammar]

sandhirapyābilo yaḥ syādetayoreva tadvapuḥ |
bhāvābhāvau yathaikasya śliṣṭāvetau tathaiva hi || 100 ||
[Analyze grammar]

dvābhyāṃ caitanyajāḍyābhyāṃ bhūtāni prasphuranti hi |
yathā tamaḥprakāśābhyāmahorātrā mahītale || 101 ||
[Analyze grammar]

cidrūpajaḍarūpābhyāmārabdheyaṃ jagatsthitiḥ |
jalāmṛtābhyāṃ miśrābhyāṃ dvābhyāṃ tanurivaindavī || 102 ||
[Analyze grammar]

prakāśamanalaṃ sūryaṃ cidrūpaṃ viddhi rāghava |
jaḍātmakaṃ tamorūpaṃ viddhi somaśarīrakam || 103 ||
[Analyze grammar]

citsūrye nirmale dṛṣṭe tamo naśyedbhavāmayaḥ |
vyomasūrye bahirdṛṣṭe yathā kṛṣṇaniśātamaḥ || 104 ||
[Analyze grammar]

somadehe jaḍe dṛṣṭe cittejo'satyavadbhavet |
niśīthe vilasaccandre yathā sauraḥ prabhābharaḥ || 105 ||
[Analyze grammar]

somaṃ prakaṭayatyagniściddehaṃ suciraprabhā |
agniṃ bhāsayatīnduśca dehaṃ svaṃ rūpamarpayan || 106 ||
[Analyze grammar]

cinniṣkriyā tvanābhāsā kevalā nopalabhyate |
āloka iva dīpena dehenaivāvagamyate || 107 ||
[Analyze grammar]

citaścetyonmukhatvena lābhaḥ saiva ca saṃsṛtiḥ |
niścetyāyāstu no lābho nirvāṇaṃ ca tadeva hi || 108 ||
[Analyze grammar]

anyo'nyalabdhasattākāvevaṃ kuḍyaprakāśavat |
agnīṣomāvimau viddhi sampṛktau dehadehinau || 109 ||
[Analyze grammar]

atiśāyini nirvāṇe jāḍye caivātiśāyini |
agneḥ somasya caivāṅga sthitirbhavati kevalā || 110 ||
[Analyze grammar]

prāṇo'gniruṣṇaprakṛtirapānaśśītalaśśaśī |
chāyātapavadityetau saṃsthitau mukhamārgagau || 111 ||
[Analyze grammar]

apāne śītale sattāmetyuṣṇaḥ prāṇapāvakaḥ |
pratibimbamivādarśe sa ca tasmiṃstathaiva hi || 112 ||
[Analyze grammar]

cidagniḥ padmayantrasthaṃ somaṃ vāryātmakaṃ tviṣā |
janayatyanubhūtyeha kuḍyālokaṃ yathā bahiḥ || 113 ||
[Analyze grammar]

saṃsṛtyādau hi yā kācitsaṃvicchītoṣṇarūpiṇī |
agnīṣomābhidhāṃ prāptā saiva sargo nṛṇāmiha || 114 ||
[Analyze grammar]

yatra somakalā grastā kṣaṇaṃ sūryeṇa ṣoḍaśī |
mukhādvitastimātrāgre tatra baddhapado bhava || 115 ||
[Analyze grammar]

nūnaṃ sūryapadaṃ prāptaḥ somo yatra hṛdambare |
nūnaṃ kevalayā sthityā tatra baddhapado bhava || 116 ||
[Analyze grammar]

auṣṇyamagniścidādityaśśaityaṃ soma udāhṛtaḥ |
yatraitau pratibimbasthau tatra baddhapado bhava || 117 ||
[Analyze grammar]

śārīrasomasūryāgnisaṅkrāntijño bhavānagha |
atra yojanalakṣasthaṃ vastu paśyasi niśyapi |
atra saṅkrāntikālā hi bāhyāstṛṇasamāḥ smṛtāḥ || 118 ||
[Analyze grammar]

saṅkrāntimuttaramathāyanamaṅga samyakkālaṃ tathā viṣuvatī yadi dehavātaiḥ |
antarbahissthamiva vetsi yathānubhūtaṃ tacchocasīha na punaḥ paramabhyupetaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 85

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: