Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vetālapraśno nāma sargaḥ |
pañcasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktavati vetāle vaktuṃ praśnānvihasya saḥ |
uvāca vacanaṃ rājā dantāṃśudhavalānanaḥ || 1 ||
[Analyze grammar]

rājā |
asti cittiktatātmedaṃ brahmāṇḍamaricaṃ phalam |
uttarottarasaṃvṛttabhūtatvakpariveṣṭitam || 2 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi phalānāṃ yatra santi hi |
astyuccaistādṛśī śākhā vipulā calapallavā || 3 ||
[Analyze grammar]

tādṛśīnāṃ sahasrāṇi śākhānāṃ yatra santyatha |
tādṛśo'sti mahāvṛkṣo durlakṣyo vipulākṛtiḥ || 4 ||
[Analyze grammar]

yatra santi sahasrāṇi tādṛśānāṃ mahīruhām |
tādṛśaṃ vanamastyuccairanantatarugulmakam || 5 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi vanānāṃ yatra santyatha |
tādṛgasti bṛhacchṛṅgamatyuccairbharitākṛti || 6 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi śṛṅgāṇāṃ yatra santyatha |
tādṛśo'sti mahāśailaḥ pūritākhiladiktaṭaḥ || 7 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi śailānāṃ yatra santyatha |
tādṛśo'styativistīrṇo deśo vipulakoṭaraḥ || 8 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi deśānāṃ yatra santyatha |
tādṛgasti bṛhaddvīpaṃ mahāhradanadīvṛtam || 9 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi dvīpānāṃ yatra santyatha |
tādṛgasti mahīpīṭhaṃ vicitraracanānvitam || 10 ||
[Analyze grammar]

tādṛśīnāṃ sahasrāṇi pṛthvīnāṃ yatra santyatha |
tādṛgasti jagatsphāraṃ mahābhuvanapañjaram || 11 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi jagatāṃ yatra santyatha |
tādṛgasti mahaccāṇḍaṃ caṇḍāḍambarapīṭhavat || 12 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi yatrāṇḍāṇāṃ taraṅgakaḥ |
tādṛśo'virataspando vipulo'styatha sāgaraḥ || 13 ||
[Analyze grammar]

tādṛksāgaralakṣyāṇi taraṅgo yatra pelavaḥ |
tādṛśaḥ svavilāsātmā nirmalo'sti mahārṇavaḥ || 14 ||
[Analyze grammar]

tādṛṃśyabdhisahasrāṇi yasyodarajalānyatha |
tādṛśo'sti pumān kaścidatyuccairbharitākṛtiḥ || 15 ||
[Analyze grammar]

tādṛśānāṃ nṛṇāṃ lakṣairyasya mālorasi sthitā |
pradhānaṃ sarvasattānāṃ tādṛśo'styaparaḥ pumān || 16 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi puruṣāṇāṃ mahātmanām |
sphuranti maṇḍale yasya svatanūruhajālavat || 17 ||
[Analyze grammar]

tādṛśo'sti mahādityaḥ sa tapatyāsu dṛṣṭiṣu |
yā etāḥ kalanāḥ sarvāstā etāstasya dīptayaḥ || 18 ||
[Analyze grammar]

asyādityasya raśmīnāṃ brahmāṇḍaṃ trasareṇuvat |
eṣa citsūrya ityuktaḥ sarvametattapatyasau || 19 ||
[Analyze grammar]

vijñānātmaiṣa paramo bhāskaro bhāvibhāsanaḥ |
ime ye bhuvanābhogāstasyaiva trasareṇavaḥ || 20 ||
[Analyze grammar]

vijñānaparamārkasya bhāsā bhānti bhavanti ca |
imā jagadaharlakṣmyastvaharlakṣmyo raveriva || 21 ||
[Analyze grammar]

vijñānamātrakacitātmani jantujāte trailokyamaṇḍapagaṇe ca vikāsabhāji |
nirmajjanodbhavanasambhramabhāvalekhāḥ santīva neha hi manāgapi śāntamāssva || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 75

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: