Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mahāmaunayogopadeśo nāma sargaḥ |
trisaptatitamaḥ sargaḥ |
rāmaḥ |
kutaśśatatvamāyātaṃ rudrāṇāṃ munināyaka |
ye gaṇāste ca kiṃ rudrā uta neti vadasva me || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
svapnānāṃ bhikṣuṇā dṛṣṭaṃ śataṃ śataśarīrakam |
sarvamuddeśato jñātamata uktaṃ na tanmayā || 2 ||
[Analyze grammar]

yadākārāśśataṃ svapne tattadgaṇaśataṃ smṛtam |
tadeva tad rudraśataṃ rudrā api gaṇābhidhāḥ || 3 ||
[Analyze grammar]

rāmaḥ |
ekasmādbhagavaṃścittātkathaṃ cittaśataṃ kṛtam |
tatsvapnaśatarudreṇa dīpāddīpaśataṃ yathā || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
nirāvaraṇasadbhāvā yad yathā kalpayanti ye |
tattathāśu bhavatyeva na sāvaraṇasaṃvidaḥ || 5 ||
[Analyze grammar]

sarvātmanaḥ sarvagatvād yad yathā yatra bhāvyate |
tathānubhūyate tatra tattattajjñena nādhiyā || 6 ||
[Analyze grammar]

rāmaḥ |
kapālamālābharaṇo bhasmasnāyī digambaraḥ |
śmaśānanilayo brahman kāmukaśca maheśvaraḥ || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
maheśvarāṇāṃ siddhānāṃ jīvanmuktaśarīriṇām |
na kriyāniyamo'stīha sa hyajñeṣveva kalpitaḥ || 8 ||
[Analyze grammar]

ajñāstvajitacittatvātkriyāniyamanaṃ vinā |
gardhānmātsyena nyāyena paraṃ duḥkhaṃ prayānti hi || 9 ||
[Analyze grammar]

tajjñāstviṣṭeṣvaniṣṭeṣu na nimajjanti vastuṣu |
jitendriyatvādbuddhatvānnirvāsanatayānayā || 10 ||
[Analyze grammar]

kākatālīyavad rūḍhāṃ kriyāṃ kurvanti te sadā |
na kurvantyapi vā kecinnaiṣāṃ kvacidapi grahaḥ || 11 ||
[Analyze grammar]

kākatālīyavadviṣṇurevaṃkarmoditaḥ parāt |
evaṃkarmā trinayana evaṃkarmāmbujodbhavaḥ || 12 ||
[Analyze grammar]

na nindyamasti nānindyaṃ nopādeyaṃ na heyakam |
na cātmīyaṃ na ca paraṃ karma jñaviṣayaṃ kvacit || 13 ||
[Analyze grammar]

agnyādīnāṃ yathauṣṇyādi sargādau rūḍhimāgatam |
harādīnāṃ tathā karma dvijātīnāṃ ca jātayaḥ || 14 ||
[Analyze grammar]

sarge prarūḍhimāyāte saṅketavaśataḥ pṛthak |
anubhūtaphalaiḥ svārthāḥ kalpanāḥ kalpitāstataḥ || 15 ||
[Analyze grammar]

videhamuktaviṣayaṃ turyaṃ maunamito mayā |
noktaṃ te pañcamaṃ maunaṃ videhasya raghūdvaha || 16 ||
[Analyze grammar]

khādapyatitarāmacchamātmākāśaṃ cidātmakam |
tatra prāptiḥ paraṃ śreyaḥ sā kathaṃ prāpyate śṛṇu || 17 ||
[Analyze grammar]

samyagjñānāvabodhena nityamekasamādhinā |
saṅkhyayaivāvabuddhā ye te sāṅkhyā yoginaḥ smṛtāḥ || 18 ||
[Analyze grammar]

prāṇādyanilasaṃśāntau yuktā ye padamāgatāḥ |
anāmayamanādyantaṃ te smṛtā yogayoginaḥ || 19 ||
[Analyze grammar]

upādeyaṃ tu sarveṣāṃ śāntaṃ padamakṛtrimam |
tatkaiścitsaṅkhyayā prāptaṃ kaiścid yogena dehataḥ || 20 ||
[Analyze grammar]

ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati |
yatsāṅkhyaiḥ prāpyate sthānaṃ paraṃ yogaistadeva hi || 21 ||
[Analyze grammar]

yatra prāptā manovṛttiratyantaṃ nopalabhyate |
vāsanāvāgurākrāntā tadviddhi paramaṃ padam || 22 ||
[Analyze grammar]

vāsanāṃ cittamevāhuḥ kāraṇaṃ taddhi saṃsṛteḥ |
tadakāraṇatāmeti vilīya bhavakarmasu || 23 ||
[Analyze grammar]

manaḥ paśyati vai dehaṃ bālo vetālakaṃ yathā |
ātmānaṃ vilayaṃ nītvā na bhūyastaṃ prapaśyati || 24 ||
[Analyze grammar]

mano mudhaivābhyuditamasadevānavekṣaṇāt |
svapne svamaraṇākāraṃ prekṣyamāṇaṃ na vidyate || 25 ||
[Analyze grammar]

mano'bhāvānna saṃsāraḥ kvāmodaḥ kusumaṃ vinā |
upadeśyopadeśādi bandhamokṣau ca tatkutaḥ || 26 ||
[Analyze grammar]

ekatattvaghanābhyāsaḥ prāṇānāṃ vilayastataḥ |
manovinigrahaśceti mokṣaśabdārthakāraṇam || 27 ||
[Analyze grammar]

rāmaḥ |
yadi hi prāṇavilayo mune mokṣasya kāraṇam |
mṛtā eva hi mucyante tanmanye sarvajantavaḥ || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
triṣveteṣu prayogeṣu manaḥpraśamanaṃ varam |
sādhyaṃ viddhi tadevāśu yathā bhavati tacchivam || 29 ||
[Analyze grammar]

yadā nirvāsanaṃ prāṇāstyajantīdaṃ śarīrakam |
tadā na bhūyastanmātrairyānti vyomani saṅgamam || 30 ||
[Analyze grammar]

vāsanāṃśātmakānyeva viddhi tanmātrakāṇi vai |
tadātmakairmanovadbhiḥ prāṇāśśliṣyanti netaraiḥ || 31 ||
[Analyze grammar]

savāsanāstu yadyete prāṇā muñcanti dehakam |
tadvyomavāyusaṃśleṣaṃ yānti duḥkhāya gandhavat || 32 ||
[Analyze grammar]

manaḥ sāmburivāmbhodo na śāmyati savāsanam |
nāmanaskāḥ sambhavanti prāṇāḥ sūryā ivātviṣaḥ || 33 ||
[Analyze grammar]

na jahāti manaḥ prāṇānvinā jñānena karhicit |
tṛṇāntareṇaiva vinā tṛṇāgramiva tittiriḥ || 34 ||
[Analyze grammar]

jñānādavāsanībhāvaṃ svanāśaṃ prāpya vai manaḥ |
prāṇaspandaṃ ca nādatte tataśśāntirhi śiṣyate || 35 ||
[Analyze grammar]

jñānātsarvapadārthānāmasattvaṃ samudetyalam |
tato'ṅga vāsanānāśādviyogaḥ prāṇacetasoḥ || 36 ||
[Analyze grammar]

tato na paśyati manaḥ praśāntaṃ dehatāṃ punaḥ |
svanāśena padaṃ prāptaṃ vāsanaiva mano viduḥ || 37 ||
[Analyze grammar]

ceto hi vāsanāmātraṃ tadabhāvaḥ paraṃ padam |
tacca sampadyate jñānājjñānamāhurvicāraṇam || 38 ||
[Analyze grammar]

ityasyāḥ saṃsṛte rāma paryantaḥ sampravartate |
svayaṃ vivekamātreṇa rajjusarpabhramākṛteḥ || 39 ||
[Analyze grammar]

ekārthābhyasanaprāṇarodhacetaḥparikṣayāḥ |
ekasminneva saṃsiddhe saṃsidhyanti parasparam || 40 ||
[Analyze grammar]

tālavṛntaparispande śānte śānto yathānilaḥ |
prāṇānilaparispande śānte śāntaṃ tathā manaḥ || 41 ||
[Analyze grammar]

prāṇāśśarīravilaye prayānti vyomavāyutām |
yathāvāsitamevedaṃ manaḥ paśyanti tatra ca || 42 ||
[Analyze grammar]

yathā videhāḥ paśyanti prāṇā vyomani dehakam |
samanaskāstathācāraṃ sarvaṃ cānubhavanti te || 43 ||
[Analyze grammar]

śānte vātaparispande yathā gandhaḥ praśāmyati |
tathā śānte manasspande śāmyanti prāṇavāyavaḥ || 44 ||
[Analyze grammar]

avinābhāvinī nityaṃ jantūnāṃ prāṇacetasī |
kusumāmodavanmiśre tilataile iva sthite || 45 ||
[Analyze grammar]

manasaḥ spandanaṃ prāṇaḥ prāṇasya spandanaṃ manaḥ |
ete viharato nityamanyo'nyaṃ rathasārathī || 46 ||
[Analyze grammar]

ādhārādheyavattvete ekābhāve vinaśyataḥ |
kurutaśca svanāśena kāryaṃ mokṣākhyamuttamam || 47 ||
[Analyze grammar]

ekatattvaghanābhyāsācchāntaṃ śāmyatyalaṃ manaḥ |
tallayatvātsvabhāvasya tena prāṇo'pi śāmyati || 48 ||
[Analyze grammar]

vicārya yadanantātmatattvaṃ tanmayatāṃ nayet |
manastatastallayatastadeva bhavati sthiram || 49 ||
[Analyze grammar]

yadevātitarāṃ śreyo'nupalambhopalambhayoḥ |
dvayorapyasatostatra śeṣe vāpi sthiro bhava || 50 ||
[Analyze grammar]

ekasmin sudṛḍhe tattve tāvadbhāvaṃ vibhāvayet |
bhāvo'bhāvatvamāyāti svābhyāsād yāvadātatam || 51 ||
[Analyze grammar]

pratyāhāravaśāccetaḥ svayaṃ bhogyakṣayādiva |
vilīyate saha prāṇaiḥ paramevāvaśiṣyate || 52 ||
[Analyze grammar]

yadekatānaṃ bhavati cetastadbhavati kṣaṇāt |
śāntāśeṣaviśeṣaughaṃ cirābhyāsasvabhāvataḥ || 53 ||
[Analyze grammar]

avidyeyaṃ tu nāstīti buddhvā yuktiyutaṃ dhiyā |
jñānādeva parāvāptistadabhyāsastato varam || 54 ||
[Analyze grammar]

citte śānte śāmyatīyaṃ saṃsāramṛgatṛṣṇikā |
jarāmupagate meghe mihikā mahatī yathā || 55 ||
[Analyze grammar]

cittamātramavidyeti kuru tenaiva tatkṣayam |
tadrūpanāma cittātmānubhāvo hi paraṃ padam || 56 ||
[Analyze grammar]

muhūrtameva nirvāṇaṃ yadi cetaḥ pare pade |
tattatpariṇataṃ viddhi tatraivāsvādamāgatam || 57 ||
[Analyze grammar]

yadi sāṅkhyena viśrāntaṃ ceto yogena vā pade |
kṣaṇaṃ tatsattvatāṃ yātaṃ na bhūyaḥ parijāyate || 58 ||
[Analyze grammar]

ceto vigalitāvidyaṃ sattvaśabdena kathyate |
dagdhaṃ saṃsārabījaṃ tanna dadyādaṅkuraṃ punaḥ || 59 ||
[Analyze grammar]

jñaścidvigalitāvidyaḥ sattvasthaśśāntavāsanaḥ |
samaṃ śūnyopamaṃ śāntaṃ jyotiḥ paśyati śāmyati || 60 ||
[Analyze grammar]

vigalitājñapadaṃ vimalaṃ manaḥ subhaga sattvamitīha hi kathyate |
na punareti kalāmalinaṃ padaṃ kanakatāmiva tāmramupāgatam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 73

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: