Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prāṇamanassaṃyogavicāro nāma sargaḥ |
catussaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
jīvo'jīvībhavatyāśu yāti cittamacittatām |
vicārādityavidyānto mokṣa ityabhidhīyate || 1 ||
[Analyze grammar]

mṛgatṛṣṇājalamiva sargo'hantādi dṛśyate |
asadeva manāgeva tadvicārātpralīyate || 2 ||
[Analyze grammar]

saṃsṛtisvapnaviśrāntau vetālodāhṛtānimān |
praśnānākarṇaya śubhānprasaṅgātsmṛtimāgatān || 3 ||
[Analyze grammar]

asti vindhyamahāṭavyāṃ vetālo vipulākṛtiḥ |
sa kiñcinmaṇḍalaṃ gardhādājagāma jighatsayā || 4 ||
[Analyze grammar]

sa vetālo'vasatpūrvaṃ kasmiṃścitsajjanāspade |
bahubalyupahāreṇa nityatṛptatayā sukhī || 5 ||
[Analyze grammar]

nirnimittaṃ nirāgaskaṃ na tenāsau purogatam |
kṣudhito'pi naraṃ hanti saṅgo hi nyāyadaiśikaḥ || 6 ||
[Analyze grammar]

sa kālenāṭavīgeho jagāma nagarāntaram |
nyāyayuktyā janaṃ bhoktuṃ kṣudhā samabhicoditaḥ || 7 ||
[Analyze grammar]

tatra prāpa sa bhūpālaṃ rātricaryāvinirgatam |
tamāha ghanaghoreṇa śabdenograniśācaraḥ || 8 ||
[Analyze grammar]

vetālaḥ |
rājaṃl labdho'si bhīmena vetālena mayādhunā |
kva gacchasi vinaṣṭo'si bhavānbhojanamadya me || 9 ||
[Analyze grammar]

rājā |
bho rātricara nirnyāyaṃ māṃ cedatsi balādiha |
tatte sahasradhā mūrdhā sphuṭiṣyati na saṃśayaḥ || 10 ||
[Analyze grammar]

vetālaḥ |
na tvāmadmyahamanyāyaṃ nyāyo'yaṃ tu mayocyate |
rājāsi sakalāśāśca pūraṇīyāstvayārthinām || 11 ||
[Analyze grammar]

mamemāmarthitāṃ rājan sambhavārthaṃ prapūraya |
praśnānimānmayoktāṃstvaṃ samyagvyākhyātumarhasi || 12 ||
[Analyze grammar]

kasya sūryasya raśmīnāṃ brahmāṇḍānyaṇavaḥ kṛśāḥ |
kasmin sphuranti pavane mahāgaganareṇavaḥ || 13 ||
[Analyze grammar]

svapnātsvapnāntaraṃ gacchañchataśo'tha sahasraśaḥ |
tyajanna tyajati svacchaṃ kaḥ svarūpaṃ prabhāsuram || 14 ||
[Analyze grammar]

rambhāstambho yathā pattramātrameva punaḥ punaḥ |
antarantastathāntaśca tathā ko'ṇuḥ sa eva hi || 15 ||
[Analyze grammar]

brahmāṇḍākāśabhūtaughasūryamaṇḍalameravaḥ |
aparityajato'ṇutvaṃ kasyāṇoḥ paramāṇavaḥ || 16 ||
[Analyze grammar]

kasyānavayavasyaiva paramāṇumahāgireḥ |
śilāntarnibiḍaikāntarūpo majjā jagattrayī || 17 ||
[Analyze grammar]

iti kathayasi cenna me durātmaṃstadiha nigīrya bhavantamātmaghātin |
phalamiva tava maṇḍalaṃ graseyaṃ prasabhamupetya jagad yathā kṛtāntaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 74

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: