Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vibhūtiyogopadeśo nāma sargaḥ |
pañcaṣaṣṭitamaḥ sargaḥ |
rāmaḥ |
yathāsmākaṃ mune svapnapurapattanamaṇḍalam |
tathaiva padmajādīnāṃ yadi dehaparigrahaḥ || 1 ||
[Analyze grammar]

tathaivedaṃ ca sañjātaṃ yadi sarvamasanmayam |
tadasmākaṃ dṛḍhataraḥ pratyayaḥ kathamutthitaḥ || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
asmatsargavadābhāti pūrvasargaprajāpatiḥ |
svajīvapratibhāsātmā vidyate na tu vāstavaḥ || 3 ||
[Analyze grammar]

sarvagatvācciteḥ sarvaṃ jīvaḥ sarvatra saṃsṛtiḥ |
sā cāsatyā darśanotthā samyagdarśananāśinī || 4 ||
[Analyze grammar]

svapnābhaḥ pratibhāso'sya ya eṣa svayamutthitaḥ |
ahantāpratyayaikātmā sa evātidṛḍhaḥ sthitaḥ || 5 ||
[Analyze grammar]

svapne kṣaṇavināśitvaṃ yathā puṃsā na dṛśyate |
sargasvapne tathaivaitadbrahmaṇāpi na lakṣyate || 6 ||
[Analyze grammar]

svapno'grapuruṣasyāsya pratibhāsaśca yo bhavet |
rāmāsmadādisargātmā bhavettādṛśa eva saḥ || 7 ||
[Analyze grammar]

yatsvapnapuruṣājjātaṃ tatsvapnapuruṣātmakam |
bhavatītyanubhūtaṃ hi yadbījaṃ tatphalaṃ yathā || 8 ||
[Analyze grammar]

asatyameva tadviddhi yadasatyena sādhyate |
asatyarthe samarthe'pi na yuktaṃ bhāvabandhanam || 9 ||
[Analyze grammar]

asatyarthe samarthe'pi sattā bhāvanasambhavā |
yatastena parityājyamasadbhāvanabhāvanam || 10 ||
[Analyze grammar]

dṛḍhapratyayinaḥ svapnapuruṣād yatsamutthitam |
bhavatyātmani sargādi dṛḍhapratyayameva tat || 11 ||
[Analyze grammar]

nimeṣamātramevāyaṃ sargasvapnaḥ sphuran sthitaḥ |
tasminnimeṣa evāsmatkalpatā parikalpitā || 12 ||
[Analyze grammar]

sudīrghasvapnaṣaṇḍo'yaṃ yathodeti prajāpateḥ |
sargādyāḥ sarvabhūtānāṃ pratyekamuditāstathā || 13 ||
[Analyze grammar]

cittattvasyaiva bhāvena sargasvapnaparamparāḥ |
sphurantyambho dravatvena yathāvartavivartanaiḥ || 14 ||
[Analyze grammar]

yadā svapnātmikaiveyaṃ sargalakṣmīrna vāstavī |
idaṃ sambhavatīdaṃ no vetyataḥ pralayaṃ gatam || 15 ||
[Analyze grammar]

yad yathā yādṛśaṃ dṛṣṭaṃ tattādṛgvidyate tathā |
na hi paryanuyujyante svapnavibhramanītayaḥ || 16 ||
[Analyze grammar]

na tadasti jagatyasminyanna sambhavati bhrame |
vicitrāstriṣu lokeṣu dṛśyante vastudṛṣṭayaḥ || 17 ||
[Analyze grammar]

jalamadhye jvalatyagniryathābdhau vaḍavānalaḥ |
nagarāṇyambare santi yathā vaimānikāśrayāḥ || 18 ||
[Analyze grammar]

śilāsvabjāni jāyante hemādrāviva pādapāḥ |
ekāge sarvapuṣpāṇi santi kalpatarau yathā || 19 ||
[Analyze grammar]

śilāḥ phalanti phalavad yathā ratnagulucchakāḥ |
śilāntaḥ prāṇinaḥ santi bhekā iva śilāntare || 20 ||
[Analyze grammar]

dṛṣado vāri niryāti candrakāntopalādiva |
nimeṣeṇa ghaṭo yāti paṭatāṃ śāpavāniva || 21 ||
[Analyze grammar]

svāsattāmapi budhyante svapne svamaraṇaṃ yathā |
adhogāmi jalaṃ vyomni ḍīyate'bhragataṃ yathā || 22 ||
[Analyze grammar]

vitānamiva khe vāri tiṣṭhati svarnadī yathā |
uḍḍīyante śilāḥ sthūlāḥ pakṣavanto'drayo yathā || 23 ||
[Analyze grammar]

śilātaḥ prāpyate sarvaṃ nanu cintāmaṇeriva |
cintitāni phalantyāśu devodyānāntareṣviva || 24 ||
[Analyze grammar]

tānyeva na phalantyāśu mokṣādīnīva rāghava |
acetano'pi kurute karma yantrapumāniva || 25 ||
[Analyze grammar]

evamādistathānyaśca vicitrārambhavibhramaḥ |
dṛṣṭaśśambaragandharvavilāsairapyasambhavaḥ || 26 ||
[Analyze grammar]

deśakālakriyādravyaratnaśambaraśāpajāḥ |
mayagandharvajanitā anantāḥ satyasambhavāḥ || 27 ||
[Analyze grammar]

asambhavaḥ sambhavānāmapīhābhyupapadyate |
sambhavāsambhavāṃśasya siddhayaḥ svapnavibhramāḥ || 28 ||
[Analyze grammar]

na tadasti na yatsatyaṃ na tadasti na yanmṛṣā |
sarvaṃ sarveṇa sarvatra svapne sargābhidhānake || 29 ||
[Analyze grammar]

svapne nimagnadhīrjantuḥ paśyati sthiratāṃ yathā |
sargasvapne magnabuddhiḥ paśyati sthiratāṃ tathā || 30 ||
[Analyze grammar]

bhramādbhramāntaraṃ gacchan svapnātsvapnāntaraṃ vrajan |
atisthirapratyayabhāgiha jīvo vimuhyati || 31 ||
[Analyze grammar]

śvabhrāntaraṃ śvabhranipātadoṣātsamprāpnuvanmugdhamṛgaḥ prayāti |
mohaṃ yathā pātamayaikarūpaṃ jīvastathā saṃsṛtipātamūḍhaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 65

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: