Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cūḍālāprabodho nāma sargaḥ |
tryaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
dinānudinameṣātha svātmārāmatayā tayā |
nityamantarmukhatayā babhūva prakṛtisthitiḥ || 1 ||
[Analyze grammar]

nīrāgā nīrujāsaṅgā nirdvandvā nissamīhitā |
na jahāti na cādatte prakṛtācāracāriṇī || 2 ||
[Analyze grammar]

paritīrṇā bhavāmbhodhiṃ śāntasandehajālikā |
paramātmamahālābhaparipūrṇatarāntarā || 3 ||
[Analyze grammar]

viśrāntā suciraśrāntā ghanalabdhapadātmani |
sarvopamātītatayā jagāmāvyapadeśyatām || 4 ||
[Analyze grammar]

iti sā mahiṣī tasya cūḍālā varavarṇinī |
svalpenaiva hi kālena yayau viditavedyatām || 5 ||
[Analyze grammar]

yathāyamāgataḥ kaścijjāgataḥ spandavibhramaḥ |
yathā ca līyate sarvaṃ tattajjñātavatī babhau || 6 ||
[Analyze grammar]

adṛṣṭasakalabhrāntau pade viśrāntimetya sā |
rarāja śaradacchābhramāleva gatasambhramā || 7 ||
[Analyze grammar]

anākulasamāloke āśaśvāsātmanātmani |
jaradguriva śailāgraṃ satṛṇaṃ prāpya saṃsthitā || 8 ||
[Analyze grammar]

svavivekaghanābhyāsavaśādātmodayena sā |
śuśubhe śobhanā puṣpalatevābhinavodgatā || 9 ||
[Analyze grammar]

atha tāmanavadyāṅgīṃ kadācitsa śikhidhvajaḥ |
apūrvaśobhāmālokya smayamāna uvāca ha || 10 ||
[Analyze grammar]

bhūyo yauvanayukteva maṇḍiteva punaḥ punaḥ |
adhikaṃ rājase tanvi jagadrājyavatī yathā || 11 ||
[Analyze grammar]

prapītāmṛtasāreva labdhālabhyapadeva ca |
ānandāpūrapūrṇeva rājase'titarāṃ priye || 12 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dadhānā sundaraṃ vapuḥ |
abhibhūyendumāyāsi śriyaṃ kāmapi kāmini || 13 ||
[Analyze grammar]

abhogakṛpaṇaṃ śāntamūrjitaṃ samatāṃ gatam |
gambhīraṃ ca prasannaṃ ca cetaḥ paśyāmi te priye || 14 ||
[Analyze grammar]

tṛṇīkṛtatribhuvanaṃ pītākhilajagattrayam |
anantodbhāsuraṃ saumyaṃ manaḥ paśyāmi te priye || 15 ||
[Analyze grammar]

na kenacinmahābhāge vibhavānandavastunā |
cetastava tulāmeti merukṣīrābdhisundaram || 16 ||
[Analyze grammar]

taireva bālakadalīmṛṇālāṅkurakomalaiḥ |
aṅgaiḥ sthitimanujjhadbhirvṛddhiṃ yāteva lakṣyase || 17 ||
[Analyze grammar]

tathā tenaiva tenaiva sanniveśena saṃsthitā |
anyatāmupayātāsi latevartuviparyaye || 18 ||
[Analyze grammar]

kiṃ tvayā pītamamṛtaṃ prāptaṃ sāmrājyameva vā |
amṛtyave vā samprāptaḥ prayogo yogayuktibhiḥ || 19 ||
[Analyze grammar]

rājyāccintāmaṇervāpi trailokyādvā tvayādhikam |
aprāpyaṃ kimanuprāptaṃ nīlotpalavilocane || 20 ||
[Analyze grammar]

cūḍālā |
nakiñcitkiñcidākāramidaṃ tyaktvāhamāgatā |
nakiñcitkiñcidākāraṃ tenāsmi śrīmatī sthitā || 21 ||
[Analyze grammar]

yatkiñcid yannakiñcicca tajjānāmi yathāsthitam |
yathodayaṃ yathānāśaṃ tenāsmi śrīmatī sthitā || 22 ||
[Analyze grammar]

bhogairabhuktaistuṣyāmi bhuktairiva sudūragaiḥ |
na hṛṣyāmi na kupyāmi tenāsmi śrīmatī sthitā || 23 ||
[Analyze grammar]

ekaivākāśasaṅkāśe kevale hṛdaye rame |
na rame rājalīlāsu tenāsmi śrīmatī sthitā || 24 ||
[Analyze grammar]

ātmanyeva hi tiṣṭhāmi na vanodyānasadmasu |
na bhogaugheṣu śayyāsu tenāsmi śrīmatī sthitā || 25 ||
[Analyze grammar]

jagatāṃ prabhurevāsmi nakiñcinmātrarūpiṇī |
ityātmanyeva tiṣṭhāmi tenāhaṃ śrīmatī sthitā || 26 ||
[Analyze grammar]

anyaivāhamiyaṃ nāhamanyā ceyaṃ ca vāpyaham |
sarvamasmi nakiñcidvā tenāhaṃ śrīmatī sthitā || 27 ||
[Analyze grammar]

yatpaśyāmi na paśyāmi tatpaśyāmyanyadeva yat |
iti samyakprapaśyāmi tenāhaṃ śrīmatī sthitā || 28 ||
[Analyze grammar]

na sukhaṃ prārthaye nārthaṃ nānarthaṃ cetarāṃ sthitim |
yathāpraptena tuṣyāmi tenāhaṃ śrīmatī sthitā || 29 ||
[Analyze grammar]

tanuvidveṣarāgābhistajjñābhiśśāstradṛṣṭiṣu |
rame saha vayasyābhistenāsmi śrīmatī sthitā || 30 ||
[Analyze grammar]

paśyāmi yannayanaraśmibhirindriyairvā cittena ceha hi tadaṅga na kiñcideva |
paśyāmi tadvirahitaṃ tu nakiñcidābhaṃ paśyāmi samyagiti nātha cirodayāsmi || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 83

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: