Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagatsvapnakathanaṃ nāma sargaḥ |
ṣaṭṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
atra rāghava vakṣye'hamitihāsamimaṃ śṛṇu |
yadvṛttaṃ kasyacidbhikṣoḥ kvacinmananaśālinaḥ || 1 ||
[Analyze grammar]

āsītkaścinmahābhikṣuḥ samādhyabhyāsatatparaḥ |
nityaṃ svavyavahāreṇa kṣapayannakhilaṃ dinam || 2 ||
[Analyze grammar]

samādhyabhyāsaśuddhaṃ tattasya cittaṃ kṣaṇena yat |
cintayatyāśu tadbhāvaṃ gacchatyambviva vīcitām || 3 ||
[Analyze grammar]

kadācitsa samādhānavirato'tiṣṭhadekadhīḥ |
kañcitsañcintayāmāsa svāsanasthaḥ kriyākramam || 4 ||
[Analyze grammar]

tasya cintayato jātā pratibheyamatha svataḥ |
bhāvayāmyāśu līlārthaṃ sāmānyajanavṛttitām || 5 ||
[Analyze grammar]

iti sañcintya ceto'sya sthitaṃ kiñcinnarāntaram |
spandasaṃsthānasantyāgamātreṇāvartake'mbviva || 6 ||
[Analyze grammar]

tena cittanareṇātha kṛtaṃ nāmātmanīcchayā |
jīvaṭo'smīti sahasā kākatālīyavatsthitam || 7 ||
[Analyze grammar]

jīvaṭo vijahārātha sa svapnapuruṣaściram |
svapnanirmāṇanagare kasmiṃścitpuravīthiṣu || 8 ||
[Analyze grammar]

tatra pānaṃ papau matto bhṛṅgaḥ padmarasaṃ yathā |
śilayeva dṛḍhaṃ piṣṭaḥ suṣvāpa ghananidrayā || 9 ||
[Analyze grammar]

svapne dadarśa vipratvaṃ pāṭhānuṣṭhānatuṣṭimat |
pratibhāmātrasampannaṃ cittadeśāntarāptivat || 10 ||
[Analyze grammar]

kadācitsa dvijaśreṣṭhaḥ svāharvyāpāraniṣṭhayā |
ājagāma ghanāṃ nidrāṃ bījatāmiva pādapaḥ || 11 ||
[Analyze grammar]

so'pyapaśyatsvayaṃ svapne sāmantatvamathātmani |
patākārathahastyaśvasenājaladamālitam || 12 ||
[Analyze grammar]

sa sāmantaḥ kṛtāhāraḥ kadācidghananidrayā |
suṣvāpāntarvyavahṛtirbījatāyāmiva drumaḥ || 13 ||
[Analyze grammar]

apaśyad rājatāṃ svapne kakubvalayamālinīm |
lālitāṃ bhogapūgena puṣpaughenartutāmiva || 14 ||
[Analyze grammar]

sa kadācinnṛpaḥ svasthaḥ suṣvāpāstamitehitaḥ |
purobhāvinijācāraḥ svaṃ kāryamiva kāraṇe || 15 ||
[Analyze grammar]

apaśyadātmani svapne surastrītvamaninditam |
vṛkṣaḥ kesarasollāso mañjarītvamivoditam || 16 ||
[Analyze grammar]

sā reme surasenāsu devodyānasthalīṣu ca |
kṣīrāmbhodhitaraṅgeṣu loleva harivallabhā || 17 ||
[Analyze grammar]

suṣvāpa saikadā bālā mattodyānalatāgṛhe |
saṃśāntasvamanasspandaṃ gandhalekheva paṅkaje || 18 ||
[Analyze grammar]

dadarśātmanyatha svapne saṃsargavaśatoditam |
mṛgītvamātmani svairamāvartatvamivāmbutā || 19 ||
[Analyze grammar]

sā mṛgī lolanayanā kadācinnidrayāhṛtā |
svapne dadarśa vallītvaṃ svābhyāsād rūḍhamātmani || 20 ||
[Analyze grammar]

tiryañco'pi prapaśyanti svapnaṃ cittasvabhāvataḥ |
dṛṣṭānto'tra śukāśvebhasañjñāsmaraṇamakṣatam || 21 ||
[Analyze grammar]

sā babhūva latā puṣpaphalapallavaśālinī |
vanadevīvanodyānalatāgṛhavilāsinī || 22 ||
[Analyze grammar]

bījāntassthāṅkurākārarūpayehādhirūḍhayā |
sāpaśyadantassaṃvittyā sphuṭaṃ lavanamātmanaḥ || 23 ||
[Analyze grammar]

kañcitkālaṃ suṣuptasthakalayā jaḍatāṃ ghanam |
anubhūya dadarśātha svātmānaṃ bhramaraṃ sthitam || 24 ||
[Analyze grammar]

ṣaṭpado vijahārātha vane vanalatāsvasau |
padminīṣu ca phullāsu taruṇīṣviva vallabhaḥ || 25 ||
[Analyze grammar]

bimbādharaṃ vidalayan svādayan kausumaṃ madhu |
svapan kusumaśayyāsu bhuktvā vallīvilāsinīḥ || 26 ||
[Analyze grammar]

sa babhūva sarojinyāṃ vyasanī bisanālavat |
kvacideva ratiṃ yāti ceto jaḍamaterapi || 27 ||
[Analyze grammar]

tāmājagāma nalinīṃ pariloḍayituṃ gajaḥ |
ramyavastukṣayāyaiva mūḍhānāṃ jṛmbhate manaḥ || 28 ||
[Analyze grammar]

nalinīmathanenaiva samaṃ tena sa ṣaṭpadaḥ |
guṇavattāntare rūḍhiriva cūrṇatvamāyayau || 29 ||
[Analyze grammar]

bhramaro vāraṇālokādvāraṇālokabhāvanāt |
dadarśātmānamālolamattahastitayoditam || 30 ||
[Analyze grammar]

śuṣkasāgaragambhīre gajaḥ khāte papāta ha |
tamoghanaghane śūnye saṃsāra iva jīvakaḥ || 31 ||
[Analyze grammar]

babhūva vallabho rājño mahānparabalāntakaḥ |
sadā madabalakṣīvo ghūrṇanniva niśācaraḥ || 32 ||
[Analyze grammar]

kadācidarinistriṃśacchinnaḥ so'stamupāyayau |
vivekāsilatālūnarūpo jīva ivātmani || 33 ||
[Analyze grammar]

paśyan gajaghaṭākumbhamaṇīnprocchalitānalīn |
utkrāman sa gajājjīvo bhūyo drāgityabhūdaliḥ || 34 ||
[Analyze grammar]

sevamāno vanalatāḥ punarāyātsa padminīm |
dustaro hi cirābhyāso vāsanānāmabodhataḥ || 35 ||
[Analyze grammar]

tatra hastikhurākrāntyā punarācūrṇatāṃ yayau |
pārśvasthahaṃsasaṃvittyā babhūva kalahaṃsakaḥ || 36 ||
[Analyze grammar]

sa haṃsaḥ phullapadmāsu sarasīṣu ciraṃ caran |
kadācidbahubhirhaṃsaiḥ saṅgato virarāja ha || 37 ||
[Analyze grammar]

brahmahaṃsātmikā saṃvidaśabdārthavatī manāk |
tatra pusphora tasyāntaḥ prāgjāṇḍarasabarhivat || 38 ||
[Analyze grammar]

sa tāṃ vibhāvayandūrāddṛḍhaṃ dāśeṣuṇā hataḥ |
tatsaṃvittyanusandhānājjātaḥ padmajasārasaḥ || 39 ||
[Analyze grammar]

tatrātisantatavivekavacovilāsairābodhito'dhigatapāvanavastudṛṣṭiḥ |
muktaḥ sthito nanu yugāntavidhau videhamuktena tena kila bhāvyamavaśyameva || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 66

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: