Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pratyagātmāvabodhanaṃ nāma sargaḥ |
catuṣṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
enamāhuḥ paraṃ tattvaṃ viddhyenaṃ paramaṃ padam |
vedmyenamekamevāhameṣa evāsti netaraḥ || 1 ||
[Analyze grammar]

ya eṣa pratyagātmāntaḥ sarvasattaikadarpaṇaḥ |
etasmādidamutpannaṃ jagadbījādiva drumaḥ || 2 ||
[Analyze grammar]

buddhyahaṅkāracittādi varjayitvā jaḍātmakam |
yatrānubhavitāntaste tadviddhi paramaṃ padam || 3 ||
[Analyze grammar]

śuddhānubhavamātraṃ yanmanobuddhyādivarjitam |
mahācidabhidhaṃ puṇyaṃ tadetatparamaṃ padam || 4 ||
[Analyze grammar]

tatsthā ete mahārūpā brahmaviṣṇuharādayaḥ |
vibhūtibhiḥ sphurantyuccairjanāstuṣṭanṛpā iva || 5 ||
[Analyze grammar]

ākāśagamanādyābhiḥ krīḍābhiḥ krīḍyate ciram |
tatsthenaiva janeneha svarge svargaukasā yathā || 6 ||
[Analyze grammar]

tatprāpya nāṅga mriyate tatprāpyāṅga na śocyate |
tatprāpya kṣīyate nāṅga tatprāpyāṅga na badhyate || 7 ||
[Analyze grammar]

apāraparamākāśarūpiṇaḥ paramātmanaḥ |
sattāsāmānyarūpaṃ cenmanāgapi vibhāvyate || 8 ||
[Analyze grammar]

tattannimeṣamātreṇa janturmuktamanā muniḥ |
kurvan saṃsārakarmāṇi na bhūyaḥ paritapyate || 9 ||
[Analyze grammar]

rāmaḥ |
mano buddhirahaṅkāra iti yatra kṣayaṃ gatam |
sattāsāmānyamābhānaṃ kiṃ tatkīdṛśamucyate || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadbrahma sarvadehasthaṃ bhuṅkte pibati valgati |
ādatte vinihantyatti saṃvitsaṃvedyavarjitam || 11 ||
[Analyze grammar]

tatsarvagatamādyantarahitaṃ sthitamūrjitam |
sattāsāmānyamakhilaṃ vastutattvamihocyate || 12 ||
[Analyze grammar]

tatsthitaṃ khatayā vyomni śabde śabdatayā sthitam |
sparśe sthitaṃ sparśatayā tvaci tattvaktayā sthitam || 13 ||
[Analyze grammar]

rase līnaṃ rasatayā rasanāyāṃ ca tattayā |
rūpe rūpatayā dṛṣṭaṃ netre līnaṃ ca dṛktayā || 14 ||
[Analyze grammar]

ghrāṇe ghrāṇatayā dṛṣṭaṃ gandhe gandhatayoditam |
puṣṭaṃ kāyatayā kāye bhūmāvapi ca bhūtayā || 15 ||
[Analyze grammar]

payastayā ca payasi vāyau vāyutayā sthitam |
tejastayā tejasi ca buddhau buddhitayā gatam || 16 ||
[Analyze grammar]

manastayā manasyantarahaṅkṛtyāpyahaṅkṛtau |
rūḍhaṃ saṃvidi saṃvittyā citi cittvena cotthitam || 17 ||
[Analyze grammar]

vṛkṣe vṛkṣatayā lagnaṃ paṭe paṭatayā sthitam |
ghaṭe ghaṭatayā rūḍhaṃ vaṭe vaṭatayā sthitam || 18 ||
[Analyze grammar]

sthāvare sthāvaratvena jaṅgamatvena jaṅgame |
pāṣāṇatvena pāṣāṇe cetanatvena cetane || 19 ||
[Analyze grammar]

amareṣvamaratvena naratvena nareṣu ca |
tiryaktvena ca tiryakṣu krimitvena krimisthitau || 20 ||
[Analyze grammar]

kālakrame kālatayā ṛtāv ṛtutayānayā |
tuṭikṣaṇanimeṣādau saṃsthitastattayā vibhuḥ || 21 ||
[Analyze grammar]

śukle śuklatayā jātaṃ kṛṣṇe kṛṣṇatayā sthitam |
kriyāsu spandarūpeṇa niyatau niyamena ca || 22 ||
[Analyze grammar]

saṃsthitaḥ saṃsthitau sthityā nāśe nāśatayā sthitaḥ |
utpattirūpeṇotpattāvāsthitaḥ parameśvaraḥ || 23 ||
[Analyze grammar]

bālye bālyena viśrānto yauvane yauvanena ca |
jarasā ca jarārūpe maraṇe maraṇena ca || 24 ||
[Analyze grammar]

iti sarvapadārthānāmabhinnaḥ parameśvaraḥ |
kallolaśīkarormīṇāmabdhāviva payobharaḥ || 25 ||
[Analyze grammar]

nānātaiṣā tvasatyaiṣā satyenānena caiva hi |
kalpitā citsvabhāvena vetālaśśiśunā yathā || 26 ||
[Analyze grammar]

sarvatra saṃsthitimatā vigatāmayena vyāptaṃ mayedamakhilaṃ vividhairvilāsaiḥ |
cidrūpiṇaiva kalitākalitātmaneti sarvopaśāntamatirāssva sukhaṃ mahātman || 27 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 64

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: